________________
सहियए धारितु तत्तंपिव । कायवाऽणुवमा खमा अणुदिणं सम्मत्तसंसूइया, तुम्हेहिं जह पाउणेह परमं निवाणलच्छीसुहं ॥ १२५ ॥ उपशमे मेतार्यकथा-आद्यमुपशमाख्यं सम्यक्त्वलक्षणमुक्त्वा द्वितीयं च संवेगाख्यं सम्यक्त्वलक्षणं गाथोत्तरार्द्धनाह
संवेगो मुक्खं पइ अहिलासो भवविरागो ऊ ॥ ४४ ॥ व्याख्या-'मोक्षं प्रत्यभिलाषः' शिवगतिं प्रत्याकाङ्क्षा संवेगः, तुशब्दाद्भवविराग इति । सम्यग्दृष्टिर्हि नरामराणा वैषयिकं सुखं दुःखानुषङ्गितया दुःखत्वेन मन्वानः सिद्धिसौख्यमेव सुखत्वेन मन्यते । उक्तं च-नरविबुहेसरसुक्खं, दुःखं चिय भावओ अ मन्नंतो। संवेगओ न मुक्खं मुत्तूणं किंपि पत्थेइ ॥१॥ इति गाथोत्तरार्द्धार्थः ॥ ४४ ॥ भावार्थस्तु दवदन्तोदन्तात् ज्ञेयः, सचायम्___ अत्थि विबुहपुरंपिव विबुहजणसमाइन्नं उववणं व पुन्नागपडिपुन्नं पायारोवरिदीप्पंतरयणकविसीसं हथिसीसं नाम नयरं-जत्थ धुवं वणियाणं ववहारपराण धणसमिद्धाणं । वणियारयाण लीलं धणओवि न पावए कहवि ॥१॥ तत्थ समरचउरवेरिवारपेरियदंतिभग्गदंतो दवदंतो नाम राया-कित्ती रणहयरिउचयसम्भूया जस्स चन्दकरसरिसा । चुजं करेइ दुजणमणवणदहणं हुयासुख ॥ १॥ अन्नया सो दवदंतराया तिखंडभरहेसरं दुद्धरवेरिरायपराजयसमुद्धरकंधराबंधं सिरिजरासंध पडिवासुदेवं सेविउं रायगिहं नगरंगओ। तम्मि समए हत्थिणाउराउ नीहरिऊण सपरिय
ROCHARACTI
C
ES
Jan Education iral
For Private & Personal Use Only
sinelibrary.org