________________
सम्य
॥१९॥
ययौ ॥ ४०३ ॥ इत्यारामसुतस्य चरित्रम्, । श्रुत्वा भव्यजना ! अतिचित्रं । सम्यक्त्वं खीकुरुत नितान्तं, येन प्रामुत। स० टी० मक्षु भवान्तम् ॥ ४०४॥
इति सम्यक्त्वे आरामनन्दनकथा सम्पूर्णा ॥ । उक्तं सम्यक्त्वस्वरूपमथ तच्छुद्धिमाहतस्स विसुद्धिनिमित्तं, नाऊणं सत्तसहिठाणाइं। पालिज परिहरिजव, जहारिहं इत्थ गाहाओ॥४॥ __ 'तस्स'त्ति तस्य सम्यक्त्वस्य प्राग्वर्णितखरूपस्य 'विशुद्धिनिमित्तं' वैशद्यसम्पादनाय, पुरोवक्ष्यमाणानि श्रद्धादीनि सप्तपष्टिस्थानानि, 'ज्ञात्वा' सम्यगवबुध्य पालयेत्' सेवेत, न केवलं पालयेत् 'परिहरेद्वा' त्यजेत् , कथं ? 'यथाहं श्रद्धानादिसेवनेन शङ्कादिदोषपरिहारेणेति, अतः 'अत्र' अर्थ पूर्वसूरिकृते सप्तपष्टिभेदसूचिके इमे गाथे, अत्र यद् द्विवचनस्य स्थाने बहुवचनं तन्न दोषाय, प्राकृतत्वात् , उक्तञ्च-बहुवयणेण दुवयणं छट्ठिविभत्तीइ भन्नइ चउत्थी।। जह हत्था तह पाया, नमुत्थु देवाहिदेवाणं ॥१॥ इति गाथार्थः ॥४॥ ी ते च के द्वारगाथे ? इत्याह
॥१९॥ चउसद्दहणतिलिङ्गं, दसविणयतिसुद्धिपञ्चगयदोस । अट्ठपभावणभूसण-लक्खणपञ्चविहसंजुत्तं ॥५॥ छविहजयणागारं, छभावणाभावियञ्च छट्ठाणं । इह सत्तसहिलक्खण-भेयविसुद्धं च सम्मत्तं ॥६॥
ARCRAMICRACC
HAMARTHIKETAaram
Jamn Educatan Interational
For Privale & Personal Use Only
www.jainelibrary.org