________________
सम्य०
॥२२९॥
Jain Education
दोससंभरणं । उक्कीरिव हियए जाव चहुति नेव गुणा ॥ १९० ॥ सयलंतेउरकलिओ पायालहरंमि विविहर्भगीहिं । विलसतो वसुहवई गमेइ वरिसाण सहसाई ॥ १९१ ॥ अह नंदणवणसरिसे कुसुमागरनामगंमि उज्जाणे | सिरिअभयंकरसूरी समोसढो साहुपरियरिओ ।। १९२ ॥ दुल्ललियनिवो सूरिं समागयं जाणिऊण साणंदो । सलिलेहजुओ नमिउं उवविसिय सुणेइ धम्मकहं ॥ १९३ ॥ तथाहि — श्रेयो विषमुपभोक्तुं क्षमं भवेत्क्रीडितुं हुताशेन संसारबन्धन गतैर्न ' तु प्रमादः क्षमः कर्तुम् ॥ १९४ ॥ तस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः | प्रमादो हन्याज्जन्मान्तरशतानि ॥ १९५ ॥ तस्मात्प्रमादं निर्द्धय, सम्यक्त्वे क्रियतां मतिः । मूलादिभूते धर्मस्य, द्वादशत्रतरूपिणः ॥ १९६ ॥ मूलं धर्मद्रुमस्यैतद्वारं धर्मपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसंपदाम् | ॥ १९७ ॥ गुणानामेक आधारो, रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाध्यते न कैः १ ॥ १९८ ॥ तद्भोः प्रमादमदिरां त्यक्त्वोपादत्त दत्त शिवसौख्यम् । शुद्धं श्रावकधर्म्म कुकर्म्ममर्माविधं सुधियः ! ॥ १९९ ॥ परतीर्थेऽपि गतानां येषां मरणेऽप्युपस्थिते पुंसाम् । सम्यक्त्वभक्तिरक्तिर्भवति हि ते प्राप्नुवन्ति शिवम् ॥ २०० ॥ तत्तो ससिलेहं पर भणति गणहारिणो इमं वयणं । भद्दे ! किं न बुज्झसि जाणंती निययपुत्रभवं ? ॥ २०९ ॥ सिरिसत्तुंजयतित्थे आराहंतीइ पढमजिणरायं । दुल्ललियनिवे कोवं कुणमाणीए तए तइया ॥ २०२ ॥ सम्मदंसण सेवणवसेण पत्ता महासिरी एसा । बुद्धीइ सयलतिहुयण अच्छरेयकारिणीइ फुडं ॥ २०३ ॥ जुयलयं ॥ इय सोऊण गुरूणं वयणं संमत्त
For Private & Personal Use Only
| स० टी०
॥२२१॥
jainelibrary.org