________________
सम्य०
॥२२२॥
Jain Education
ता कूडनिवो करुणसरं रुयइ तप्पुरओ || २१८ || दइए चएसु तमेयं किरियं छुट्टेमि जेण कट्ठाओ। नियजीवियदाणेणवि कंतं रक्खति कुलजाया ॥ २१९ ॥ तो सा चिंतइ जायइ भवे भवे पिययमो न उण धम्मो । तम्हा जं वा तं वा होउ न खंडेमि नियनियमं ॥ २२० ॥ एवं झायंतीए खणेण खीणेसु घाइकम्मेसु । तीए संदेहहरं केवलनाणं समुप्पन्नं ॥ २२१ ॥ आसन्नट्ठियदेवीहि झत्ति तीए समप्पिया मुद्दा । तत्तो तीइ वि लोओ चउमुट्ठीहिं सिरंमि कओ ॥ २२२ ॥ उवविसिय देवविहिए सुवण्णकमलंमि साहए धम्मं । तत्तो पयडीहोउं खामइ सा वंतरीवि तयं ॥ २२३ ॥ पडिबोहिय दुल्ललिएण संजयं सा य नायरं लोयं । निवाणं संपत्ता सत्तुंजयगिरिवरसिरंसि ॥ २२४ ॥ नायं नाउं भुवणमहियं चंदलेहासईए, संमत्तंमी वयचय महारुक्खमूलायमाणे । नो कायवो नरगजणगो जीवितेवि भंगो, जेणं तुब्भे लहह सयलं सासयं मुख सुक्खं ॥ २२५ ॥ भावनापदकविषये चन्द्रलेखाकथा । इतिश्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकर श्री गुणशेखरसूरिपट्टावतंस श्रीसङ्घतिलक सूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां सम्यक्त्वषड्भावनास्खरूपनिरूपणो नामैकादशोऽधिकारः समाप्तः ॥
एकादशं सम्यक्त्वषड्भावनास्खरूपाधिकारमुक्त्वा द्वादशं सम्यक्त्व पडूलक्षणख रूपाधिकारमाहअस्थि जिओ तह निच्चो कत्ता भुत्ताय पुण्णपावाणं । अस्थि धुवं निव्वाणं तस्सोवाओ य छडाणा ॥ ५९ ॥ व्याख्या- 'अस्ति' विद्यते 'जीवः' आत्मेति निश्चयात्प्रथमलक्षणम् । तथा स जीवो 'नित्यः' शाश्वतो द्रव्यापेक्षयेति
For Private & Personal Use Only
स०टी०
॥२२२॥
jainelibrary.org