________________
सम्य०
॥२३३॥
| सामन्तामात्ययुग् नृपः । राजाऽस्य स्थापनां चक्रे, नाभेयस्येव वासवः ॥ ५५ ॥ त्रिविक्रमनृपो जैनशासनस्य प्रभा - वनाम् । कृत्वा दीक्षामुपादत्त, तरीमिव भवाम्बुधेः ॥ ५६ ॥ श्रीनिर्गतसुखो राजा, राज्यश्रीसमलङ्कृतः । नयेन पालयामास, स प्रजाः खप्रजा इव ॥ ५७ ॥ सुरराज इव खैरं, भुअन् भोगानभङ्गुरान् । विवेद न गतं कालमन्तःपुरकृतस्थितिः ॥ ५८ ॥ मदनाख्यो युवराजो, मत्री सुमतिसंज्ञकः । दूतः संवचनाह्वश्चासंस्तद्राज्यधुरन्धराः ॥ ५९ ॥ वयमेवेत्युपायज्ञाः, सांयुगीनाः कलापराः । आत्मोत्कर्ष प्रशंसन्तो, राज्ञः पुण्यं न मेनिरे ॥ ६० ॥ यदेष विषयासक्तो, | राज्यव्यापारशून्यधीः । अस्मद्बुद्धिबलेनैव, शशास क्षितिमण्डलम् ॥ ६१ ॥ इति तेषां परिज्ञायाखर्वगर्वमयं मनः । तन्मानध्वसनायोचे, वचनं क्षोणिनायकः ॥ ६२ ॥ यद्यप्येष द्विषद्वर्गो मत्प्रतापमहाग्निना । प्रतप्तः सित्थुवन्मङ्घ, जगाल समरं विना ॥ ६३ ॥ तथाप्यहं दिक्षायै, देशानां सेनयाऽन्वितः । प्रयास्यामि विधास्याभि, मनोऽभीष्टं च सम्प्रति ॥ ६४ ॥ चतुरङ्गचमूचक्रयुक्तः शक्र इवावनीम् । भ्रमन् स्वदेशसीमानं जगाम धरणीधवः ॥ ६५ ॥ युवराड्मत्रिदूतांस्तानूचेऽथ पृथिवीपतिः । निस्सहाया वयं पुण्यपरीक्षां स्वस्य कुर्महे ॥ ६६ ॥ निःशम्बलानामस्माकं, प्रत्येकं प्रतिवासरम् । भोजनादिक्रिया कार्या, प्रतिज्ञायेति तेऽचलन् ॥६७॥ क्रमेणोलङ्घयन्तस्ते, नानाश्चर्यधरां धराम् । श्रीकाशी नगरीं प्रापुस्ततो भूपोऽब्रवीदिति ॥ ६८ ॥ कोऽद्य भोजनसामग्री, कर्त्ता ? दूतस्ततो जगौ । अहं सर्वरसोपेतां दास्ये रसवतीं हि वः ॥ ६९ ॥ इत्युक्त्वा स पुरीमध्यं, प्रविश्यापश्यदेककम् । आपणं श्रेष्ठिनस्तत्रोपाविश
Jain Education International
For Private & Personal Use Only
स० टी०
॥२३३॥
www.jainelibrary.org