________________
१९६AROSAROSAROKHARASRCASS
TRANSCRECRLSCR
बुवाणेनाचार्येण नित्यैकान्त पक्ष एव कक्षीकृतः अतस्तन्निरासायाह-'पुबत्ति' पूर्वकृतानुस्मरणात् मयेयं पूर्वजन्मनि । श्रीमदहत्प्रतिमा कारिताऽऽसीद् , अधुना तदवलोकनात् ,प्रत्यभिज्ञाने जातिस्मरणम् , अत एव तु तस्य 'पर्याया' भवा-14 द्भवान्तरगमनानि सादिसान्तकालवैशिष्टयेन 'अनित्या'नश्वराः,एतावताऽऽत्मा नित्यः,तत्पर्यायास्त्वनित्याः,नच कदा|चिद्रव्यं पर्यायवर्जितं स्यात् , उक्तं च-"द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा?, दृष्टा मानेन केन वा ? ॥१॥" अतो द्रव्यपर्यायाणां कथञ्चिद्भेदाभेदाङ्गीकारेण नित्यानित्योऽयमात्मा, उत्पादव्ययध्रौव्ययुक्तत्वात् , यथा-"घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥१॥" एवं निश्चलीकृते खान्ते सम्यक्त्वस्थानता ज्ञायत इति द्वितीय स्थानमिति गाथार्थः ॥ ६१॥ __ अथ तृतीयं काख्यं स्थानमाहकत्ता सुहासुहाणं कम्माण कसायजोयमाईहिं । मिउदंडचक्कचीवरसामग्गिवसा कुलालुब्व ॥६२ ॥ | व्याख्या-अयमात्मा 'कर्ता' करणशीलः, केषाम् ?-'शुभाशुभानां कर्मणां' ज्ञानावरणप्रभृतीनामष्टानां, न तु जगदादीनाम् , इह हि केचनापि मिथ्यात्वान्वितविलोचनास्त्रिलोचनकृतं विश्वं मन्यन्ते, तथाहि-उर्वीपर्वततर्वा सर्व सकर्तृकं, कार्यत्वात् , यद्यत्कार्य तत्तत्सकर्तृकं, यथा घटः, तथा चेदं, तस्मादीश्वरकर्तृकमित्येतद्वचो विचारचतुरचेतोभिर्विचार्यमाणं वन्ध्यास्तनन्धयलीलामाकलयति, तथाऽप्यभ्युपगम्य ब्रूमः स भवदभिमतः कर्ता मूर्तोऽमूर्तो वा
ECCLOGASCAR
lain Educati
o nal
For Private & Personal Use Only
Ambibrary.org