________________
सम्यक
स०
॥२३५॥
ROMANACSCA
वशगा प्रियभार्येव, समस्ता सागराम्बरा। भवित्री तस्य चक्रित्वपदव्यपि न संशयः ॥ ११६ ॥ युग्मम् । वाचा दैव
टी. ज्ञकस्येति, श्रुत्वा राजा व्यचिन्तयत्। नान्यत्र दीयते कन्यारत्नमेतत् सुलक्षणम् ॥ ११७ ॥ हहा लोभो बनानां, मूलं 8 युक्तमुदाहृतः। तन्मूढो यत्पिताऽपीमां, कनी परिणिणीपति ॥११८॥ तद् ज्ञात्वा मत्रिभिः पापात्तस्माद्भपो निवारितः । तां विनाशयितुं भृत्यानादिदेश दुराशयः ॥ ११९ ॥ विचारचतुरैर्मत्रिमुख्यैः प्रच्छन्नवेश्मनि । सा स्थापिताऽपि केनापि, न्यगद्यत महीभुजे ॥१२०॥ तेषामुपरि साक्षेपं, चुकोप स कृतान्तवत् । अन्यायिनां कुतो बुद्धिः?, शुद्धा जागर्ति पुण्यिषु ॥ १२१॥ तदा पापात्मनस्तस्मादात्मानं राक्षसादिव । परित्रातुं भवत्पार्थमावां संप्रेषितौ प्रभो! ॥ ११२ ॥ प्राप्तमात्रं भवन्तं ते, न्यायिनं पुण्यसागरम् । चिन्तारत्नमिवाश्रित्य, तं त्यक्ष्यन्ति विपौधवत् ॥ १२३॥ एवं तयोर्वचः श्रुत्वा, स निर्गतसुखो नृपः। खं राज्यं मत्रिषु न्यस्याभिप्रायं चाप्रकाशयन् ॥ १२४ ॥ तावेकाकी पुरः कृत्वा, खड्गव्यग्रः स पार्थिवः । प्रस्थाय खपुरात्प्राप, सत्त्वरं श्रीपुरं पुरम् ॥ १२५ ॥ युग्मम् । मत्रिभिः खीकृतस्तत्र,
जयलक्ष्मी समं श्रिया । पाणौ चक्रे नृपः पुण्यवतां स्याकिमु दुर्लभम् ? ॥ १२६ ॥ श्रीनिर्गतसुखस्याज्ञा, प्रावर्तत है पुरेऽखिले। नंष्ट्वा शृगालवद्भीतः, क्वाप्यगान्नरकेसरी ॥ १२७ ॥ पुण्यप्रभावतो राज्यं, पालयन् न्यायतत्परः । जय
लक्ष्मी जनं चैष, खगुणैरन्वरञ्जयत् ॥ १२८ ॥ कियद्भिर्वासरैर्यातैः, श्रीमत्तक्षशिलापुरात् । समेत्यानत्य भूपालो, व्यज्ञा-10॥२३५॥ प्यत नरोत्तमैः ॥ १२९ ॥ खामिंस्तव पुरी सैन्यैः, सूरतेजोमहीभुजा । महासतीव दुर्वारपरपुंसा न्यरुध्यत ॥ १३०॥
Jain Education
C
o nal
For Private &Personal use Only
jainelibrary.org