SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ SERIALOREREORGAREK तनयादिसमेतः प्रव्रज्य सुगतिपथपान्धीभूय क्रमेण मुक्तिपुरीसाम्राज्यप्राज्यसुखान्यनुभविष्यति-एवं श्रीनरवर्मणो| नरपतेः पुण्यैकभाखन्मतेवृत्तान्तं श्रुतिशुक्तिसम्पुटतटीमुक्ताफलीकृत्य भोः। सम्यक्त्वे मनसो विशुद्धिमनघामासूत्रयध्वं मुदा, येन स्याच्छिवसुन्दरीकुचतटकोडे निवासस्थितिः ॥१॥ मनःशुद्धौ नरवर्मकथा । प्रथमां मनःशुद्धिमुक्त्वा द्वितीयां वचनशुद्धिमाहतित्थंकरचलणाराहणेण जं मज्झ सिज्झइ न कजं । पत्थेमि तत्थ नन्नं देवविसेसेहिं वयसुद्धी ॥२६॥ | व्याख्या-यन्मम तीर्थङ्करचरणाराधनेन-जिनपदसेवनेन, अर्थापत्त्या मनोऽभीष्टोऽर्थो न सिद्धति-न परिपूर्णीभवति, 'तत्र' तस्मिन् प्रयोजने 'अन्य' देवान्तरं न प्रार्थये-न स्तुतिरूपेण याचे, कैरित्याह-देवविशेषैः-हरिहरविरचिस्कन्दादिभिः, इतरसुरवर्णने सम्यक्त्वमालिन्यं अतस्तीर्थकृत्प्रार्थनमेव करोमीति वचःशुद्धिरिति गाथार्थः ॥ २६ ॥ भावार्थस्तु धनपालपण्डितदृष्टान्ताज्ज्ञेयः, सचायम् मालवमण्डलविलयाविसालभालयलतिलयसरिसत्थि, उजेणी । वरनयरी, सुरवरनयरीव सारसिरी॥१॥ जीइ जिणभवणउत्तुंगचंगसिंगग्गलग्गउडुनिवहा । फलिहमणिकलसलीलं, कलयंति निसाइ सयकालं ॥२॥ तत्थ समत्थिमविब्भमपम(मि)लियबलिरायजायजसपसरो । सिरिभोयरायराया, पुरिसुत्तमसत्तमो हुत्था ॥ ३॥ नूणं है सरस्सईए, तहा सिरीएवि उत्तमो नाउं । जो गयवयराहि कओ, अहियारी निययवावारे ॥४॥ तस्सासि वेय व्यक्त्वमालि मचायम् । परनयरी, निसा Ham Education PACEbnal For Private & Personal Use Only Mainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy