SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥१९८॥ गुणरत्नाकरो मुनिः । सम्प्रीणयन् जनान् धर्मोपदेशैः समवासरत् ॥ १३० ॥ प्रीतिदानं प्रदायभ्यो, राजा राजज- |स.टी. नान्वितः । वन्दित्वा विधिना सूरिमुपाविक्षत्तदन्तिकम् ॥ १३१ ॥ किं स एष महात्माऽसौ, खसन्धाम्भोधिपारगः। चिन्तयन्तमिति स्माह, सूरिस्तं वेत्सि भूप ! माम् ? ॥१३२॥ ततो राजा गतारेको, योजिताञ्जलिकुड्मलः । अस्तवीत्ते ४ विभो! धन्या, जननी त्वामसूत या ॥ १३३ ॥ ततः सूरिः खवृत्तान्तं, जनानां पुरतो जगौ। एतस्या धर्मसम्पत्तरेष मे कारणं नृपः ॥ १३४ ॥ इत्यद्भुतं गुरोः श्रुत्वा, जनः संवेगवेगतः। शुश्राव देशनामेनां, भवार्णवतरीनिभाम् ॥१३५॥ भो भव्या भवभीमसागरगतैर्मानुष्यदेशादिका। सामग्री न सुखेन लभ्यत इति प्रायः प्रतीतं सताम् । तद्युष्माभिरिमा र पुरातनशुभैरासाद्य सद्योऽनघा, सर्वज्ञप्रतिपादिते व्रतविधौ यत्नं कुरुध्वंतराम् ॥ १३६ ॥ तच्छ्रुत्वा जातसंवेगो, राज्ये न्यस्य सुतं नलः । अमारिघोषणां कृत्वा, दीनादिभ्यो ददौ धनम् ॥ १३७ ॥ यो मया सह चारित्रमादत्ते भवभीलुकः । कुर्वेऽहं तत्कुटुम्बस्य, चिन्तामित्युदघोपयत् ॥ १३८ ॥ लोकैरन्तःपुरेणापि, सदादाय व्रतं गुरोः । संवेगप-13 लवोल्लासैः, स नलोऽपोषयदृषम् ॥१३९॥ राजर्षिर्ज्ञानचारित्रदर्शनानां निषेवणम् । कृत्वाऽनशनयोगेन, सर्वार्थमगमद्दिवम् ॥१४०॥ स मन्त्री तिलको दीक्षामदाय सह भूभुजा। सौधर्म प्राप्य देवत्वं, भवे सेत्स्यति पञ्चमे ॥१४॥ वस्त्रान्नमाल्यगुणसंस्तवनैः परित्राट्सन्तोषपोषजनकैर्वरदर्शनं हि । मन्त्रीशमनितिलकेन यथा विराद्ध, नान्यैस्तथा शि ॥१९८॥ वरमारसिकैर्विधेयम् ॥ १४२॥ प्रान्त्ययतनाचतुष्टयविषये मत्रितिलककथा। इतिश्रीरुद्रपल्लीयगच्छगगनमण्डन Jamn Educatan Interational For Private &Personal use Only wwwane braryong
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy