SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ सम्यक स.टी. ॥२१३॥ श्रियमशिश्रयत्, । मृगाङ्कलेखाचरितं विभाव्याकारान् पडप्युज्झत दुर्विपाकान् । सम्यक्त्वमन्त्रीश्वर एप युष्मान् , यथाऽभितः सिञ्चति मुक्तिराज्ये ॥ १॥" सम्यक्त्वषडाकारविषये मृगाङ्कलेखाकथा । इति श्रीरुद्रपल्लीयगच्छगगन-1 मण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्ती तत्त्वकौमुदीनाम्यां सम्यक्त्वपडाकारस्वरूपनिरूपणो नाम दशमोऽधिकारः समाप्तः ॥ दशमं सम्यक्त्वपडाकारखरूपाधिकारमुक्त्वा एकादशं भावनाषदद्वारमाह___ भाविज मूलभूयं दुवारभूयं पइट्टनिहिभूयं । आहारभायणमिमं सम्मत्तं चरणधम्मस्स ॥ ५५॥ व्याख्या-मूलभूतं द्वारभूतं प्रतिष्ठानभूतं निधिभूतम् आधारभूतं भाजनभूतं सम्यक्त्वं 'चरणधर्मस्य' यतिश्रावकधर्मस्य 'भावयेत्' विचारयेदिति गाथार्थः ॥ ५५॥ एषां षण्णामपि वरूपं गाथात्रयेण प्रपञ्चयन्नाहदेइ लहु मुक्खफलं, दंसणमूले दढंमि धम्मदुमे । मुत्तुं दसणदारं न पवेसो धम्मनयरम्मि ॥५६॥ नंदइ वयपासाओ दंसणपीढंमि सुप्पइटुंमि । मूलुत्तरगुणरयणाण दंसणं अक्खयनिहाणं ॥ ५७॥ समत्तमहाधरणी आहारो चरणजीवलोगस्स । सुयसीलमणुन्नरसो दंसणवरभायणे धरइ ॥ ५८॥ हूँ व्याख्या-'देइत्ति अर्थापत्त्या तत्सम्यक्त्वं दर्शनमूले तत्त्वावबोधस्कन्धे 'धर्मद्रुमे' यतिश्रावकधर्मरूपे वृक्षे ॥२१॥ Jain Education T onal For Privale & Personal Use Only ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy