SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ त्याह-उपशमः क्षमा १ 'संवेगो' भववैराग्यं २ 'निवेदो' मोक्षाकाङ्क्षा ३ 'अनुकम्पा' जीवेषु कारुण्यम् ४ 'आस्तिक्यम्' अहंदुक्तेषु जीवादितत्त्वेष्वस्तिताबुद्धि ५ रिति गाथार्थः ॥४३॥ एतेषु प्रथममुपशमखरूपं गाथापूर्वार्द्धनाह अवराहेऽवि महंते कोहाणुदओ वियाहिओवसमो। व्याख्या-'महत्यपि' गरीयस्यपि 'अपराधे' दूषणेऽर्थात्समुत्पन्ने 'विवाधितस्य' ताडनादिना जीवान्तदशां नीतस्य क्रोधानुदय उपशमः स्यात् , स च प्रकृत्या वा कषायपरिणतः कटुकफलावलोकनाद्वा भवति । यदुक्तम्-पयईए कम्माणं, नाऊणं वा विवागमसुहंति । अवरद्धेवि न कुप्पइ, उवसमओ सबकालंपि ॥१॥ अन्ये तु क्रोधकण्डूविषयतृष्णाशममुपशममाहुः, ननु प्राप्तसम्यक्त्वो हि साधूपास्तिपरो यदि क्रोधकण्डूविषयतृष्णाभ्यां(न)तरलीक्रियते तदा कृष्णश्रेणिकादीनां सापराधे निरपराधेऽपि परे क्रोधवतां विषयतृष्णापरवशानां कथमुपशमः ?, तदभावे स-15 म्यक्त्वं न लक्ष्येत, अतो नैतत्सङ्गतिमङ्गति, (सत्यं) सम्यग्दर्शने लिङ्गिनि सति नियतं लिङ्गसम्भव इति नैष निश्चयः, धूमवर्जितोऽपि वनिरयस्कारशालायामालोक्यते भस्मच्छन्नस्य धूमध्वजस्य(च) न धूमलवोऽपीति, अयं तु नियमः-सुपरीक्षिते लिङ्गे सति लिङ्गी स्यादेव, यदुक्तम्-लिङ्गे लिङ्गी भवत्येव, लिङ्गिन्येवेतरत्पुनः। नियमस्य विपर्यासे, सम्बन्धो| लिङ्गलिङ्गिनोः ॥१॥ अतः सज्वलन(इतर)कषायोदयाच्छ्रेणिकादीनां क्रोधकण्डूयविषयतृष्णे, सज्वलना अपि केचन MAR GARREARRIMAR Jain Education a l For Privale & Personal Use Only nelibrary og COM
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy