________________
SAROGRESOSORRNALOCALCk
निहीणं । भिंगत्तं पाविऊणं नियहियकमले सव्वया इत्थ अत्थे, जत्तं सत्ता ! कुणेहामियगुणजणणिं जेण पावेह कित्तिं ॥१॥ कविप्रभावकविषये श्रीसिद्धसेनदिवाकरकथा, प्रभावकाणां विशेषखरूपमुक्त्वा सामान्यलक्षणमाहसव्वे पभावगा ए जिणसासणसंसकारिणो जे उ ।भंगतरेणवि जओ, एए भणिया जिणमयम्मि ॥३७॥
व्याख्या-'सर्वे' समस्तास्ते 'प्रभावका' अर्हन्मतोल्लासकाः, ये तु 'जिनशासनशंसाकारिणो' जिनमतश्लाघाजनकाः आदौ प्रभावकाष्टकमुक्त्वा पुनरेवं कथमुच्यते ? इत्याह-'यतो' यस्मात्कारणात् 'जिनमते' सिद्धान्ते 'एते' प्रभावकाः 'भङ्गयन्तरेणापि' प्रकारान्तरेणापि 'भणिताः' कथिता इति गाथार्थः ॥ ३७॥ तानेव विशेषयन्नाहअइसेसिइड्डि धम्मकहि वाइ आयरिय खवग नेमित्ती । विजारायागणसम्मओय तित्थं पभावंति ॥३॥ | व्याख्या-अतिशेषिता- अपरेभ्यः परमोत्कर्ष नीता ऋद्धयो-जवाचारणविद्याचारणाशीविषजल्लोषध्यवधिमनःपर्यायादिलब्धयो यस्य सोऽतिशेषितःि, 'धर्मकथी' व्याख्यानलब्धिमान, 'वादी'परवादिविजेता, 'आचार्यः' पष्णवत्यधिकद्वादशशतगुणालङ्कृतः, 'क्षपको विकृष्टतपखी, नैमित्तिकः' त्रिकालज्ञानवेत्ता, 'विद्यावान्' सिद्धविद्यामन्त्रः, 'रायगणसम्मतो'नरेन्द्रप्रभृतिलोकाभीष्टः, एवं भङ्गयन्तरेणाष्टौ प्रभावकाः 'तीर्थ' जिनशासनं 'प्रभावयन्ति' उद्योतयन्ति, चः समुच्चयवाचीति गाथार्थः ॥ ३८ ॥ यदि कालादिवैषम्यादेताः सिद्धयो न स्युस्तदा कथं तीर्थप्रभावना भवतीत्याह
Jamn Educatan Interational
For Privale & Personal Use Only
www.jainelibrary.org