Book Title: Danopdeshmala
Author(s): Ramyarenu
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
Catalog link: https://jainqq.org/explore/004036/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ || zrI zaMkhezvara pArzvanAthAya namaH // AcAryazrI OMkArasUri jJAnamaMdira graMthAvalI - 23 zrI devendrasUriviracitasvopajJaTIkopetA // zrIdAnopadezamAlA // preraNApIyUSapAyakAH pU. zrIaravindasUrimahArAjAH pU. zrIyazovijayasUrimahArAjA: pU. zrImunicandrasUrimahArAjA: saMpAdikA ramyareNuH prakAzakaH OMkArasUrijJAnamandiragranthAvaliH / subhASacoka, gopIpurA, surata For Personal & Private Use Only Page #2 -------------------------------------------------------------------------- ________________ // zrI zaMkhezvara - pArzvanAthAya namaH // AcAryazrI OMkArasUri jJAnamaMdira graMthAvalI - 23 zrI devendrasUriviracitasvopajJaTIkopetA zrIdAnopadezamAlA divyAzIrdAtAraH pU. zrIbhadrasUrIzvaramahArAjA: pU. zrI OMkArasUrIzvara mahArAjAH Xin preraNApIyUSapAyakAH pU. zrIaravindasUrimahArAjAH pU. zrIyazovijayasUrimahArAjA: pU. zrImunicandrasUrimahArAjAH Zhu saMpAdikA ramyareNuH Tong prakAzakaH OMkArasUrijJAnamandiragranthAvaliH / subhASacoka, gopIpurA, surata For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ dravyasahAyakaH zrIvardhamAna-jainasaMghaH katAragAma daravAjA, surata prAptisthAna OMkArasUri ArAdhanA bhavana subhASacoka, gopIpurA, surata zrI vijayabhadra cerITebala TrasTa, pArzvabhaktinagara, hAive, bhIlaDIyAjI, (ba.kAM.) prakAzana varSa vIra saMvata - 2528 IsvIsana-2002 vi. saMvata - 2058 prathama AvRtti dAdA gurudeva zrI bhadrasUri dIkSA zatAbdi varSa kampojha-prinTIMga-bAInDIMga : bharata grAphiksa nyumArkeTa, pAMjarApoLa, rIlIpha roDa, amadAvAda-1. phona : 2134176, 2124723 , For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ zrI zaMkhezvara pArzvanAtha bhagavAnA IRI ramyAsya - divyadIpasya, hemajyotiH suharSadam / syAtsadA bhavyalokAnAM, zrI zaGgezvarapArzva ! te // 1 // For Personal &Pitrussely wwwpaine-lary org: Page #5 -------------------------------------------------------------------------- ________________ // zrIbhupADAmaMDana zrI zAMtinAtha bhagavAna || Nei 70 YEA bhavyAbjadivyadehArka ! zrIjhaMjhupurabhUSaNa ! zAnte ! te harSakArI syAt ramyahemaprabhA'nizam // For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ vAto. vajano pa. pU. A. zrI bhadrasUrIzvarajI ma.sA. pa. pU. A. zrI OMkArasUrIzvarajI ma.sA. pU. A. zrI araviMdasUrIzvarajI ma.sA. pa. pU. A. zrI yazovijayasUrIzvarajI ma.sA. pa. pU. A. zrI municandrasUrIzvarajI ma.sA. Jain Education Intemational For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ Ch`Zhat`. pU pitA munirAja zrI caMdrayaza vi. ma. sA. gurumAtA pU. sAdhvI zrI ramyaguNAzrIjI ma. sA. agaNita che upakAra jaina, guNo vaLI agastha che, RNa cukavavA bhavobhava karelA, lakhapRyAsI nagaNya che? janmajIvanI-saMskAra-zAsanasaMyama AdhyA snehathI, e mAta tAtane pAye paDI, , graMtha samarpa nehathI.... , aneka upakAronI mAtra smRti nimitte ke paramopakArI paramArAthyapAda 2 pU. pitAjI ma. sA. pU. mAtAjI ma. sA.nA - pAvana pANipatramAM sAdara sanamra samarpaNa ... ka phipAkatI ke ja uccenI anaMtAnaMta vaMdanA ... al Education in paljonal For Personal Povatels www.jainelibreng Page #8 -------------------------------------------------------------------------- ________________ prakAzakIya OMkArasUrijJAnamaMdira graMthAvalInuM A anuDhuM graMthapuSpa-23 pragaTa thai rahyuM che tyAre ame gaurava anubhavIe chIe.. A. zrI devendrasUrijI racita dAnopadezamAlA graMthanuM svopajJaTIkA sAthe prathamavAra ja prakAzana thai rahyuM che. te ghaNAM harSano viSaya che. viduSI pU. sAdhvIzrI hemaguNAzrIjI ma. ane viduSI pU. sAdhvIzrI divyaguNAzrIjI ma.e adyAvadhi apragaTa A graMtharatnanI vividha hastalikhita pratonA AdhAre A graMthanuM saMpAdana karyuM che. sAdhvIjI bhagavatIo graMthonA saMzodhana-saMpAdana kare te zramaNI samudAyamAM AdarzarUpa che. A graMthanA prakAzana mATe udArahRdayI-gurubhakta zrI vardhamAna jaina zve. mU. pU. saMgha katAragAma daravAjAnA jJAnadravyamAMthI udAratApUrvaka lAbha levAmAM Avyo che. A lAbha levA badala amo teonA AbhArI chIe. pU. sAdhvIjI bhagavatIjIne karabaddha prArthanA karIe ke jaldI jaldI AvA graMtharatno prakAzita karavAno amane avasara Ape. prAnte A graMthanuM adhyayana karIne dharmArAdhanAnA prathama sopAna samA dAnadharmanuM sevana karI zIvratayA muktinAM zikhare pahoMce e ja maMgala kAmanA......... A. kArasUri ArAdhanA bhavana subhASacoka, gopIpurA, sUrata-1. li. TrasTIgaNa A. kArasUri jJAnamaMdira graMthAvali aMtaranA udgAra vi. saM. 2042mAM pU. A. bha. zrI OMkArasUrIzvarajI mahArAjAnAM pAvana pagalA surata-katAragAma daravAjA vistAramAM thayA tyAre ahIM zrAvakonAM ghara bahu ochA...pU. A. bha. zrInAM sAnnidhyamAM zrIvardhamAna jaina zvetAmbara mUrtipUjaka saMghanI sthApanA thai ane pU. gurudevazrInI preraNA ane mArgadarzana maLatAM dhAtunAM paramAtmA ane 2047mAM ArasanAM zrImahAvIrasvAmI prabhune saMghanAM jinAlayamAM birAjamAna karavA bhAgyazALI banyA. For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ vi. saM. 2043mAM pUjyazrInI preraNAthI vAvanivAsI dozI rikhavacaMdatribhovanadAsa parivAra taraphathI zrIbhadrasUri pAThazALAnI sthApanA thaI. jUnA upAzraya nirmANano lAbha paNa dozI rikhavacaMdabhAi tribhovanadAsa parivAra taraphathI sva. dozI choTAlAla rikhavacaMdabhAInAM zreyArthe levAmAM Avyo che. amArA zrIsaMghanI sthApanA bAda prathama paryuSaNArAdhanA pUjaya jayAnaMdavijayajI mahArAje tathA vi. saM. 2051mAM pU. A. bha. zrI municaMdrasUri ma. sA.(tyAre paMnyAsajI ma.) ane vi. saM. 2013mAM pU. munirAjazrI mokSeza vi. ma. sA. tathA pU. kalpajJa vi.ma. sA.ne paryuSaNArAdhanA mATe mokalatAM amArA saMghamAM utsAha ora jAmyo. pU. gurudevazrInAM samagra samudAyanA amArA zrIsaMgha upara varSa rahelI vAtsalyabharI AziSathI amAro zrIsaMgha satata vikAsa karI rahyo che. aneka gAmomAMthI padhArela zrAvaka-zrAvikA varga pUrNamaitrIthI ArAdhanA karI rahyo che. - zrIsaMghanI vRddhi thatI hovAthI upAzraya nAno lAgatAM nUtana upAzraya nirmANa thaI gayuM che jenuM nAma paNa gurudevanAM upakAronI smRti nimitte OMkArasUri ArAdhanA bhavana rAkhavAmAM AvyuM che. A mATe amane zrI jazavaMtapurA jaina saMghano suMdara sahakAra maLyo che te badala temanAM AbhArI chIe. ahiM kAyamI AyaMbilabhavana-pAThazALA tathA 5, sAdhu-sAdhvIjI bhagavaMtonAM pAvana pagalA-cAturmAsa sthiratA Adi lAbhathI baDabhAgI banela zrIsaMgha pU. gurudevazrIno khUba khUba AbhAra mAnI savaMdana prArthanA kare che ke ApanI kRpA-preraNAnI varSA satata varSa raho.. amArA jIvanamAM dharmanI suMdara hariyALI sarjI mokSamArganAM pathika banAvI muktinI maMjhIlane Apo.. prastuta graMtha prakAzananI lAbha amane ApavA badala pU.zrI.nAM ame RNI chIe. TrasTIgaNa zrIvardhamAna che. mU. pU. saMgha katAragAma daravAjA For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ AzIrvacana vi) 265 nAya hita 34 0 nA ne ta 65 521 -1 ne 2.) 256 222) 6 // / 55 87; ma) 40o praya Kug 4 11426 / 5+ gha211 . - 2 0 2 0 1400 hai| 2 04.5 312, 15 5 / 62 je 12-1158 22) dino nA 1596 5deg2562'. . 24 2140 vAha 2, Pon 212 vi6 12 13 21 vi0 222 6 di.sa 2059, 5) For Personal & Private Use Only vww.jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ zrImate vIranAthAya namaH zrI zaMkhezvara pArzvanAthAya namaH siddhi vinaya-bhadra-vilAsa-kArasUribhyo nama: prastAvanA rudrapallIyagacchanA A. zrI devendrasUri ma. racita adyAvadhi apragaTa svapajJa TIkA sahita dAnopadezamAlA graMthanuM vividha hastalikhita-pratonA AdhAre saMzodhana-saMpAdana thaI pragaTa thaI rahyuM che te ghaNA AnaMdano viSaya che. zrI jinezvara bhagavaMtanA zAsanamAM dAna-zIla-tapa-bhAva A cAre prakAranA dharmono mahimA varNavavA aneka graMthonI racanA thaI che. kalikAla sarvajJa A.bha.zrI hemacandrasUri ma.sA. e vItarAgastotramAM kahyuM che ke 'he bhagavAn ! Apa samavasaraNamAM cAra-mukhe dezanA Apo cho enuM kAraNa evuM lAge che ke dAna-zIla-tapa-bhAva e cAra prakAranA dharmonuM Apane eka sAthe varNana karavuM che. puNya-baMdhanA prakAromAM paNa dAna-dharmanI mahattA spaSTapaNe dekhAya che. - Ama to prAyaH dareka graMthomAM dAnAdinuM varNana AvatuM hoya che. paNa, eno alaga mahimA varNavatAM svataMtragraMtho paNa sArA pramANamAM racAyA che. jinaratnakoza, jainagraMthAvalI vagere hastalikhita graMthonA sUcipatromAM je AvA graMthonI vigato maLe che te TuMkamAM A pramANe che. dAna viSayaka svataMtra graMtho dAna-zIla-tapa-bhAvanA kulaka (devendrasUri) dAna-zIla-tapa-bhAvanA kulaka (jayaghoSasUri) 1. dvAna-zIta-tapa-bhAvamevAn dharmavaturvidam | ... manye yugapadAkhyAtuM caturvaktro'bhavad bhavAn // For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ dAna-zIla-tapa-bhAvanA stabaka (azokasUri) dAna-zIla-tapa-bhAvanA DhALiyA 7 dAna-zIla-tapa-bhAvanA saMvAda dAna-zIla-tapa-bhAvanA copAi dAnakalpadruma dAnaprakAza dAnapradIpa dAnasAra dAnasAra dAnAdi prakaraNa dAnAdi kathA dAnAdi kulaka dAnAdi catuSTayakathA (samayasuMdara) (samayasuMdara) (samayasuMda2) (jinakIrti) (kanakakuzala) (cAritraratnagaNi) (prabhAcaMdra) (vAsupUjya digaMbara) (surAcArya) (zubhazIla) (pradyumna) (vijayacaMdra) dAnadvAtriMzikA, dAnayatriMzikA, dAnapaMcAzata, dAnapaMcAzikA, dAnasaRtikA, dAnavidhikulaka, dAnavidhiprakaraNa, dAnahIrAvalI, dAnasvAdhyAya, dAnAdicatuSTayakathA, Ama aneka graMthakAroe aneka graMtho racyA che. jainagraMthAvalImAM (pR-1800nA TippaNa) jaNAvyuM che ke-'dAnopadezamAlA tenI vRtti sAthe bRhat TippanikAmAM noMdhI che, paNa amone haju sudhI te kyAMya paNa upalabdha thai nathI'' jo ke AnI nakalo bahu ja ochI thaI che chatAM sadbhAgye AnI be pUrNa ane eka apUrNa prati maLI zakI che. banne prati arvAcIna ane prAyaH koI eka pratamAMthI nakala thai hoya ema jaNAya che. ekAda sthaLe kathAnaka adhuruM rahe che. te pUrNa karavA ame ghaNA bhaMDAromAM tapAsa karI paNa kyAMyathI pratI maLI nahIM saMpAdanamAM upayukta hastalikhita prationo paricaya L.D. A saMjJAvALI prata lAlabhAI dalapatabhAI InsTITyuTa amadAvAda sthita lA.da. bheTa surakSA 422 kramAMkanI prati che 1. vRTTipattiA nAma nainagraMthasUtti.... nainasAhitya saMzoSaja mA.z nAM pariziSTamAM chapAi che tenA pR 7mAM....221 dvAnopadezamAlAvRtti:, patra....76 A pramANe ullekha che. For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ patra saMkhyA 128 patranI dareka bAju 15 paMktio dareka paMktimAM lagabhaga 50 akSaro AkAra laMbAI x pahoLAI - 22 se.mI. X 11 se.mI. lekhana saMvata 1964 aMte lakhANa : savaMta 2264 2 miti caitraWpakSI tIthI 6 SaSThamI zanizcaravAra / iti saMkhye varSe bANAM'gAnavendu / caitrakRSNapakSasya SaSThayAM zanizcaravAre mUlacaMdazarmA lilekha // che A. saMjJAvALI prata vaDodarAsthita pravartaka munizrI kAMtivijayajI zAstrasaMgraha nI che. prata saMkhyA 175 pratanI banne bAju 13 paMktio dareka paMktimAM lagabhaga 45 akSaro laMbAI x pahoLAI 21 se.mI. X 11 se.mI. P saMjJaka prati pATaNa hemacandrAcArya jJAnamaMdiranI 4297 kramAMkanI A prati che. A prati mAtra 34 patrAtmaka apUrNa che. patranI dareka bAju 12 paMktio. dareka paMktimAM lagabhaga 50 akSaro laMbAI x pahoLAI 26 se.mI x 10 se.mI. M saMjJAvALI prata mAMDavI zrIkharataragaccha jJAnabhaMDAramAMthI 72556naMbaranI pArzvacandragacchIya zrIbhuvanacaMdra vi. ma. sA.nI preraNAthI bharatabhAI dvArA prApta thaI che. te mULamAtra che. 15 patra che. eka eka pAnAmAM-12-12 lITI che dareka lITImAM 31-32 akSaro che. graMtha ane graMthakAra prastuta graMtha prAkRta bhASAmAM 107 kArikAomAM pUrNa thAya che. moTAbhAganI AryAchaMdanI gAthAo che. svopajJaTIkA sAthe graMthanuM pramANa pa348 (matAMtare papa00) zloka-pramANa che. mULagraMthanI chellI gAthA ane tenI TIkAmAMii saMghatilakagaNaharasIseNa, divAyareNa raieyaM / dANopadezamAlA kaMThagayA kaM Na bhUsei? // 107 // ityamunA prakAreNa zrIsaMghatilakagaNadharaziSyeNa divAkareNa racitA-kRteyaM dAnopadezamAlA / For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ A pramANe ullekha che ane TIkAnA prAraMbhamAM zlo. 10mAM svacchuktaH drAnopadezamAnAyA: lakhe che eTale evuM anumAna thAya che ke- mULagraMthanI racanA vakhate graMthakAranuM nAma ke upanAma vizira hoya, pachI TIkAracanA pUrve AcAryapadavI thaI hoya ane A. devendrasUri nAma paDyuM hoya. graMthanI racanA samaya jaNAvyo nathI. paraMtu TIkAno racanA samaya prazastimAM jaNAvyo che te mujaba vi.saM. 1418 mAM TIkAnI racanA thaI che. graMtha viSe TIkAmAM prAraMbhamAM jaNAvyuM che ke- "saMsAra sAgaramAM DUbatAM prANIone jahAja jevuM ane puNyarUpI vanane vistAravAmAM megha sarakhuM A dAnopadezamAlA prakaraNa che." graMthamAM dAnanA supAtradAna, ucitadAna, anukaMpAdAna, abhayadAna ane jJAnadAna ema pAMca prakAro ane tenA upara nAnI moTI covIsa kathAo che. kathAo padyamAM che. 33 zlokathI 916 zloka sudhInA vividha parimANanI kathAonI bhASA saraLa sAdI chatAM AkarSaka ane pravAhI che. prAraMbhika kakSAnA abhyAsIne vAMcavAmAM takalIpha paDe evA zabdo ane prayogo bhAgye ja Ave che. dareka kathAnA aMte - iti zrIrudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSyadevendrasUriviracitAyAM zrIdvAnopazamAtAvRttI... A pramANe ullekha kare che eTale graMthakArazrI rudrapallIyagacchanA che e vAta spaSTa che. rudvapallIthagacha | vikramanA 13mAMthI 16mA zataka sudhImAM A gacchamAM ghaNAM vidvAnuM zAsana-prabhAvaka AcAryo thayAnA ullekho maLe che. tira para saMkSipta 9%Aza' (tisthayara' kalakattAthI prakAzita) DaoN. zivaprasAdazrInA lekhamAM A gaccha viSe vigate mAhitI ApavAmAM AvI che, A gacchanI svataMtra paTTAvalI maLatI nathI. paraMtu, kharataragacchanI paTTAvalImAM A gacchanI vigato AvatI hovAthI keTalAka vidvAno ane kharataragacchanI zAkhA mAne che. munizrI kAMtisAgarajI lakhe che ke:1. juo zatruMjaya vaibhava' pR.374 munizrI kAMtisAgarajI prakAzaka : kuzalasaMsthAna jayapura I.sa. 1990 For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ 10 'rudrapallIyagaccha : yaha gaccha bhI kharataragaccha kI zAkhA hai / yaha saM. 1208 meM jinezvarasUri se vikhyAta huI / " " paMDita zrI vinayasAgarajI emanA 18-3-2002 nA patramAM paNa jaNAve che ke- "kapatnIyAjI svataMtra rAccha nahIM hai ntui varatarAjI nI zAvAa'' mohanalAla desAi A gaccha bAbata lakhe che : "teo kharataragacchanI sAmAcArI mAnatA na hotA AthI rudrapallIyagacchane kharataranI zAkhA mAnavI ke kema te prazna che. 'kharata2' nAma paNa eNe choDyuM che. ane AcAryonA nAma pUrve 'jina' zabda paNa lagADAto nathI. (jai. gU. ka. bhA.-9 pR.-39) A gacchanI utpatti kharataragaccha paTTAvalIomAM batAvyA mujaba jinazekharasUrithI nahIM paNa abhayadevasUrithI thayAnA spaSTa pramANo maLe che. zrItripuTI ma. lakhe che ke- "42 A. abhayadevasUri : temaNe kAzInI rAjasabhAmAM moTA vAdIne harAvyo, tethI kAzIrAje temane 'vAdisiMha'nuM birUda ApyuM hatuM. temaNe saM. 1278mAM zrIaMkita 'jayaMtavijaya mahAkAvya' banAvyuM che. temanAthI madhukaragacchanuM rudrapallIya evuM bIjuM nAma paDyuM. rudrapallIya A. siMhatilakasUri lakhe che ke--paTTe tavIye'bhayadevasUriraasiit dvitIyo'pi guNAdvitIyaH / jAto yato'yaM jayatIha rudrapallIyagacchaH sutarAmatuo: || || (samyaktvasapratikAvRtti prazasti) saM. 1169mAM madhukara, saM. 1204mAM kharatara ane te pachI rudrapallIyagaccha utpanna thayo e yuktisaMgata lAge che. (jainaparaMparAno itihAsa bhA.-2 pR.-435) graMtharacanAH A. devendrasUri ma.nI graMtharacanA viSe tripuTIma. lakhe che ke-- "temaNe vimalacandranI praznottaramAlikA upara vRtti racanA (vi.saM. 1429) dAnopadezamAlA tenI svopajJaTIkA ane muni hemacaMdranI vinaMtIthI 1. AnuM saMzodhana vaDagacchanA 46 mA A. munibhadrasUrijIe karyuM hatuM. (jai. gu. ka. bhA. pR. 242) jaina gurjarakavio bhA. 9 pR.18 mAM somatilakasUri ziSya devendra praznottara ratnamAlATIkA racyAnuM jaNAvyuM che.paraMtu A barAbara jaNAtuM nathI. A ja graMthamAM pR. 40 mAM saMghatilakanA paTTadhara devendrasUri dvArA racyAnuM jaNAvyuM ja che. For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ trizat caturvizatinA 10 stavanonI racanA karI che. (jaina paraMparAno ItihAsa bhA.-2 pR. 436) praznottaramAlAvRtti ke jenI racanA vi.saM. 1429mAM thaI che. tenuM prakAzana paM. hIrAlAla haMsarAje karyuM che. dAnopadezamAlA svopajJaTIkAvRtti sAthe pragaTa thaI rahI che. stavano viSe kaMI mAhitI prApta thaI nathI. graMthakAranI guruparaMparA A pramANe DaoN. zivaprasAdajIe emanAM lekhamAM ApI che. vardhamAnasUri(prathama)>jinezvarasUri-abhayadevasUri(prathama)>jinavallabhasUri)jinazekharasUri)padmacandrasUri)vijayacaMdrasUri-abhayadevasUri (dvitIya)> devabhadrasUriprabhAnaMdasUri) zrIcandrasUri-guNazekharasUri) saMghatilakasUri-devendrasUri viduSI sAdhvIzrI virAgarasAzrIjI ane sA. zrI dheryarasAzrIjIe (kalIkuMDatIrthoddhAraka pU. A. bha. zrI rAjendrasUri ma. sA. nA AjJAvartInI) hastalikhita pratinI jherokSa uparathI mudraNayogya nakala banAvavAnuM jahemata bharyuM kAma utsAha ane AnaMdathI karyuM che. viduSI sAdhvIzrI hemaguNAzrIjI ane viduSI sA. zrI. divyaguNAzrIjIe judI judI prationA pAThabheda noMdhI yogyapAThanirNaya, kaThina zabdonA artho, truTaka sthaLoe pUrti Adi karI saMpAdana kArya rasapUrvaka karyuM che. . Ama sAdhvIjIonI mRtabhaktinA paripAkarUpe ApaNane eka apragaTa-graMtha atyaMta suMdara sAja-sajjApUrvaka susaMpAdita thaI maLe che. badhA sAdhvIjIone dhanyavAda ! sahu koI A graMthanuM adhyayana karI AtmakalyANane vare, e ja maMgala kAmanA. jaina upAzraya vAMkaDIyA vaDagAma, ji. jAlora aSADha su. 15 vi.saM. 2017 pU. A. bha. zrI bhadrasUrIzvarajI ma. sA.nA ziSyaratna pU. munirAjazrI jinacandravijaya ma. sA.nA ziSya AcArya municandrasUri For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ saMpAdakIya pAtre dharmanibandhanaM taditare, prodyaddayAkhyApakam / mitre prItivivardhanaM ripujane, vairApahArakSamam // bhRtye bhaktibharAvahaM narapatau, sanmAnasampAdakam / bhaTTAdau ca yazaskaraM vitaraNaM na kvApyaho niSphalam // jenI amInajarathI vahetI upAdhArAmAM jhIlavAno anahada AnaMda prApta thAya che. evA paramopAsanIya zrIzaMkhezvara pArzvaprabhunAM zrIcaraNomAM anaMtAnaMta namana zreNi jeozrInA zILI chAyA satata zAtA samarpI rahI che evA paramArAdhanIya zrI zAMtinAthadAdAjInAM zrIcaraNomAM avirata praNAma paMkti.... prastuta graMthanI prApti... tathA prAraMbha... paramAtmakRpA ane pUjyonI paramAziSathI zrI zAMtinAthamahAkAvyanI svAdhyAyayAtrA pUrNa thaI ane dAnopadezamAlAnI hastapratinI padharAmaNI thai. joke lakhANa kAma pU. sA. virAgarasAzrIjI (saMsArI mAsIAI bahena ma.) karIne mokalela. paNa eka ja prati(mULa) bIjI prati L.D nI kharI paNa e mULanI ja kopI... lahiyAonI azuddhi khUba ja.... jethI thoDI muzkelI paDe. paNa devagurukRpA ane aneka pUjayonI sahAyathI A graMthanI saMzuddhinuM kAma pUrNa thayuM... graMthanI mahattA rUdrapalIyagacchanAM zrIdevendrasUrijI ma.nI A kRti dAnopadezamAlA e kharekhara mALA samAna ja che. jemAM supAtradAnAdi pAMca prakAranAM dAnarUpI paMcavarNI puSpo zobhI rahyA che. prAsaMgika kathAnakonI parAga prasarI rahI che. samyajJAnanI saurabhathI sadAya suvAsita che.... supAtradAnamAM sAta prakAranAM sauMdaryanI zobhA nirALI che. evI A dAnopadezamAlA kharekhara sAnvayArtha nAmane bhaje che. puSpanI mALA tanamananAM saMtApa harIne khuzInI khubu phelAve che. tema A graMtha AtmAnAM ajJAnamayatApa-saMtApa harIne prasannatAnI parimalathI AtmAne tarabatara karI de che... are ! ethI ye AgaLa kahuM to pelI puSpamALA to sAMje kadAca karamAI jaze jyAre A dAnopadezamALA to sadAkALa rahevAvALI che.. padalAlitya, sugamazabdo For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ 13 . dvArA tattvajJAnAmRtane pIrasavAnI AgavIkaLA, dAnadharma pratye aMtaramAM ahobhAvano dariyo uchaLe tevI vAtonI evI to chaNAvaTa karI che ke vAMcatAM ja haiyuM gadgad thai jAya che mastaka sahajabhAve teozrInAM caraNomAM DhaLI paDe che. graMthamAM dRSTigocara thayelI vizeSatAo... sAmAnyataH anyagraMthomAM dAnadharmanAM supAtra-ucita-anukaMpA-abhaya-kIrtidAna evA pAMcabheda kahyA che. jyAre prastuta graMthakArazrIe pAMcamuM jJAnadAna lIdhuM che. triSaSTi vi. graMthamAM caMdanabALAcaritramAM caMdanabALAe prabhune abhigrahapUrNatA samaye aThThama tapa karyAno ullekha thayo che. jyAre ahiM caMdanabALAe chaThTha tapa karyAnI vAta Ave che. tathA anyatra prabhu ekavAra pAchAvaLIne punaH padhAryA pachI abhigraha pUrNatA thai che evuM jaNAvyuM che jyAre A graMthamAM prabhu pAchA pharyAnI vAta AvatI nathI... zAMtinAtha caritrAdimAM caityavaMdanAdimAM megharatharAjAe pArevAne abhayadAna ApyAnuM kathana che. ('abhayadAna dei karI bAMdhyuM tIrthaMkaranAma'') jyAre ahIM megharatharAjAnAM dRSTAMtanI ghaTanA anukaMpAdAnanAM viSayamAM karI che.. ityAdi... tathA siddhahaimavyAkaraNanAM mate asiddha prayogo paNa ghaNA najare caDe che joke e kadAca anyavyAkaraNanI apekSAe siddha thai paNa zakatAM hoya to khyAla nathI chatAM tyAM tyAM noMdha karelI che... ura uchaLe upakAra smRti ! upakArI caraNe agaNitati !! jeozrInI divyAzI rUpI dIvAdAMDI satata ajJAna aMdhakAramAMthI ugArI rahI che evA avirata kRpAdhArA varSAvatAM yugamaharSi...... dAdAgurudevazrI bhadrasUrIzvarajI mahArAjA.... ama jIvanamAM gokhaDe saMyamanAM dIpajalAvI svAdhyAyanAM prANa pUranArA, saMvaikya sUtradhAra... paramArAdhyapAda gurudevazrIOMkArasUrIzvarajI mahArAjA... game tyAre game tevA uDajhUMDa prazno karyA haze tenAM purAM premathI potAnuM badhuM ja kArya aTakAvIne amane javAba ApIne saMzodhana mArge amArA sAcA rAhabara bananArA pU. zrI jaMbUvijayajI mahArAjA.... pala pala preraNA pIyUSanuM pAna karAvanAra, apramattatAnAM avatAra, paramaniHspRhI pUjya gurudevazrI araviMdasUrIzvarajI mahArAjA... vAtsalyadAnamAM mAtRhRdayI, sAkSibhAva-draSTAbhAvanAM udgAtA adhyAtmayogI pU. gurudevazrI yazovijayasUrIzvarajI mahArAjA... For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ 14 svAdhyAyanAM snehathI ja jyAM maLyA tyAM, game tevI kaTokaTinI veLAe paNa badhAja praznonAM hasatAM hRdaye suMdara-sacoTa javAba ApanArA, pracaMDa pratibhAzAlI paropakArI pUjya zrI dhuraMdharavijayajI mahArAjA.... avanavA graMthonI tapAsa karAvI, prato meLavI, amane svAdhyAya saritAmAM satata jhIlatAM rAkhanArA svAdhyAyapremI pU. zrI municaMdrasUrIzvarajI mahArAjA. hastalikhita pratinAM binaanubhavane kAraNe jyAM muMjhAyA tyAM vinA vilaMbe patra dvArA mArgadarzana ApI amArI svAdhyAya yAtrAmAM bhomiyA tarIkenI bhUmikA bhajavanArA paramopakArI pU. zrI zIlacaMdrasUrIzvarajI mahArAjA ama jIvanakSetramAM vairAgya bIjanAM vAvetara karI preraNAnAM pIyUSa siMcIne virativATikAne sadAya navapallavita rAkhanAra parama tapasvI pU. pitAjI munirAjazrI caMdrayazavijayajI ma. sA. graMthaprasAdanI prathama iMTathI AraMbhIne zikhara-kaLaza sudhInI tamAma javAbadArI potAnAM zire laine amane svAdhyAya mArge satata protsAhana ApatAM bandumunirAjazrI pU. bhAgyezavijayajI ma. sA., pU mahAyazavijayajI ma. sA. apramattatAnAM avatAra vAtsalyanI gaMgotrI samA dAdIguNIjI zrI manakazrIjI ma. sA... Adarzamaya saMyamapAlananAM TAMkaNA dvArA ja amajIvana zilpanAM ghaDavaiyA parama tapasvI paramopakArI gurUNIjIzrI suvarNAzrIjI ma.sA.. janmadAtrI, jIvanadAtrI, saMskAradAtrI, ema upakAra triveNIne Are ubhelA ananyopakArI gurUmAtA pU. zrI ramyaguNAzrIjI ma. sA... Adi upakArI gurUbhavaMtonAM pAvana-caraNa-kamalamAM anaMtAnaMta vaMdanAvalI jIvanamAM svAdhyAyanAM saMskAronuM siMcana karanArA jJAnadAtA sarasvatIsUta zrI vrajalAlabhAI, mANekalAlabhAI, caMdrakAMtabhAI, mahezabhAI, dhIrUbhAI, jagadIzabhAI, Adi prAdhyApakavaryone kRtajJatApUrvaka yAda karuM chuM. sAthe sAtha jyAre jeTalA je je sudhArA karAvIe tyAre. teTalA...te te tamAma sudhArAo hasatA haiye svIkArI pustakane sarvAgINa sauMdarya bakSanAra "bharata grAphiksa' vigerene kema bhUlAya ? prAnta sarvadA sarvakSetre mahimA jeno gavAi rahyo che evo Adadharma ke je dAnadharma upara avanavI vAto jANI sau dAnadharma pratye pUrNapremI banI AtmakalyANa sAdhe eja maMgaLamanISA sAtha chabasthatA, pretadoSAdine kAraNe rahI gayelI kSatine vidvarjanoe sudhAravI e namra vinaMti.. bhAyaMdara, muMbaI. jyeSThI pUrNimA saMvata 2058 li. deva-gurukRpAkAMkSi ramya reNu For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only pravartaka zrI kAMtivijayajI zAsrasaMgraha jaina jJAnamaMdira, vaDodarA V ||| namo jine trilokarAja kamalAmamalAiyetyaM sA pradAtumivayasya dvira pradeze chanIra janijAni mileM visA tisa zriyAsa sarva doSa se jinevAH // riyaH sUryAlAkA kRpayA cirAyAH kAko dharAvA sijanA zivAna (prazI vimAna mitrAvatIlaHsacI tidevasadamA // yAsapadezasamaya vizadAra dAnAM sAsa samAna samAddUra va militya lavyogimaMgala vibheda dina vyaholI lIga tisa zivAya zivA tanUjaH // 3yasalAI nilo girAjasyu TasphuTATrApam lIma visI tidIpAzvakha krimA prakAzanArdhaM samudisu paarthH||4vaalaaNtii gArdhaphalAdarANayudI cAlAdA yinamAdA tyasaparvavRkSAH zradyAmInarava milA di upallAvA ghirane tisAvala janAmU jina varddhamAnaH // zrAyugAzvamadApagA tisakalAdakalA vilAsinIya zritAnI tilA zriyelA va gotamaH punaH // 6 sAdamAsAdyayada dipa prayojI vividya jJAna prAkharAyata sarasUtI sAmamamAna // sItAraMtanodasIda nivAsamaMjasA pravizvAtijJAminAzA lirudrapura yugagaganIgaNatrIta saasH| siddhItaThA rinidhayogama ripomInaMdana saMgha tilakUTayara vo sAdIyo yeSI gurUNAma vikSana gatyAmajihmavAgU' brahmamayavamanye nAtismRtimAtratajanaka vicaitanute aData nAhI Page #21 -------------------------------------------------------------------------- ________________ hemacaMdrAcArya jaina jJAnabhaMDAra, pATaNa P moDiyo rAjakama laabhmlaaiye| sA prAnu micayasya ziraH pradeze / umranayeranijAninita vinA navavRSate jinezaH // yaH svargattAka upayAcirAyAH kudaudhraave| sija nAzinI / prajJAtimArmivAdI sa jJAtide 2 yasyopadezasamaye vidvA rahA thaa| sAsasamA lasabha divasaca milegI maMgala vivAha holIlA daayaatnuujH|| smUni togiraaj| sphuTaskaTA ttopiimyuurvaaH| vinAtidIyazvamukti mArga prakAzanAdezaH ||4vaatiphl di carA ydiiyo| vAlva dAiyana mahatva suvRkSA-pradyamI narava miravA di 3. janAnU jinabarddhamAnaH // khAegA iva mahA ema gautamaH prabhuH ||saadmaa sAyada krie sA sAvanivAsamejasA / 9 vibhAtizAmi tayAgu yatisaka lAivaka laavilaasin| yathitAnurazItila yasa vivA Dopi vijJana zekharAyate / sarasvatI sAmama mAnasAtare / tanotu / ejA lirudrAjIla nAgalazatinAsaH siddhA tadAna dhArilo mI naMdanu saMghatitvakA ra dosa. dIye guru lomalijagatyA maji hArAhmamayavamanye / no ceta jinaH ke vitanute Do di|| tanizAM svate / zrI mahAno pradezamA laayaa| trikhA paropakArAya mahi kAra prakaTIkRta mRtAyamAnA satpAtra dAnIyadeza sAre saMsArayA vAravArapravAhalamA ligala nistAraNa nA mAnAgarapura kAna nollAsa nAghanAghana sara se zrI dAno yade isAlA karatA viveka ke kAmo ko keva Page #22 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only L.D. saMDa prati dinIyadezamA tavaMgAnamojinenyAlIkArAjakamalAbhagalAdAyenmasannapadAmivayasyazirapadezamiyarananijAnitinadijAti mazrayamejavajavItaSatojineziyAsvargalokAMkRpayAMviNyAkako dharAvAsijanAnidAnApazanibAdhAabhivAdanIle saMjhAtidevonadAdAzayasyopadenAsamayevizavAradAnA jAsastamAlasamadevaracImilatyaniyA gimaMgalavikSoMda vinavyapUrvAlAlAprayaMtisaMzivAyozidAtanUjAjJAyaspano IninogirAjasmaTasphaTATopamaNI mayUkha vinAtidIya zvamuktimAryapakAnAye samudasupAcavAvA vA tigArthakaladovaraNIyadIyosvavAlyadAyinamavetyanuparavA adyA pyamInakhamivAMdivayanabodhosvatisovana nA naMjina vddhtaanpaaaagoshvmhaapunnptisklaaivklaadi| sa lAminAyazritAzcarazItilacyAmaNi yo nava gotamajurAIsAdamAsAdAyajhiyanayokIDonividA nazeviNyate sarasvatIsAmamamAna sItare' tanodasIvanivAsamaMjasapavizvAtinAyimata yoguNAliruI paccIyagaDaMgamanI gaNazInanAsAsijhanavArini thiyo gaNadhAriNonInadaMusatilakAgukho'sAdIyAyemAga ruNAmaniyAjagatyAnajinavAgavalamayIvAnanyunoceka/tasmRnimAratIyajanaHkavicatavanajadIvitinizAstra zrImadAnIyadevAmAsAyAiti muravAvabodhakaIsvayaroyakArAyaNAdipakaraNakAraH kaTItAmRtAyamAna satyAnaMdAnIyadezasAra samArayArAvaravAridhavAda paNi kaamaannimnnnistaarnnvnnyaanpaaepkaanno| nAsaghanAghanasaraMjezrIdAnopadenA mAlApakaraNAgne tavAnavavivekale kAstrokalIkacetabhUtakArAyajhiAvayavattena yaziSTasanayapatiyAla nAyaraMta'rinarIkaraNAyavasamuciteSTadevatAnamaskArapUrvakamaniyayojanasaMbaMdhabaMdhu Page #23 -------------------------------------------------------------------------- ________________ zrI bharataragara jJAnabhaMDAra, bhAMDavI(27) M For Personal & Private Use Only sirisamaNasamamisAvayAsAviyajayapUyAganevA1nAuna chiyavivahaviNakarei jokAravettAvAsottaradanaracarozvAujiyArAsivaladArasahalIedA pAnamAlahaMtisavAmadacasodayAjammayasaraMsisisarisorajIcaraMgabalakali yAraparaloesasramaNAsaMsojamadANiaNuhavekaNAdANaparAparivAliya varaNasAndatisiddhiyahAra jemANaharamaNakassavisAsaMniyanamAmezita viUdArAparANAvADyaghayaNa gilAsatizyamANasisovidhaesAligo vimivAmaNesikalAvinyavi guNaratyaenivhANAdANaviNAtiNasamAlA jhrttaannaannaarylkpddumojdpumaagaathdaampvraamupndaajpaaviti|| 16 keke uupttjnnaadaannedaannaadnsNtiyaannignnaativijiniyvihvNy| ati||arninnraajaanpdaasaapuraashttiishaayrmntrennyaaraaviknnaaptaa muskUAMzArajAtavinavitrapannAseyanajAyaemavhAsaphalogagativaNisaMgAtivasa maepavinayarAetenAsukayAtesiMsadalacamANasaMjaziyaliphaemapiNa Page #24 -------------------------------------------------------------------------- ________________ kva kim ? viSayaH V 9 120 143 144 148 maGgalAcaraNam dAnasya prakArAH satpAtradAnaviSaye zrIyugAdidevacaritram saptakSetrIviSaye dAnaphalam saptakSetradAnaviSaye zrIbharatacakrikathA satpAtradAnasya aihika-pAralaukikaphalam paramAnnadAnaviSaye zrIjinadAsazreSThikathA citta-vitta-satpAtrAdhA satpAtraguNavarNanam dAne satpAtraviSaye zrIvajrasvAmidRSTAntaH citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA satpAtradAnaphalam satpAtradAnaviSaye zrIcandanabAlAdRSTAntaH dAne'zanazuddhivivecanam azanadAnaviSaye zrIdhanasenazreSThikathAnakam pAnadAnaviSaye pulindamithunadRSTAntaH AsanapradAnaviSaye sajJAtipriyAkathA vastradAnaviSaye zrImRgAGkakathA vasatidAnasvarUpam vasatidAnaviSaye zrIavantisukumAlakathA saMstArakAdidAnaviSaye zrIcandanavaNikkathA . zuzrUSAdAnaviSaye mRgadRSTAntaH vandanadAnaviSaye zrIdurgatanaigamakathA 173 199 101 234 242 248 271 273 279 297 For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ pRSThAGkaH 307 317 323 327 s 332 337 354 viSayaH atuSTi-tuSTidAnaviSaye nidhideva-bhogadeva kathA kupAtropakAradAnaviSaye vaidyasutakathA kudAnaviSaye nAgazrIkathA adAnaviSaye mammaNazreSThikathA sAdhorbheSajadAnasvarUpam bheSajadAnaviSaye kapirAjakathA satpAtradAnaviSaye zrIamarasena-varasenakathA ucitadAnavarNanam anukampAdAnasvarUpam anukampAdAnaviSaye zrImegharathanRpakathA abhayadAnakathanam prANivadha-prANipAlanaviSaye zrImAnabhaGga-zrIabhayasiMhanRpakathA zrIjJAnadAnasvarUpam jJAnadAnaviSaye zrIkezigaNadhara-pradezinRpakathA granthasamAptimaGgalam granthaprazastiH mahAguNASTakagarbhita-zrIprabhustutiH guptakriyApadAtmikA zrIgurustutiH 362 364 370 373 388 400 401 403 407 For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ zuddhisUcI pRSThAGkaH patayaH zuddhapAThaH dAnaviSaye zrIyugAdidevacaritram sA 41 92 102 108 4 4 12 11 cakrI senAM tattulyastena *utpATiteyaM (nIye bhuvanI ITanoTa sama4vI.) * muSTizabdaH strIliGgo'tra tu puMliGgaH prayukto'tazcintanIyaH vRSairibhai rathai 156 1 For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ // zrIsiddhacakrAya namaH // // OM namo jinebhyaH // aaaaaaaaaaaaaap zrIdAnopadezamAlA trailokyarAjakamalAmamalAzayebhyaH, sadbhyaH pradAtumiva yasya ziraHpradeze / chatratrayaM rajanijAninibhaM vibhAti, sa zreyase bhavatu vo vRSabho jinezaH . // 1 // (vasantatilakA) yaH svargalokAt kRpayAcirAyAH, kukSau dharAvAsijanA'zivAnAm / prazAntimAdhAtumivAvatIrNaH, sa zAntidevo mudamAdadhAtu // 2 // (upajAti:) yasyopadezasamaye vizadA radAnAM, bhAsastamAlasamadeharucau milantyaH / bhavyAGgimaGgalavidhau dadhinavyadUrvAlIlAM zrayanti sa zivAya zivAtanUjaH / // (vasantatilakA) yasya prabhormUrdhani bhogirAja-sphuTasphaTATopamaNimayUkhAH / vibhAnti dIpA iva muktimArga-prakAzanArthaM sa mude'stu pArzvaH / / 4 / / (upajAti:) vAJchAtigArthaphaladau caraNau yadIyau, svaM cAlpadAyinamavetya suparvavRkSAH / adyApyamI nakhamiSAdiva pallavaughai-, raJcanti so'vatu janAn jinavardhamAnaH / / 5 // (vasantatilakA) ApagA iva mahApagApati, satkalA iva kalAvilAsinam / yaM zritAzcaturazItilabdhayaH, sa zriye bhavatu gautamaH prabhuH // 6 // (rathoddhatAvRttam) For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 1.) prasAdamAsAdya yada ipadmayorjaDo'pi vidvajjanazekharAyate / sarasvatI sA mama mAnasAntare, tanotu haMsIva nivAsamaJjasA // 7 // . (vaMzasthavRttam) vizvAtizAyimatayo guNazAlirudrapallIyagacchagaganAGgaNazItabhAsaH / siddhAntavArinidhayo gaNadhAriNo'mI, nandantu saGghatilakA guravo'smadIyAH // 8 // (vasantatilakA) yeSAM gurUNAmabhidhA jagatyAmajihmavAg, brahmamayIva manye / no cet kathaM tatsmRtimAtrato'yaM, jana: kavitvaM tanute jaDo'pi // 9 // (upajAti:) tannirdezAt svakRteH zrImaddAnopadezamAlAyAH / vRttiM sukhAvabodhAM kurve svaparopakArAya // 10 // iha hi prakaraNakAraH prakaTIkRtA'mRtAyamAnasatpAtradAnopadezasAraH saMsArapArAvAravAripravAhapraNimajatprANigaNanistAraNapravahaNAyamAnAgaNyapuNyakAnanollAsanaghanAghanasaMrambhe zrIdAnopadezamAlAprakaraNaprArambhe tattvAtattvavivekacchekAstokalokacetazcamatkArAya prekSAvatpravartanAya ziSTasamayapratipAlanAya durantaduritadUrIkaraNAya ca samuciteSTadevatAnamaskArapUrvakamabhidheyaprayojanasaMbandhabandhurAM prathamagAthAmAhasayalasamIhiyakaraNaM, risahajiNaM paNamiUNa NANadhaNaM / dANovaesamAlaM bhaNAmi maMgalamaNIsAlaM // 1 // vyAkhyA-'sakalasamIhitakaraNaM jJAnadhanaM vRSabhajinaM praNamya maGgalamaNIzAlA dAnopadezamAlA bhaNAmIti' kriyAsaMbandhaH / bhAvArthastvayam-'sayalasamIhiyakaraNitti', kriyata iti karaNam , sakalaMsamastam, yatsamIhitam aihikapAralaukikazivazarmAnuyAyi manovAJchitaM 1. mAlaM... MI For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ maGgalAdyanubandhacatuSTayam tasya karaNaM saMpAdakam, na hyanyena kenApi daivatena IdRgvidhamabhilaSitaM sampAdayituM zakyata iti bhAvaH / 3 " nANadhaNitti" jJAyate tribhuvanabhavanodaravivarttamAnAnantadharmAtmakaM vastvaneneti jJAnaM matizrutAvadhimanaHparyAyakevalasvarUpaM tadeva dhanamiva dhanaM sArasvateyarUpaM yasya tam / yathA dhanI dhananivahena mahItale mahattva - mApnoti tathA bhagavAnapi jJAnadhanena trijagadAzcaryakAri paramaizvaryamArjitavAnityAkUtam / nanvevaMvidhavividhaguNagaNapraguNaH kastamityAha, 'risahajiNitti' jayati durnivArAnantaraGgArAtIniti jinaH, RSabhazcAsau jinazca RSabhajinastaM prathamanAthaM 'praNamya' trikaraNavizuddhyA namaskRtya / yata upahAsaparo'pi namaskAraH saMbhavati / yaduktaM - namasyaM tatsakhi ! prema ghaNTAraNitasodaram / kramakrazimanissAramArambhaguruDambaram // 1 // atastadvyavacchedAya propAdAnaM / atra ca zrIyugAdidevasya vizeSaNadvAreNa catvAro'tizayAH pratipAditAH / tatra ca sayalasamIhiyakaraNamityanena bhagavato nirupamadezanAdAnasampAditamanovAJchitatvAd vacanAtizayaH / 'yo dadAti sa devatA' iti nyAyAdanenaiva nirantarabhaktibharapraNamrasurAsuranarAdhirAjarAjivinirmitaprAtIhAryasaparyAvata eva pUjArhatvAt pUjAtizayaH // risahajiNamityanenA'STAdazadoSasamUlakASaM kaSaNAdapAyApagamAtizayaH // NANadhaNamityanena vimalakevalaviziSTatvAjjJAnAtizayaH / atha kRtabhAvamaGgalo'bhidheyamAha, dANovaesamAlitti - ' dIyate satpAtrAdibhya iti dAnaM' tasyopadezA - vidhiniSedhasvarUpanirUpaNAni, teSAM mAlA zreNistAm / yadvA mAleva mAlA puSpadAma sA hi kaNThapIThadhAraNArhA bhavatyato dAnopadezamAlApi sahRdayaiH svahRdaye viziSya nivezyA / tAmeva vizinaSTi maMgalamaNIsAlitti For Personal & Private Use Only - - Page #31 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 2.) maGgalAni-kuzalAni tAnyeva maNayo-vaiDUryAdiratnAni teSAM nivAsayogyatvAt zAleva zAlA-vasatisthAnaM tAm / yathAhi-zAlA sakalasAravastUnAM vAsabhUrbhavati, tatheyamapi maGgalamaNInAM nivAsatvAdAsthAnamaNDapaH // tAmevaMvidhAM bhaNAmi-kathayAmi bhavyAnAM purastAditi / atra saMbandho vAcyavAcakalakSaNaH, vAcyaM prakaraNasyArthaH, vAcakametat prakaraNam, abhidheyaM dAnopadezAH, maGgalamaNIzAlAmiti prayojanam , tacca dviprakAram , prakaraNakartuH zrotuzca, tat punaH parAparabhedena dvividham , kartuH paraM paramapadasAmrAjyaprAptiraparaM ca bhavyaprANipratibodhAnugrahaH, yaduvAca vAcakamukhyaH na bhavati dharmaH zrotuH sarvasyaikAntato hitazravaNAt / bruvato'nugrahabuddhyA vaktustvekAntato bhavati // 1 // zroturapi paraM siddhisaudhAdidevatAdhigatiH, aparaM tu zAstrArthaparijJAnam / yo'tra purA dhanasArthavAhajanmani kRtasatpAtradAnasya zrIyugAdidevasya namaskAraH, so'sya granthasya dAnaprAdhAnyaM vyanakti / tathA maGgalAdIni maGgalaparyantAni zAstrANi bhavanti / ato maMgalamaNIsAlamityanena vizeSaNena maGgalopAdAnamiti gAthArthaH // 6 // atha phalapratipAdanapUrvaM daanopdeshmaah| NiruvamasuhANa ThANaM duriyANa paNAsaNaM guNaniyANaM / tihuyaNasiddhinihANaM Ayaraha sayA jaNA dANaM // 2 // ___ vyAkhyA-Niruvamitti-nirupamAnyananyAnyasAmAnyAni yAni sukhAni narAsurasurazivazarmarUpANi teSAM sthAnamiva sthAnaM nyAsabhUmiH, yato'muSmAdeva kramAdeSAmutpAdAt / duriyatti-duritAni-rAjavairiparacakradurjanAdibhiH kRtAni yAni vighnAni teSAM praNAzanaM vidhvaMsakArakam uktaM ca For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ paJcaprakArakaM dAnam dAnena sattvAni vazIbhavanti, dAnena vairANyupayAnti nAzam / paro'pi bandhutvamupaiti dAnAttasmAddhi dAnaM satataM pradeyam // 2 // ( upajAti: ) guNitti guNA- audArya - dhairya - gAmbhIryAdayasteSAM nidAnaM kAraNam / 'yato dAnavAneva bhuvane janairguNavAn gIyata' ityAzayaH / tihuyaNitti tribhuvanamUrdhvAdhastiryaglokalakSaNaM tatra yAH siddhayazcaturazItilabdhirUpA athavA aNimAdyAstAsAM nidhAnaM - sevadhiH / yathA ratnAnAmAdhAro nidhirbhavati, tathA sarvAsAmapi siddhInAmidameva / ata IdRgvidhaguNagariSThaM he janA! lokAH !, sadA nirantaram dAnamAcarata - kurudhvamiti gAthArthaH // kairidaM dAnaM prarUpitamityAhacaugaiNivArayANaM, dhammANaM cauvihANa majjhammi / paDhamaM dANaM pavaraM, parUviyaM vIyarAehiM // 3 // vyAkhyA-caugaitti-catasrazca tA gatayazca caturgatayaH suranaranairayikatiryagrUpAstA nivArayanti niSedhayantIti caturgatinivArakAsteSAM keSAmityAha dhammANaMti - durgatau prapatantaM prANigaNaM dhatta iti dharmaH / uktaM ca- durgatiprasRtAn jantUn, yasmAddhArayate tataH dhatte caitAn zubhe sthAne tasmAddharma iti smRtaH // 1 // katisaMkhyAnAM teSAmityAha cauvihANaMti caturvidhAnAM dAnazIla -tapobhAvanAbhizcatuSprakArANAM madhye prathamaM - pUrvam, pravaraM - prakRSTaM dAnaM prarUpitaM - niveditam, kairityAha, vIyarAehiMti vizeSeNa itA: preritA rAgAdayo'rayo, yaiste vItarAgAstaire vaMvidhairatItAnAgatavartamAnajinavarendrairiti gAthArthaH // " tasyaiva dAnasya bhedAn prakaTayannAha - taM puNa paMcapagAraM supattadANaM tahA uciyadANaM / aNukaMpAbhayadANaM paNNattaM NANadANaM ca // 4 // 1. paMcamaM... MI For Personal & Private Use Only - Page #33 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 4.) vyAkhyA-tatpunardAnaM sakalamaGgalanidAnaM paJcaprakAraM-paJcavidhaM prajJaptaM-kathitamiti kriyaasNbndhH| tatra-teSvAdimaM supattadANaMtisatpradhAnaM jJAnadarzanacAritrapavitritagAtraM yatpAtraM susAdhurUpaM tatra dvicatvAriMzaddoSAkaluSitAzana-pAna-khAdima-svAdima-vastra-pAtra-zayyAsaMstArakalakSaNaM yad dAnaM dIyate tat satpAtradAnam , yasmAdasmAdeva sarvA api saMpadaH saMpadyante // yaduktaM jaM cauraMgaM raja, jaM suravarasaMpayAo viulAo / jaM sivasuhamaNuhavaI, taM muNaha supattadANaphalaM // 1 // dvitIyam uciyadANaMti-mitra-putra-kalatra-svajana-saMbandhi-bandhuSu lokApavAdabhIrutayA svamahecchatAkhyApanAya ca yadvittavitaraNaM taducitadAnam / yata aucityameva guNeSu gaurvmaavhti| yadAhu: aucityamekamekatraguNAnAM rAzirakataH / viSAyate guNagrAma aucityaparivarjitaH // 1 // tRtIyam aNukaMpAdANaMti-dInAnAthAndhabadhiraduHkhasthaiDamUkapramukhalokeSu yadanukampayA kRpayA dAnaM tadanukampAdAnam / yato'muSyApyavikalaM phalaM loke vilokyate // uktaM ca jaM rayaNIyarakarasarisakittipasara pasaraMti / taM aNukaMpAdANaphalu paMDiya payaDu bhaNaMti // 1 // caturtham abhayadANaMti-sakalalokodaravarticarAcarajantujAtaprANarakSaNadakSaNaM yad dAnaM tadabhayadAnam / yasmAdetadeva sarveSvapi dAneSu zira:zekharatAmaJcati // yaduktaM devesu vIyarAo, cArittI uttamo supattesu / - dANANamabhayadANaM, vayANa baMbhavvayaM pavaraM // 4 // laukikA apyAhuH hemadhenudharAdInAM dAtAraH sulabhA bhuvi| durlabhaH sa pumAlloke yaH prANiSvabhayapradaH // 1 // For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ satpAtradAnaphalam paJcamaM ca ' NANadANaMti' vinayAvanatavineyajanasya dvAdazAGgyAdisUtrArthAdhyApanarUpaM yaddAnaM tajjJAnadAnam, yatastasyaiva sarvabhAvAvirbhAvakatvAt, yadAgamaH NANaM payAsagaM sohago, tavo saMjamo ya guttikaro / tihaMpi samAjoge, mukkho jiNasAsaNe bhaNio // 1 // (upadezasAre. 31-32) caH - samuccaye ityulliGganAgAthAsamAsArthaH / vyAsArthastu pratyadhikAraM prakaTayiSyata iti gAthArthaH // prathamaM tAvatsatpAtradAnaM pracikaTayiSurAhatesiM majhe paDhamaM supattadANaM muNIhiM parikahiyaM / saMsArajalahiNivaDiraNarANamuttaraNe taraNisamaM // 5 // " , vyAkhyA- teSAM paJcAnAmapi dAnAnAM madhye 'prathamaM' satpAtradAnaM munibhistrikAlavedibhistIrthaMkaragaNadharadevaiH pari-samantAt kathitaM - pratipAditam tasyaiva nirupacaritaM vizeSaNamAha, saMsAritti saMsaraNaMsaMsArazcAturgatikabhavabhramaNam, sa eva jaladhirvipulatvAt durlaGghatvAcca, samudrastatra zubhAzubhakarmapAratantryeNa nitarAM patatAM - buDatAm, narANAMprANinAmuttaraNe- tAraNaviSaye, taraNisamaM pravahaNaprAyam / yataH kRtasatpAtradAnAH sukhenaiva saMsArasAgaraM tarantIti gAthArthaH // - tasmAtsatpAtradAnAt kenApi kiM phalamavAptamityAhe siririsahasAmiNA dhaNabhavaMmi diNNaM muNINa ghayadANaM / tasseva pabhAvAo samajjiyaM bohivarabIyaM // 6 // 1. sAviyA revaIe diNNaM bhesajameva vIrarujA / tasseva pabhAvAo samajjiyaM titthayaragottaM // 1 // V. saMjJaka - pratau evaM TippanakaM dRSTam / For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 6.) vyAkhyA-zrIRSabhasvAminA-prathamatIrthaMkareNa, dhanabhave-dhanasArthavAhajanmani, munibhyaH-sAdhubhyo, ghRtadAnaM dattaM-vitIrNaM nanvatra caturthyAH sthAne kathaM SaSThI? prAkRtatvAt, yaduktaM-bahuvayaNeNa duvayaNaM chaTThivibhattIi bhaNai cutthii| jaha hatthA taha pAyA namutthu devAhidevANaM // 1 // tasyaiva satpAtradAnasya prabhAvAnmAhAtmyAd bodhivarabIjam 'aupazamikaM samyaktvam , samarjitaM-labdham , yasmAdanAdibhavaparibhramaNaM kurvANaH prANI karmagranthimAsAdya yathApravRttakaraNAntarakaraNApUrvakaraNapuraHsaramAntau ttikamaupazamikaM smyktvmrjyti| tasmiMzca prApte'pArdhapudgala eva saMsArasaraNam, yadAgamaH aMtomuhuttamittaMpi, phAsiyaM huja jehiM sammattaM / tesiM avaDDapuggala, pariyaTTo ceva saMsAro // 1 // ___ (navatattvaprakaraNam-53) bodhizabdapurato varabIjagrahaNamiti jJApayati, yathA prazasyabIjAdanyAnyabIjotpAdaH syAt, tathAsmAd bodhivarabIjAdapi samyaktvAnAM lAbha iti gAthArthaH / bhAvArthastu kathAnakagamyastaccedam, tathAhiasti saMkhyAtigAmbhodhidvIpAnAM vlyairvRtH| jambUdvIpAbhidho dvIpo lakSayojanavistRtaH // 1 // caturAzAsthitaparadvIpazrIvijigISayA / yo bibharti dvicandrArkavyAjAccakracatuSTayam // 2 // tadantarbhadrazAlAdivanarAjivirAjitaH / uccArhaccaityasazrIko bhAti merumahIdharaH // 3 // tasmAtpazcimadigbhAgavideheSu maharddhiSu / kSitipratiSThitaM nAma puramasti manoharam // 4 // yatra prAsAdazRGgeSu kalazA maNinirmitAH / pradIpakalikAyante, nizi tAmasanAzanAt // 5 // For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ satpAtradAnaphalam tatra satraM kalaughAnAM, dharmakarmaNi karmaThaH / prasannacandrarAjendraH, prAjyarAjyamapAlayat // 6 // tasmiMzcAsId dhano nAma, sArthavAho mahApatiH / yaH sthAnaM zrIvilAsAnAM, ratnAnAmiva rohaNaH // 7 // sarvasAdhAraNA tasya, saMpat saMtApanAzinI / surasrotasvinIvArAM, praveNIva vyarAjata // 8 // yAnAnAM sevakAnAM ca, suhRdAM saMpadAmapi / ko'pi na prAptavAn saMkhyAM, tasyAmbhodhestaraGgavat // 9 // gRhItabhANDaH so'nyedyuH, svapurAd gantumaihata / zrIvasantapuraM tigmarazmirmeSAd vRSaM yathA // 10 // sarveSAmapi lokAnAM, kariSyAmi samIhitam / evamudghoSaNAM sArthapArthivo'kArayattarAm // 11 // zubhe dine zubhe lagne, kulastrIkRtamaGgalaH / sArthezo rathamAsthAya, pratasthe nagarAd bahiH // 12 // prayANaDhakkAnisvAnairAkAraNanarairiva / vasantapurametAro, lokAstatra samaiyaruH // 13 // rathairvRSaiH kharairuSTrarazvairazvatarairapi / sArthapo'maNDayatsArthaM, puSpairmadhuriva drumam // 14 // asminnavasare dharmaghoSAkhyAH sUrizekharAH / sArthavAhamupAjagmurvinayaM sadguNA iva // 15 // tAnnirIkSya dhano natvA, nivezya ca varAsane / vihitAJjaliraprAkSIt, samAgamanakAraNam // 16 // sUrayastamabhASanta, sArthe sArtheza! tAvake / vasantapurametArastArA iva nizAkaram // 17 // dhanyaMmanyo dhano'pyAha, sUrIn dUrIkRtAgasaH / pavitrayata matsArthaM, bhagavan ! svAMhireNubhiH // 18 // For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 6.) tadA sa sUdAnAdikSad, bho! bho! yuSmAbhiranvaham / saMpAdyamannapAnAdyaM kRte'mISAM mahAtmanAm // 19 // guravo'pyavadannevaM, sArthavAha! mahAtmanAm / akRtA'kAritaM muktvA nAnyadannAdi kalpate // 20 // atho dhanAya kenApi sthAlamAmraphalairbhUtam / upaDhaukitameSo'pi, sUribhyo dAtumaihata // 21 // guravo'pyUcire'smAkaM, nAzastropahatAni hi / phalAnyamUni kalpante, bhoktuM muktisukhArthinAm // 22 // sAzcaryaH sArthapo'vAdIt, kApyeSAM duSkarakriyA / yannaiSA kSaNamapyanyairdhartuM citte'pi zakyate // 23 // yatkalpanIyamannAdi, tadvo dAsye prasIdata / AyAta ca mayA sAkamityuktvA preSayad gurUn // 24 // tataH sArthapatiH sArthaM, praguNIkRtya kRtyavit / cacAla caJcalairazvavAravArairvirAjitaH // 25 // vAJchitArthapradaiH kalpapAdapairiva jaGgamaiH / / sAdhubhiH sahitAH sArthe, sUrayo'pi pratasthire // 26 // udbhaTaiH subhaTairyuktaH, sArthasyAgresaro dhanaH / tatsakhA mANibhadrastu, bhadrArthaM pRSThataH sthitaH // 27 // pratiprAtaH prayANena, sArthasya vrajataH sataH / tApopazamanAyeva, varSAkAlaH samAgamat // 28 // vidhudutpAtakaraNaM, kurvANaH zabdapUrvakam / vavarSa dhArAsArodhairdhAravIra ivAmbudaH // 29 // tadA kUlaMkaSAH kUlamUlapATanalampaTAH / mArgAzca kardamAkIrNAstUrNamarNazcayaiH kRtAH // 30 // For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram sArthaM padAtpadamapi, prekSyAsau gamanAkSamam / tasyAmeva mahATavyAM, dattvA vAsAnavAsthita // 31 // kecitkuTIrakeSvAsan, paTakuTyAM ca kecana / sUrIndrA mANibhadreNa, darzitopAzraye sthitAH // 32 // sambale truTite dIrghakAlatvAtsArthavAsinaH / / kandamUlaphalAnyattuM, pravRttAstApasA iva // 33 // anyadA mANibhadreNa, dhanasyAgre nizAmukhe / sArthasya dausthye vijJapte, viSasAda sa sArthapaH // 34 // taccintAvyAkulasyAsya, caramaprahare nizaH / ko'pyetya mandurApAlaH, papAThetyazaThAzayaH // 35 // kaSTaM gato'pi naH svAmI, pratyAzaM prasphuradyazAH / aho! svAGgIkRtaM kRtyaM, yugAnte'pi na lumpati // 36 / / sopAlambhaM sa tasyedaM, vacaH zrutvetyacintayat / / atyarthaM mAmake sArthe, santi ke ke'tiduHkhitAH // 37 // A jJAtaM santi me sArthe, kevalaprAsukAzinaH / zrIdharmaghoSasUrIndrAH, duHkhitAH saparicchadAH // 38 // yeSAM svIkRtya nirvAhaM, te vAcApi na satkRtAH / bhraSTapratijJastatteSAM, darzayAmi kathaM mukham // 39 // tathApi tAnahaM natvA, hanmi pAtakamAtmanaH / vimRzyeti dhanaH sUripArzve prAtaragAnmudA // 40 // nidhAnaM guNaratnAnAmAsthAnaM puNyabhUbhRtaH / AdhAnaM sarvasiddhInAM, nidAnaM nirvRtizriyaH // 41 // kurvadbhirvAcanAM kaizcittapasyadbhizca kaizcana / kaizcicchikSAM prayacchadbhiryatibhiH parito vRtam // 42 // 1. ratnAnAM sthAnaM puNyasya. L. P. / For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 6.) vikasvaramukhAmbhojaM, sUrirAjaM nirIkSya saH / natvopavizya cAvocaditi hInamritAnanaH // 43 // kulakam // bhagavanto'parAdhaM me, sahadhvaM vihitAgasaH / upakArApakAreSu munInAM hi manaH samam // 44 // guravo'pi jaguH zrAddha! kiM kiM nopakRtaM tvayA / asmAn rakSayatA mArge, caurazvApadavighnataH // 45 // tvatsArthavAsino'smabhyaM, vitarantyazanAdikam / ato viSAdalezo'pi, na kartavyastvayA hRdi // 46 // dhano'vAdIt svapramAdAnnAtha! hINo'smi yadyapi / tathApi preSyatAM sAdhudvandvamAhArahetave // 47 // dAsye tadeva sAdhubhyo, yadyat kalpyaM bhaviSyati / ityuditvA ca natvA ca, gurUn dhAma jagAma saH // 48 // munI tadanugAveva, jagmaturdhanamandiram / tadA daivavazAt tatra, na babhUvAzanAdikam // 49 / / itastato dhano bhrAmyannApazyadazanAdikam / styAnaM ca ghRtamadrAkSItpuNyapuJjamivAtmanaH // 50 / / kalpanIyamidaM sAdho! gRhANAnugRhANa mAm / / tenetyukte munistasya puraH pAtramadhArayat // 51 // adya puNyavatAM dhuryo jAto'hamiti cintayan / romAJcAJcitagAtro'sAvRSaye pradadau ghRtam // 52 // AnandAzrujalaiH puNyataraM siJcannivAtmanaH / dhano dAnAvasAne'tha muniyugmamavandata // 53 // samIhitArthadAnena, kalpavallIsamAnayA / dharmAziSAbhinandyA'muM tau jagmaturuMpAzrayam // 54 // For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram tadA satpAtradAnasya, mAhAtmyAtsArthapArthivaH / / mokSalakSmIlatAbIjaM, bodhibIjamupArjayat // 55 // punardhanaH zubhAkAGkSI, nizAyAM pauSadhAlayam / gatvA natvA ca sUrIndrAnupAvikSadvicakSaNaH // 56 // zrIdharmaghoSasUrIndrA api jJAtvA tadAzayam / sudhAmadhurayA vAcA didizurdezanAmimAm // 57 // devo'STAdazadoSavarjitamatiH pUjyastrisandhyaM tridhA, sevyAH sadguravo'parigrahayujaH shrotvymrhdvcH|| yenaitatsakalaM guNairavikalaM samyaktayA pAlyate, so'haMpUrvikayA narAmarazivazrIbhiH samAzrIyate // 58 // shaarduulvikriidditm|| tadayaM sadayairdharmaH, svArAdhyaH pitRmAtRvat / yathA tIrvA bhavAmbhodhiM, prApyate paramaM padam // 59 // dezanAnte dhanaH prAha, svAmin ! dharmo'yamuttamaH / cirakAlAnmayAzrAvi, zravaNAmRtapAraNam // 60 // kRtakRtyamivAtmAnaM, manvAno manasA dhanaH / vrativrAtavRtAn sUrInnatvA nijagRhaM yayau // 61 // harSaprakarSasaMpUrNo, dezanAM tAM hRdi smaran / dhano'tivAhayAmAsa, triyAmAmekayAmavat // 62 // . atha suptotthite tasmin prAtarmaGgalapAThakaH / meghanirghoSagambhIradhvanirityapaThanmudA // 63 // ghanAndhakArasaMbhArapUrNA padmApahArikA / vyavasAyaharI puMsAM, nizA prAvRDivAgamat // 64 // prabhodayisahasrAMzurnRNAM vyApArakAraNam / prabhAtasamayaH prAptaH zaratkAla ivA'dhunA // 65 // panthAnaH paGkarahitA, munInAmAzayA iva / saritAM bhagnamauddhatyaM, khalamaitrIva tatkSaNAt // 66 // For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 6.) sarAMsyullAsipadmAni, sadmAni dhaninAmiva / zvetacchatravadambhodA adhvagAtapavAriNaH // 67 // vipakvAH zAlikedArA, ghanasArA ivA'vanIm / vAsayantazca yAnAyotkayanti pathikAzayam // 68 // tribhirvizeSakam // idamAkarNya vijJAtaprayANasamayo dhanaH / prasthAnabherIbhAGkAraiH, pUrayAmAsa rodasIm // 69 // tatazcacAla sArthena sahitaH sArthapArthivaH / sUrayo'pyacalan sAdhuvRndena parivAritAH // 70 // laGghitAyAM mahATavyAmanujJApya dhanaM tataH / vijahvarguravo'nyatrApratibandhA hi sAdhavaH // 71 // nirantaraprayANena, sArthavAhaH pathi vrajan / / zrIvasantapuraM prApa, saritpUra ivA'mbudhim // 72 // tatra bhANDaM sa vikrIya, krItvA ca pratibhANDakam / puraM kSitipratiSThADaM, sArthayuk punarAyayau // 73 // tatra prapAlya suciraM, dharmaM madhyamabhAvataH / sarvAyuH pUrayitvA ca, kAladharmaM yayau dhanaH // 74 // itazca jambUdvIpe'tra, videhakSetravarttiSu / uttareSu kuruSveSa, dAnadharmAdhugalyabhUt // 75 // sa tatrA'STamaparyantabhojI krozatrayonnataH / rasabANAkSisaMkhyAkairyuktaH pRSThakaraNDakaiH // 76 / / palyopamatrayAyuSko, dazabhiH kalpapAdapaiH / madyAGgAdyaiH kRtAbhISTo'nvabhUd vaiSayikaM sukham // 77 // yugmam // dinAnyekonapaJcAzat, prapAlyA'patyayugmakam / dhanajIvo'tha saudharma, dAnadharmAtsuro'jani // 78 // For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram bhogAn bhuktvA tatazcyutvA, videheSvapareSu saH / vijaye gandhilAvatyAM, vaitADhye dharaNIdhare // 79 // zrIgandhArAbhidhe deze, pure gandhasamRddhake / rAjJaH zatabalAkhyasya vidyAdharanarezituH // 80 // kAntAyAM candrakAntAyAM, sutatvenodapadyata / tasyAbhidhA pitRbhyAM ca, vyadhAyIti mahAbalaH // 81 // kulakam // prapAlyamAno dhAtrIbhirvRddhiM prApa mahAbalaH / mahIruha ivodyAnapAlikAbhi zokSitaH // 82 / / kalAvAn kumudollAsI mRgAGka iva rAjasUH / avApa yauvanaM nArIcakorInetrapAraNam // 83 // kanyAM vinayavatyAhvAM, dehazrIvijitazriyam / samaye piturAdezAdupAyaMsta mahAbalaH // 84 // ekadA khecarasvAmI sudhIH zatabalo nRpaH / saMsArAsAratAM citte, cintayAmAsivAniti // 85 // yauvanaM vidyudullolamAyuH sandhyAbhravibhramam / taraGgataralA lakSmyaH, saMgamAH svapnasaMnibhAH // 86 // bhogA bhujaGgabhogAbhAH svAntaM pAtakapAtukam / tathApi mUDhAH saMsAre, ramante sukhalipsayA // 87 // tadadyaiva kumAre'smin kSoNIrakSaNadakSaNe / sAmrAjyabhAramAropya, kurmahe svasamIhitam // 88 // vicAryaivaM zatabalaH, samAhUya mahAbalam / rAjye nivezayAmAsa, mahotsavapura:saram // 89 / / mahAbalamahIpAlaM, sAmantAmAtyapuMgavAH / samAgatya namazcakrurnavoditamRgAGkavat // 90 // For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ 16 zrIdAnopadezamAlA (gA. 6.) sutaM rAjye'bhiSicyaivaM tataH zatabalo nRpaH / gurupArzve'grahIddIkSAM vidyAmiva vizAradaH // 91 // rAjarSiduHsahAneSa, sahamAnaH parISahAn / cAritraM pAlayitvA ca dyusadAM sadma jagmivAn // 92 // mahAbalo'pi bhUpAlaH, pitRvatpAlayan prajAm / durAn vArayAmAsa, tamo'rIn bhAnumAniva // 93 // vilalAsa prajApAlaH so'balAbhiraharnizam / kSIrodanandana iva, tArikAbhiranekazaH // 94 // saMgItAdivinodeSUdyAnAdikrIDaneSu ca / madonmattakarIvAyaM, gamayAmAsa vAsarAn // 95 // anyadAmAtyasAmantai, rAjyastambhairivAparaiH / samanvito'vanIjAniH, sabhAmaNDapamAsadat // 96 // tatrAmAtyAH svayaMbuddhasaMbhinnamatinAmakau / mahAmatiH zatamatiste catvAro'pyupAvizan // 97 / / samyagdarzanabhAk svAmibhaktinIradhicandramAH / svayaMbuddhamahAmAtyazcetasyevamacintayat // 98 // mantribhAvaM dhigasmAkaM, pazyatAmapi yatprabhuH / durdAntairindriyairazvairivAdha: paripAtyate // 99 // 'tadvijJapya nRpo'smAbhiH, sthApanIyo hite pathi / bhRtyAsta eva hi zlAdhyAH, prabhUNAM ye hitaiSiNaH // 100 // rociSyate na me vAkyaM, yadyapyanyAnujIvinAm / tathApi svAminaH pathyaM, kathayiSyAmi saMprati // 101 // vimRzyeti svayaMbuddho mahAbalamahIpatim / vyajijJapadidaM mUrdhni saMyojitakarAJjaliH // 102 / / For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram payobhiriva pAthodhiredhobhiriva pAvakaH / prAntAtivirasai gaiH, svAmin! jIvo na tRpyati // 103 // kUlacchAyA viSaM sarpAH, pArIndrA durjanA api / saMsevyamAnA viSayA, jAyante'tra vipattaye // 104 // tatprasadya kulasvAmin! mohanidrAmapAsya ca / vyasanAsevanaM hitvA dhiyaM dharme niyojaya // 105 // cAturgatikasaMsAre dharmeNa rahitA narAH / bAdhyante vividhairdu:khaistilayantre tilA iva // 106 // dharmeNaiva tvayA lebhe, nAtha! khecaracakritA / atastameva sevasva, cidAnandapadAptaye // 107 // sudhAmadhuramapyasya vaco matvA viSopamam / . kaulAH saMbhinnamatyAdyAH, sacivA avadanniti // 108 // kaulA:-kulInAH / he svayaMbuddha! naH svAmI, zizuvadvipratAryate / mAtRmodakatulyenAnena dharmeNa kiM tvayA // 109 // abhAvAdeva dharmasya, phalaM parabhavazriyaH / bruvANAstvAdRzAH kaiH kairna hasyante jaDairiva // 110 // tadAdhAro'pi naivAtmA, pratyakSeNa nirIkSyate / ataH parabhavabhrAntiM, bhrAntiM manyasva taM vinA // 111 // ato nAtha! lala svairaM, piba svapihi bhuGkSva ca / rahasyamiti matvojjha, svayaMbuddhamate matim // 112 // ityuktvA virateSveSu, svayaMbuddho'bravIdidam / hahA nAstikaluNTAkairkhaNTyate'nIzvaraM jagat // 113 // svasaMvedanasaMvedye, siddhisaukhyAdihetubhiH / phalabhoktari cAprokte, moho vaH kathamAtmani // 114 // For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ 18 zrIdAnopadezamAlA (gA. 6.) dehAdAtmA pRthagbhUtaH paralokagamAgamI / paraloko'pi dharmAdijanitaH sukhadu:khadaH // 115 // yadeko bhavati svAmI, kiMkarAstasya cApare / iti dRSTvApi kiM mUrdharme'dharme ca muhyate // 116 // tatprabho! pApamitrANAmamISAM bhASitaM tyaja / vihAya virasAn bhogAn, dhiyaM dharme nidhehi ca // 117 // punarvijJapayAJcakre, svayaMbuddho mahAbalam / zaGkAM kuruSva mA dharmaphale khecarazekhara! // 118 // tatkiM te vismRtaM svAminnAvAbhyAM nandane vane / gatAbhyAM krIDituM dRSTo, yadeko bhAsuraH suraH // 119 // sAnandaM sa tadA deva! devastvAmityabhASata / / ahaM vidyAdharAdhIzo'tibalaste pitAmahaH // 120 // bhogibhya iva bhImebhyo, bhogebhyo bibhyatA mayA / vihAya tRNavadrAjyaM, ratnatrayamupAdade // 121 // sudustapaM tapastaptvA, gRhItvA cAnazanaM tataH / zubhadhyAnaparo mRtvA, jajJe'haM lAntakezvaraH // 122 // tasmAd vatsa! pramAdasya, sevA kAryA na karhicit / ityudIrya sa devendro, jagAma tridazAlayam // 123 / / tattvaM paitAmahaM vAkyaM, smarAnyabhavasAdhakam / na hi pratyakSasiddhe'rthe, bhrAntiH saMgatimaGgati // 124 // bhUpo'pyAha mahAbhAga! sAdhvidaM smAritaM vacaH / paralokamahaM dharmAdharmakAraNamAdriye // 125 // mithyAtvakandakuddAlaH, saMprApyAvasaraM punaH / / svayaMbuddho'vanIjAniM, pratyUce sacivAgraNIH // 126 / / For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram mahAbala ! mahIpAla ! tava vaMze purAjani / kurucandro mahIcandro vairivAraNakesarI // 127 // kAntA kurumatI tasya, zIlAlaGkAradhAriNI / tayozca haricandro'bhUnnandano jananandanaH // 128 // sa bhUpo'bhUnmahArambhanirato nAstikAgraNIH / sadaiva madyamAMsAzI, niSkRpazca kRtAntavat // 129 // sa pApIyAnapi ciraM rAjyazriyamapIpalat / purArjitAnAM puNyAnAM phalamapratipAti hi // 130 // tasya pApIyasaH prAntakAle dhAtuviparyayAt / vyathA babhUvurAsannadurgatervarNikA iva // 131 // tasyAgnizakaTIvAbhUttUlikA duHkhadAyikA / dhattUrarasasaMkAsA, sarasA rasavatyapi // 132 // sugandhA api durgandhA, babhUvuryakSakardamAH / kalatramitraputrAdyA, durjanA iva jajJire // 133 // karNaklezakarAzcAsan, gItayaH kroSTunAdavat / yataH puNyakSaye sarvaM prayAti pratikUlatAm // 134 // bhogopacArairazubhaiH, kSaNaM tasya sukhAvahaiH / pratijAgaraNaM cakre, haricandraH prasUyutaH // 135 // dAhavedanayAkrAnto raudradhyAnaparAyaNaH / 1 kurucandranRpo mRtvA, jagAma narakAvanIm // 136 // tasyAntakRtyaM kRtvAtha haricandrastadaGgajaH nyAyavAnaziSyadrAjyaM, surendra iva tAviSam // 137 // tAviSam svargam / tAdRk pApaphalaM vIkSya, pitRmRtyuM sudAruNam / puruSArtheSu sarveSu, sAraM dharmamamanyata // 138 // For Personal & Private Use Only 19 Page #47 -------------------------------------------------------------------------- ________________ 20 zrIdAnopadezamAlA (gA. 6.) so'nyadA bAlasuhRdaM, subuddhiM zrAddhamabhyadhAt / tattvajJebhyastvayA dharmaH, zrutvA kathyo mamAgrataH // 139 // athodyAne samutpannakevalaM devasevitam / zIlandharamuniM prAha subuddhirnRpateH puraH // 140 // idamAkarNya tadvAkyaM, harSotphullavilocanaH / narendrasturagArUDho, munIzvaramupAyayau // 141 // natvopaviSTe bhUmIndre zIlandharamunIzvaraH / vidadhe kumatadhvAntacandrikAM dharmadezanAm // 142 / / vyAkhyAprAnte prajApAlastamaprAkSIt kRtAJjaliH / bhagavan ! matpitA mRtvA, kAM gatiM gatavAnayam // 143 // munirjagAda rAjendra! krUrakarmA pitA tava / saptamaM narakaM prApa sthitirnAnyatra pApinAm // 144 // etadAkarNya bhUpAlo munIndraM praNipatya ca / saMvegaraGgasaMsaGgI nijaprAsAdamAsadat // 145 // rAjyaM dattvAtha putrAya, nRpaH sacivamadravIt / svIkariSye vrataM madvattvaM cA'smin dharmamAdiza // 146 // so'pyAha tvAmanu svAminnAdAsye vratamapyaham / matputrastvatsute puNyaM, vakSyate'hamiva tvayi // 147 // karmadAvamahAdAvaM, gRhItvA vratamArhatam / haricandraH subuddhizca, jagmatuH paramaM padam // 148 // anyacca yuSmadvaMze'bhUd daNDako nAma bhUpatiH / tatputro maNimAlIti, vikhyAtaH kSitimaNDale // 149 // kalatraputramitreSu, svarNaratnadhaneSu ca / prANebhyo'pyatibhISTeSu, mUrchAvAn daNDako'bhavat // 150 // For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram ArtadhyAnaparo rAjA, mRtvA kozAlaye nije / durgaro'jagaro jajJe hI duSkarmavijRmbhitam // 151 // tatra kozagRhe yo yaH, pravezaM cakRvAn janaH 1 taM taM dadaMza niHzUko, dandazUko nirantaram // 152 // tatrAvizantamanyedyurvilokya vanamAlinam / mamAyaM sUnurityasya jAtismRtirajAyata // 153 // vanamAlyapi taM nAgaM nirIkSya premanirbharam / dhruvaM ko'pyeSa me bandhuriti cetasyacintayat // 154 // so'pi taM jJAninaH pArzvAdvijJAya janakaM nijam / tasyAhe: purato jainaM, dharmatattvamupAdizat // 155 // so'pi zrutvArhataM dharmaM, prapadyAnazanaM mudA / zubhadhyAnena mRtvA ca svarlokazriyamAptavAn // 156 // putrapremNA divo'bhyetya sa devo vanamAline / dadau muktAmayaM hAraM so'yaM kaNThe tava prabho ! // 157 // haricandrasya vaMze tvaM, subuddhezcAhamanvaye / ataH kramAgatAdAptabhAvAddharme pravartyase // 158 // yadvijJaptaM mayedAnIM tvayi yauvanavatyapi / tatraikAgramanAH svAmin! samAkarNaya kAraNam // 159 // devA'dya nandanodyAne, cAraNazramaNau mama / militau zIlakalitau, jJAnavijJAtaviSTapau // 160 // vyAkhyAnte tau mayA pRSTau pramANaM bhavadAyuSaH / mAsamAtraM tadUcAte'tastvAM dharme pravarttaye // 161 // tato mahAbalaH prAha, svayaMbuddha ! hito'si me / yadbhoganidrAnidrANaM, mAmujjAgarayasyaram // 162 // For Personal & Private Use Only 21 Page #49 -------------------------------------------------------------------------- ________________ 22 zrIdAnopadezamAlA (gA. 6.) dharmaH kiyAnmayA sAdhya, AyuSyalpatare'dhunA / pravRtte samare zakyAH , zikSituM kiM turaGgamAH? // 163 // sacivo'pyUcivAnevaM deva! mA khedamudvaha / sthirIbhava bhavacchetrI, saMyamazriyamAzraya // 164 // jIvo divasamapyekaM, pravrajyAM samupAgataH / mokSaM yadyapi nApnoti dhruvaM vaimAniko bhavet // 165 / / aGgIkRtya vacastasya, mahAbalanRpaH sutam / svapade sthApayAmAsa vineyamiva sUrirAT // 166 / / sa caitye'STAhnikAM kRtvA, dInAnuddhRtya vaibhavaiH / svajanAn kSamayitvA, ca guroH pArzve'grahId vratam // 167 // vratAnantaramevAsau, sarvAhAraniSedhanam / dvAviMzatidinAn kRtvA, parISahajigISayA // 168 // parameSThinamaskAraM, smaran mRtvA samAdhinA / IzAne lalitAGgo'bhUdvimAne zrIprabhe suraH // 169 // saMdAnatikam // zrutvA jayajayArAvaM, devadevIvinirmitam / ko'haM kutaH samAyAtaH kimidaM kA imAH zriyaH? // 170 // iti dattopayogo'yamavadhijJAnataH surH| vyatItAhamivAsmArSIt pAzcAtyabhavamAtmanaH // 171 // yugmam // so'haM vidyAdharAdhIzaH, svayaMbuddhena mantriNA / bodhito jainadharme'smin, pravrajyAM pratipannavAn // 172 // tasyAH prabhAvato devaH zakrasAmAniko'bhavam / iti jJAtvA sa utthAya, siMhAsanamupAvizat // 173 // tato'bhiSiktaH so'matyairvIjitazcAmarairvaraiH / agIyata ca gandharvairvidhRtAtapavAraNaH // 174 // m / For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram tasmAdutthAya gatvA ca caityaM bhaktinatAGgakaH / puSpAdyaiH pUjayAJcakre zAzvatIpratimAH suraH // 175 // vAdyamAnairmahAtodyairgIyamAnaizca gItakaiH / vidhAya nATakaM stotraiH so'stavIjinapuGgavAn // 176 // jJAnaratnArNavAneSa, vAcayAmAsa pustakAn / asthIni mANavastambhasthAnyAnarca tathArhatAm // 177 // chatreNa dhAryamANena, tridazairAbhiyogikaiH / salIlaM lalitAGgo'tha, sa lIlAnilayaM yayau // 178 // vilocanAbhyAM pAdAbhyAM hastAbhyAmAnanena ca / saundaryasaridantasthA, smerAmbujavanIva sA // 179 // kucAbhyAM kumbhikumbhasya, bibhratI vibhramazriyam / bhujAbhyAM nalinInAlatulanAM kalayantyalam // 180 // kRzenodaramadhyena, spRzantyaNugatAM zriyam / gambhIrAM tanvatI nAbhI zRGgArasarasImiva // 181 // smarakrIDAsthAnamiva, nitambaphalakaM pRthu / dadhatI kadalIstambhanibhamUruyugaM tathA // 182 // tejasA dyotayantI yAM, sarvAGgINavibhUSaNA / dadRze lalitAGgena paTTarAjJI svayaMprabhA // 183 // paJcabhiH kulkm|| tayA sasnehayA sArdhaM, kRtAbhyutthAnayA'maraH / paryaGkAvasthito reje, rohiNyeva sudhAkaraH // 184 // sa divyairvividhairbhogairlalitAGgaH svayaMprabhAm / araMsta dhvastaviraho, marAla Iva padminIm // 185 // kiyatyapi gate kAle, pradIpakalikeva sA / svayaMprabhA yayAvastaM samaM priyamanorathaiH // 186 // * pustakAnIti saMgataM bhAti / For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ 24 zrIdAnopadezamAlA (gA. 6.) vajrAhata iva kSipraM, mumUrcha lalitAGgakaH / tataH so'vAptacaitanyo vyalapacca punaH punaH // 187 // hA priye! kva gatAsi tvaM, mAM muktvaikamanAthakam / bruvANa iti babhrAma, sa pazyaMstanmayaM jagat // 188 // atha mantrI svayaMbuddhaH svAmimRtyuviyogataH / siddhAcAryAntike dIkSAM jagrAhA'bhigrahAgrahI // 189 // cAritraM niratIcAraM pAlayitvA cirAya saH / IzAne dRDhadharmA'bhUcchakrasAmAnikaH suraH // 190 // sa pUrvabhavasaMbandhAtsasneho bandhuvattadA / prabodhayitumArebhe, lalitAGgaM viyoginam // 191 // mA muhastvaM mahAbhAga! vanitAmAtrahetave / / avasthAmIdRzIM naiva, dhIrA gacchanti karhicit // 192 // jagAda lalitAGgo'pi sakhe! kimidamucyate / varaM prANAtyayo'pi syAnna tu kAntAviyogatA // 193 // sakhe! hyasAre saMsAre sAramekeva vallabhA / yayA vinA viSAyante, sakalA api saMpadaH // 194 // dRDhadharmApi taduHkhazravaNAdiva duHkhitaH / jJAnenAvadhinA dattvopayogamidamabravIt // 195 // mahAbhAga! viSAdaM mA kuru sustho bhavAdhunA / mayApi pazyatA vizvaM, labdhAsi tava vallabhA // 196 / / .. vidyate dhAtakIkhaNDe prAgvidehavibhUSaNam / nandigrAmAbhidho grAmo, nidhAnamiva saMpadAm // 197 // tatrAste nAgilo nAma, dAridramiva mUrtimat / bhAryA tasyAsti nAgazrIzcaNDikevAtibhISaNA // 198 // For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram kramAtsuSuvire nAgazriyA SaTpramitAH sutAH / kurUpA bahubhASiNyo grAmazUkarikA iva // 199 // punastAM gurviNIM dRSTvA, nAgilo hRdyacintayat / savitrI cediyaM putrIM, tadA dezAntaraM gamI // 200 // evaM cintayatastasya dayitA suSuve sutAm / tacchrutvA nAgilaH zIghramanazyanniSkRpAzayaH // 201 // tasyA nAmApi nAkArSInnAga zrIratiduHkhitA / tato nirnAmiketyAhvA, lokairasyA vinirmame // 202 // apAlitApi sA mAtrA, vRddhimApa vidhervazAt / daurbhAgyAccAnyageheSu, duSkarmANyakarotsadA // 203 // sAnyedyurutsave jAte, dhaninAM bAlapANiSu / modakAn modakAn vIkSya, svAM mAtaramayAcata // 204 // tAM pratyuvAca sA kopAtpApe ! kimidamabravIH / jAne pitApi te nAznAt jAtucinmodakairvinA // 205 // cenmodakabubhukSustvaM rajjuM lAtvA prayAhi tat / kASThabhArakRte pApe'mbarAgratilake girau // 206 // tadvaco vajrapAtAbhaM zrutvA saMtApatApitA / rajjumAdAya paryazrustaM bhUdharamagAdasau // 207 // tadAsyAdreH zirasyekarAtrikapratimAjuSaH / yugandharamunerjajJe, kevalajJAnamujjvalam // 208 // tannivAsisurairbhaktibharAttasya mahAtmanaH / kevalajJAnamahimotsavo'tyarthaM vinirmame // 209 // tatsamIpapuragrAmanivAsI sakalo janaH / taM munIndraM namaskartuM samAyAtaH pramodataH // 210 // For Personal & Private Use Only 25 Page #53 -------------------------------------------------------------------------- ________________ 26 zrIdAnopadezamAlA (gA. 6.) tatrAyAntaM janaM dRSTvA, pRSTvA cAgamakAraNam / nirnAmikApi taduHkhaM tyaktvA nantuM muniM yayau // 211 // muniM natvopaviSTA sA, bhavasaMvegakAriNIm / nizamya dezanAM taM drAk papraccha racitAJjaliH // 212 // svAminnasmin bhave ko'pi, matsadRkSo'sti duHkhitaH / itIrito yatiH prAha, kiM te kaSTaM hi vidyate // 213 // bhadre! zRNu mahad duHkhaM chedabhedasamudbhavam / sahante narakAvanyAM jIvAH paramadAruNam // 214 / / bhArAropaNazItoSNakSutpipAsAdisaMbhavAm / tiryaJco'pi parAyattAH sahante hanta vedanAm // 215 // vAtapittakaphazleSmajvarakuSThAdikairgadaiH / nirdhanatvaviyogaizca pIDyante mAnavA api // 216 // irSyAviSAdavirahai:, parAbhUtAH surA api / vahanti sarvadA du:khaM, hI kaSTA karmaNAM gatiH // 217 // iti vijJAya saMsAraM, vatse! duHkhanibandhanam / samyaktvamUlaM taddharma, dvAdazAtmAnamAzraya // 218 // tathAhi-arhan devo guruH sAdhustattvaM zrImajjinoditam / samyaktvamiti sevasva paJcalakSaNalakSitam // 219 / / tyaja hiMsAmasatyaM ca, caurikAM maithunaM tathA / parigrahAtiriktatvaM, digpramANamathAzraya // 220 // ujjha bhogAtiriktatvaM, tathAnAgradaNDakam / bhaja sAmAyikaM samyak tathA dezAvakAzikam // 221 / / pauSadhAtithisatkArau kuru sadvAsanAparA / yathA samIhitaM sarvaM, phalegrahi bhavettava // 222 // For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram iti sA dezanAM zrutvA, yugandharaguroH puraH / AdarAdArhataM dharmaM gRhasthocitamagrahIt // 223 // bhaktyA yatipatiM natvA, tato dhAma gatA satI / duSkarmakSapaNAyaiva sA tepe dustapaM tapaH // 224 // tAruNye'pi na tAM kazcit samupAyaMsta durbhagAm / supakvamapi nimbadruphalamaznAti kiM zukaH ? // 225 // nijadaurbhAgyanirviNNA, tatrAdrau punareyuSaH / yugandharaguroH pArzve, sAstyAttAnazanAdhunA // 226 // tad gatvAdbhutarUpaM svaM darzayAsyA mahAmate ! / yathA saMkSubdhacittA sA tvAmeva dayitIyati // 227 // taccakre lalitAGgo'pi sApi tatrAnurAgiNI / kRtvA nidAnaM mRtvA ca tatpriyAbhUt svayaMprabhA // 228 // lalitAGgastayA sAkaM ramamANaH kiyatyapi / gate kAle sa cihnAni, cyavanasya niraikSyata // 229 // kalpadrukampo hrInAzastejohAnirmatibhramaH / vastroparAgo dInatvaM cAGgabhaGgo'tirAgatA // 230 // evaM ceSTA vilokyAsau kAndizIka iva sthitaH / dRDhadharmAkhyamitreNa samAgatyetyabhASyata // 231 // nandIzvarAdiSu jinapratimArcAcikIrSayA / yAsyatIzAnakalpendrastvamapyAgaccha tadgirA // 232 // puNyodayAdaho svAmizAsanaM samayocitam / lalitAGga iti dhyAyan dayitAsahito'calat // 233 // nandIzvarAditIrtheSu gatvArcitvA jinArcikAH / prapAlya cAyuH so'bhAvaM niredho'gnirivAgamad // 234 // For Personal & Private Use Only 27 Page #55 -------------------------------------------------------------------------- ________________ 28 zrIdAnopadezamAlA (gA. 6.) jambUdvIpe prAgvidehe, vijayaH puSkalAvatI / tatra lohArgaladraGge, svarNajamahIpateH // 235 / / lakSyAM palyAM suto jAto lalitAGgastatazcyutaH / pitRbhyAM vajrajaGketi nAma tasya vyadhIyata // 236 // yugalam // svayaMprabhApi jIvezaviyogavivazAzayA / / dharmakarmaparAcyoSTa lalitAGgasuparvavat // 237 // tatraiva vijaye puNDarIkiNyAM puri cakriNaH / vajrasenasya jAyAyAM, guNavatyAM sutAbhavat // 238 // tannAma pitarau prItau zrImatIti pracakratuH / . sApyavardhata sacchAyA, kalpavallIva varNinI // 239 // ekadA sarvatobhadraM prAsAdamadhiruhya sA / manoramAbhidhodyAne, susthitasya mahAmuneH // 240 // utpanne kevalajJAne, nirIkSyAgacchataH surAn / pUrvajanma ca saMsmRtya, mUrcchitA patitA bhuvi // 241 // yugmam // candanadrumasekena, vayasyAbhiH kRtena sA / caitanyamApya cotthAya, cetasyevamacintayat // 242 // sa me prAgjanmano bhartA, lalitAGgo divazcyutaH / kvAste'vatIrNa ityeSA cintA duHkhAkaroti mAm // 243 // tenaiva sAkamAlApaH, kAryo nAnyena kenacit / iti nizcitya rATputrI, maunavratamupAdade // 244 // mantrauSadhaprayogeNa sakhIbhiH kAritena sA / mUkatvaM nAtyajad bAlabAlo bAlagrahaM yathA // 245 // bAlabAla:-jaDabAlaH / hastabhrUsaMjJayA varNAllikhitvA svaprayojanam / bAlA vayasyAvargAya nivedayati sarvadA // 246 // For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram krIDodyAne'nyadAyAtAM, zrImatI vijane mudA / dhAtryUce paNDitAnAmnI, vatse! kiM maunavatyasi // 247 // sA prAha tasyai vRttAntaM, nijaprAgbhavasaMbhavam / taM likhitvA paTe dhAtryapyagAd darzayituM bahiH // 248 // atha sA vajrasenasya, varSagranthimahotsave / samAgatebhyo bhUpebhyo darzayAmAsa taM paTam // 249 // tatra jainAgamAbhijJAH kecinnandIzvarAdikam / siddhAntasyAvisaMvAdi, likhitaM vIkSya tuSTuvuH // 250 / / bimbAnyavarNayan ke'pi, citrarekhAstathApare / kecicca vyAjamUrchAlA, bhUpAlAH svamahAsayan // 251 / / atha lohArgaladraGgAdvajrajaGghaH sametya tat / / paTacitraM samIkSyAsau, mUrchA tatkSaNato gataH // 252 // siktazcandanapAnIyairvIjito vyjnairpi| kumAraH prAptacaitanyaH, svaM pUrvabhavamasmarat // 253 // paTacitramidaM dRSTvA, mUrchito'si kumAra! kim / iti paNDitayA prokto, vajrajaGgho jagAviti // 254 // bhadre! mama sabhAryasya caritraM pUrvajanmanaH / paTe likhitamastIha tenAhaM mUrcchito'bhavam // 255 // devaloko'yamIzAno vimAnaM zrIprabhaM tvidam / lalitAGgaH surazcAyaM matpriyeyaM svayaMprabhA // 256 // nandigrAme durgatasya putrI nirnAmiketyasau / bhUdhare'mbaratilake yugandharaguroH puraH // 257 // gRhItAnazanAstyeSA mAM dRSTvA cAnurAgiNI / mRtvA svayaMprabhA jajJe, lalitAGgasya vallabhA // 258 // yugmam // For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ 30 zrIdAnopadezamAlA (gA. 6.) jainabimbArcanAsakto'smin zrInandIzvare'smyaham / tIrtheSvanyeSu gacchaMzca cyavamAno'yamasmyaham // 259 / / iha dInAnanA caikA, cyavamAnA svayaMprabhA / manye tayedaM saJjAtajAtismRtyA hyalekhyata // 260 // paNDitApi vacastasya satyaM matvA camatkRtA / zrImatyagre'vadat sarvaM, tat svarUpaM yathoditam // 261 // sApi dhAtrImukheNedaM vRttaM pitre vyajijJapat / cakrI zrIvajraseno'pi vajrajaGghamathAhvayat // 262 // nRpaH kumAramAha sma, zrImatI mattanUdbhavA / pUrvajanmavadatrApi, tvatpriyA bhavatAdiyam // 263 // tenApyaGgIkRte rAjA zrImatI paryaNAyayat / satkRtya preSitazcAyaM lohArgalapuraM gataH // 264 // nyasya rAjye vajrajaGkha, svarNajaGgho narezvaraH / dIkSAmAdAya jainendrI, kRtakRtyo'gamad divam // 265 / / cakrabhRdvajraseno'pi, putre puSkalapAlake / rAjyaM nyasyAgrahId dIkSAM, jinIbhUya zivaM yayau // 266 // vajrajaGghamahIbhartuH, zrImatyA kAntayA saha / bhuJjAnasyAdbhutAn bhogAMstanayaH samajAyata // 267 // atha puSkalapAlasya, sAmantAH ke'pi zAsanam / nAmanyanta madonmattA vAraNendrA ivAGkazam // 268 // tenAthAkAritasteSAM, jayArthaM vajrajaGgharAT / zrImatIdayitAyuktaH prAcAlItprabalairbalaiH // 269 // so'rddhamArgaM gato'pazyanmahAzaravaNaM vanam / nizyandhakArayuktAyAmapi tejobhramaprabham // 270 // For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram dRgviSo'styatra bhogIti, pAnthalokairnivedite / / nayajJaH so'nyamArgeNAgAtpurIM puNDarIkiNIm // 271 // rAjA puSkalapAlo'pi vajrajaGghabalAnvitaH / vazIcakAra sImAlabhUpAlAnakhilAnapi // 272 / / rAjJA puSkalapAlena, satkRtaH zrImatIyutaH / vajrajaGgho nRpo'cAlIllohArgalapuraM prati // 273 // muktvA pArzve zaravaNaM, gacchan vyajJapi kaizcana / madhyekRtya prajApAla! prayAhIdaM hi samprati // 274 / / yadatra kevalajJAnaM, jAtaM saMyatayordvayoH / tenAmarAgamodyoto, dRgviSazcAviSo'jani // 275 // munI sAgarasenazca munisenazca suvratau / svAminnatraiva vidyete sAkSAtkalpadrumAviva // 276 // tau ca bandhU nRpo jJAtvA gatvA natvA ca sapriyaH / dezanAM bhavavairAgyakAriNImazRNonmudA // 277 // vyAkhyAnte to munI rAjA, pratilabhyAzanAdibhiH / pramodamedurasvAntazcintayAmAsivAniti // 278 // etau mahAmunI dhanyAvabhUtAM kRtakRtyakau / ekazcAhamadhanyo'smi, yad vrataM nAtaM mayA // 279 // tad gatvA svapure putre, rAjyalakSmI nivizya ca / janakAGgIkRtAM dIkSAmAcariSyAmi nizcitam // 280 // tato rAjJIyute rAjJi, lohArgalapuraM gate / tatsuto rAjyalubdhaH saMstadvighAtamacintayat // 281 / / rAjyaM vitIrya putrAya grahISyAvo vrataM prage / iti nizcitya nizcintau prasuptau dampatI nizi // 282 / / For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 6.) viSadhUpaprayogeNa, tadaGgajakRtena tau / kInAzAtithitAM prAptau, nAnyathA bhavitavyatA // 283 // athottarakuruSvetAvabhUtAM yugmadharmiNau / pUrNAyuSkau ca saudharme jajJAte snehalau surau // 284 // jIvaH zrIvajrasenasya bhuktvA bhogAMstatazcyutaH / jambUdvIpe videheSu, pure kSitipratiSThite // 285 // suvidhevaidyarAjasya, jIvAnandaH suto'jani / tadA tatra pure'nye'pi catvAraH zizavo'bhavan // 286 // yugmam // tatrAdyo'bhavadIzAnacandrAvanibiDaujasaH / kAntAyAM kanakavatyAM suto nAmnA mahIdharaH // 287 // dvitIyo'dvaitamahimA sunAsIrasya mantriNaH / lakSyAM patnyAM mahAbuddhiH, subuddhiriti nandanaH // 288 // zrImatsAgaradattasya, sArthavAhasya yoSiti / abhUdabhayamatyAM zrIpUrNacandrAbhidhaH sutaH // 289 // zrIdhanazreSThikAntAyAM, zIlamatyAM tanUbhavaH / turyaH zIlena nAmnA ca, khyAto jAto guNAkaraH // 290 // zrImatyA api jIvo'tra pattane svargatazcyutaH / abhUdIzvaradattasya, zreSThinaH kezavo'GgabhUH // 291 / / ete SaDapi tAruNyalakSmIbhAjaH parasparam / kArtikeyamukhAnIva, mitrabhAvamazizriyan // 292 // graheSviva nizAdhIzastaruSviva suradrumaH / jIvAnando'bhavadvaidyavidyAvediSu puGgavaH // 293 // bhuJjAnA ramamANAzca, bAndhavA iva te'nyadA / jIvAnandagRhe tasthuH, pArthive SaDguNA iva // 294 // For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ - 33 satpAtradAnaviSaye zrIyugAdidevacaritram itazca viharan pRthvIpAlakSmApAlanandanaH / guNAkarAbhidhastyaktarAjya: prAttavrato vratI // 295 // kupathyabhojanotpannakRmikuSThagaladvapuH / jIvAnandagRhe prAptastairadRzyata sAdaram // 296 // yugmam // sahAsaM bhUpateH putro, jIvAnandamado'vadat / vyAdhyauSadhaparijJAnamasti te karuNA na tu // 297 // sakhe'rthalobhaniratai va bhAvyaM manISibhiH / dharmArthe'pi kvacitkArya, cikitsitamakutsitaiH // 298 // jIvAnando'pyuvAcaivaM sAdhUktaM nRpanandana! / cikitsyo'yaM muniH kintvauSadhApti na vidyate // 299 // tatraikaM lakSapAkAkhyaM tailamasti mamAlaye / vidyate na ca gozIrSacandanaM ratnakambalaH // 300 // take AnAyayiSyAma, ityuktvA tatkSaNAdyayuH / te paJcApyApaNazreNiM, svAzrayaM munirapyagAt // 301 / / mUlyamAdatsva no yaccha gozIrSaratnakambalau / ityuktastairvaNigvRddhastau dadatso'bravIdidam // 302 // pratyekametayormUlyamekaM dInAralakSakam / kiM vaH prayojanaM tAbhyAmiti jalpata paNDitAH! // 303 // te'pyUcurAbhyAM vastubhyAM cikitsyo'sti munIzvaraH / nizamyeti girasteSAM vaNigevamacintayat // 304 // te'mI dhanyatamA yeSAM yauvane'pIdRzI matiH / / ahaM punarvRthA vRddho yasya puNye mano'pi na // 305 // tadvatsA! gacchatAdAya goshiirssrtnkmblau| na cAhamanayormUlyaM grahISye sukRtaM punaH // 306 // For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 6.) tebhyo vastudvayaM dattvA, zreSThI saMvignamAnasaH / pravavrAja ca vavrAja muktikAntAniketanam // 307 // gRhItvauSadhasAmagrI jIvAnandasamanvitAH / te paJcApi muneH pArzve cikitsArthaM [samAgatAH // 308 // vaTavRkSatale kAyotsargasaMsthaM munIzvaram / natvAhuste'nujAnIhi,] cikitsArthaM hi naH prabho! // 309 // te gokalevaraM pArzve muktvA tailena rogiNaH / aGgapratyaGgakAbhyaGga vyadhurvidhivizAradAH // 310 // uSNavIryeNa tailena tApitAH kRmayo bahiH / munidehAdvinirjagmurbilAnmarkoTakA iva // 311 // tato vaidyasuto nyasthAnmunerupari kambalam / zItatvAtkRmayastatra lagnA yUkA ivAmbare // 312 / / sa vaidyaH kambalaM mandaM jhATayan gokalevare / kRmInapAtayadaho satAM ko'pi kRpodayaH // 313 // tApAkrAntaM yatiM zItaizcandanairamRtairiva / / vilipyAzvAsayAmAsa savidyo vaidyanandanaH // 314 // evaM trirvihite tena tvagmAMsAsthigatairbahiH / nirgataiH kRmibhiH sarvairmunirnIrogatAM gataH // 315 // saMrohaNauSadhaiH sAdho ruruce rociSA tanau / bodhinA ca samitrasya jIvAnandasya didyute // 316 // tairdakSaiH kSamitaH sAdhuranyatra vijahAra saH / tataste'pi tayordravyeNArhadgRhamakArayan // 317 // jinAryoM racayantaste'nyadA sadgurusaMnidhau / dharmaM zrutvA SaDapyAzu mitrANyAdadire vratam // 318 // pUrvaM saMlekhanAM kRtvA, pazcAdanazanaM ca te / mRtvA kalpe'cyute'bhUvannindrasAmAnikAH surAH // 319 // For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram bhogAn bhuktvA pUrayitvAyubhaviMzatisAgarAn / tato'cyavanta te svargAtpatrANIva mahIruhaH // 320 // jambUdvIpe videheSu pUrveSu dhusadAM gireH / / vijaye puSkalAvatyAM, puNDarIkiNikApuri // 321 / / vajrasenasya bhUbharturdhAriNIdayitodare / krameNa jajJire putrAH paJca kalpadrumA iva // 322 // tatrAdyo vaidyajIvo'bhUdvajranAbho'bhidhAnataH / caturdazamahAsvapnasUcitazcakrilakSaNaH // 323 // dvitIyo rAjaputrasya jIvo bAhuriti smRtaH / tRtIyo mantribhUjIvaH, subAhuriti vizrutaH // 324 / / jIvau pIThamahApIThau zreSThisArthezaputrayoH / suyazA rAjasUrAsItkezavasya ca jIvakaH // 325 // AbAlyAt vajranAbhasya suyazAH sevako'jani / teSAM SaNNAmapi mithaH premAbhUt pUrvajanmavat // 326 // sAkSIkRtya kalAcAryaM gRhItAsu kalAsu te / krameNa madanakrIDAvanaM, yauvanamAsadan // 327 // athAgatyAntike vajraseno lokAntikaiH suraiH / vijJapto bhagavastIrthaM, pravarttaya jagaddhitam // 328 // vajrivajraujasaM vajranAbhaM zrIvajrasenarAT / rAjye'bhiSicya dAnena vArSikeNApuSajanAn // 329 // surAsuranarAdhIzaiH kRtaniSkramaNotsavaH / gatvodyAne svayaMbuddhaH prabhurdIkSAmupAdade // 330 // caturjJAnadharaH svAmI vijahAra vasundharAm / vajranAbho'pi bandhubhyo vibhajya viSayAnadAt // 331 // For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ 36 zrIdAnopadezamAlA (gA. 6.) suyazA rAjaputro'pi, vajrasenamahIbhRtA / / svarathe sArathizcakre vAsaveneva mAtaliH // 332 / / vajrasenaprabhorjajJe, kevalajJAnamujjvalam / cakraM cAyudhazAlAyAM, vajranAbhasya bhUpateH // 333 / / aparANyapi ratnAni trayodaza vizAMpateH / nidhayazca navAbhUvan puNyaprApyA hi saMpadaH // 334 // tatrAnyedyuH samAyAtaM, vajrasenaM jinezvaram / nantuM jagAma cakrIndraH suyazobhrAtRsaMyutaH // 335 / / sa muktvA rAjyacihnAni, kRtvA ca triH pradakSiNAH / prabhuM samavasaraNe natvopendramupAvizat // 336 // rAjA bhagavato vANI, bhavasaMvegaraGgiNIm / nizamya zAmyanisnAtazcintayAmAsivAniti // 337 // aho asAre saMsAre, mahAbhUruhadAruvat / svakAryaniratAH sarve, putramitrAdayo janAH // 338 // tasmAdudayamAptasya, jinezvaradinezituH / pAdAnAsAdya sadyo'haM, hanmi saMsRtikRttamaH // 339 // tAtaM vyajJapayadrAjA, rAjyaM dattaM yathA purA / tathAdhunApi me nAtha! yaccha svAM saMyamazriyam // 340 // anujJAto jinenAsau rAjyaM kRtvA svaputrasAt / dIkSAmupAdade cakrI caturbhirbandhubhiH saha // 341 // sArathiH suyazAH so'pyanusvAmi vratamagrahIt / vajranAbhazca pArINo dvAdazAGgyambudherabhUt // 342 // ekAdazAGgIpArINAH zeSAH paJcApi jajJire / tapaHprabhAvatazcaiSAM bahudhA labdhayo'bhavan // 343 / / For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ 37 satpAtradAnaviSaye zrIyugAdidevacaritram atha prabhurvajranAbho viMzatisthAnakAnyasau / samAsevitumArebhe, tIrthakRnnAmakarmaNe // 344 // tatrAdau so'rhato'stAvIttadvimbAni ca bhaktitaH / siddhAMzca siddhasthAnasthAn, yathArthaguNakIrtanAt // 345 // sa zrIsaMghasya vAtsalyaM cakre glAnAdibhaktibhiH / gurUNAmapi vastrAnnapAnabheSajadAnataH // 346 // vratAyuH zrutavRddhAnAM sAdhUnAM sevanaM vyadhAt / svatazca bahusiddhAntapAThinAM so'zaThAzayaH // 347 // vikRSTatapasaH sAdhUnArcicaddAnabhaktibhiH / svAdhyAyaM paJcadhA cakre, dvAdazAGge zrute ca saH // 348 // lakSaNaiH saptaSaSTyADhyaM sa samyaktvamapAlayat / ratnatrayopacAraizca caturdhA vinayaM sudhIH // 349 // sAmAcArI dazavidhAmArarAdha munIzvaraH / mUlottaraguNAMzcaitAnatIcAravivarjitAn // 350 // kSaNe lave zubhadhyAnaiH, svaM manaH samabhAvayat / nirnidAnairyathAzaktyA, sa tapazcaraNaistathA // 351 // saMvibhAgaM vyadhAdeSo'nnAdInAM sattapasviSu / vaiyAvRtyaM ca dazadhAcAryopAdhyAyasAdhuSu // 352 // samAdhiM kRtavAneSa saMghasyApAyarakSaNAt / yatnenArthasya sUtrasyApUrvasyAdhyayanAni ca // 353 // vidadhe zrutabhaktiM sa zraddhAnodbhAsanAdibhiH / aSTadhA ca nimittAdyaiH, zAsanasya prabhAvanAm // 354 // viMzatyA sthAnakairevaM, vajranAbhamuniprabhuH / babandha tIrthakRnnAmakarma nirvANakAraNam // 355 // For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ 38 zrIdAnopadezamAlA (gA. 6.) vaiyAvRtyasya nirmANAdRSINAmanaghAtmanAm / / bAhurapyarjayAJcakre, cakrizrIsubhagaM padam // 356 // vizrAmaNAM prakurvANo vatinAM zamazAlinAm / subAhuzcArjayAmAsa, lokottarabhujAbalam // 357 / / aho dhanyAvimau vaiyAvRtyavizrAmaNAparau / munI bAhusubAbAhrau vajranAbho'stavIditi // 358 // zrutvA tadvarNanAM pIThamahApIThau tapasvinau / / cintayAmAsatuH satyaM, kAryakRdvarNyate janaiH // 359 // AvAM svAdhyAyasaMlInAvupakAraparAGmukhau / kaH zlAghate'thavA loke svArtho hi balavattaraH // 360 // tau mAyAklRptatapasAvapratikrAntapAtakau / karma strItvaphalaM pIThamahApIThau babandhatuH // 361 // ete SaDapi nistriMzadhArAcaGkramaNopamAm / prapAlya dIkSAmakSINAM, pUrvalakSAMzcaturdaza // 362 // dvidhA saMlekhanApUrvaM pAdapopagamaM zritAH / trayastriMzatsAgarAyuH sarvArthatridivaM yayuH // 363 // yugmam // athAparavideheSu zrIjambUdvIpavarttiSu / sarvazrINAM nivAsorvI, nagaryastyaparAjitA // 364 // tasyAmIzAnacandro'bhUdrAjA, drohidrumAnalaH / tasya candanadAsAkhyo, mitraM zreSThivaro'jani // 365 // tadbhUH sAgaracandro'bhUt purImukhavibhUSaNam / so'nyadezAnacandrasya sevArthaM tatsabhAM yayau // 366 // tAmbUlAsanadAnAdyai rAjJAsmin satkRte sati / kazcidvaitAliko'bhyetya, papATha spaSTayA girA // 367 // 1. manindyAtmanAm / L. D. For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram sarvAGgasubhagAM puSpasaurabhyAkRSTaSaTpadAm / bhavadArAmamAyAtAM sevasveza! madhuzriyam // 368 // dvAsthamAha nRpaH prAtarnAgarairakhilairapi / udyAne samupetavyamevamAghoSaNAM kuru // 369 // enamevArthamAdikSaccheSThiputraM narezvaraH / / so'pyAgatya gRhe'zokadattamitrAya taM jagau // 370 // dvitIyadivase rAjA, sapauraH saparicchadaH / tadudyAnamalaMcakre zreSThibhUrapi mitrabhAk // 371 // tadArAme vasantazrI: kokilAlikulAravaiH / papraccheva prajApAlaM, svAgataM rantumAgatam // 372 / / gItairnRtyaizca vAditravAdanaiH kusumoccayaiH / smarAjJAvivazo loko rantuM pravavRte vane // 373 // atrAntare samIpasthAdekasmAttarugahvarAt / pAhi pAhIti saMtrastapurandhrIdhvanirutthitaH // 374 // karNe praviSTe nAde'smin kimetaditi satvaraH / sAgaraH samadhAviSTa viSTapodbhAsivikramaH // 375 // pUrNacandrAbhidhazreSThitanayAM priyadarzanAm / so'drAkSId bandibhI ruddhAM, vRkairvAtamRgImiva // 376 // ekasya bandino hastamAmoTyAdAya ca kSurIm / zeSAnuttrAsayAmAsa sAgaro harivad dvipAn // 377 // evaM sAgaracandreNa mocitA priyadarzanA / sasaMbhramA jajalpedaM ko'yaM madupakArakRt // 378 // smararUpAdharIkartA, bharttAyaM svIkariSyate / iti dhyAtvA nijaM dhAma jagAma priyadarzanA // 379 // For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ 40 zrIdAnopadezamAlA (gA. 6.) yogIva paramAtmAnaM sa smaran priyadarzanAm / sAgaro'zokadattena sahitaH svagRhaM gataH // 380 // taM sarvamapi vRttAntaM zrutvA putrasya candanaH / dadhyau na vaNijAmIhak, yujyate vikramakramaH // 381 // AkArya putraM zreSThyUce vatsa! vijJo'si yadyapi / tathApi jJApyase kiMcicchikSAdA guravo yataH // 382 // pauruSaM bhavatA cakre, yadudbhaTabhaTocitam / / tadvaNikSu na zobhAyai nyastaM ratnaM trapuSviva // 383 // yA tavAzokadattasya kuvayasyasya saMgatiH / sAnaya yathA vahnijvAlA kAnanazAkhinAm // 384 // yadAdizati tAto mAM, tatkarttavyaM tathaiva hi / ityuktvA prAJjaliH prAha, pitaraM prati sAgaraH // 385 // suhRdyazokadatte'smin , na doSo dRzyate kvacit / / paraM khalena kenApi, tAtAgre'sau khalIkRtaH // 386 // utAsau bhavatAdyAdRk, tAk kiM me vidhAsyati / ekatra sthAnavAse'pi, haMso haMso bako bakaH // 387 // tataH pitA sutaM prAha buddhimAnasi yadyapi / tathApyavahito bhUyA durjeyA hi parAzayAH // 388 // svasUno vavedI sa tadarthaM priyadarzanAm / yAcayitvA pUrNacandrAt, paryaNAyayadaGgajam // 389 // mitho'bhavattayoH prema candracandrikayoriva / avizrambhazca na kvApi gaurIzaMkarayoriva // 390 // ekadA kAryavazataH, sAgarendau bahirgate / azokadattastadgehaM gatvoce priyadarzanAm // 391 / / For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram yatsAgaro mantrayate dhanadattasya bhAryayA / tad vetsi sAha nAhaM cettvaM jAnAsyeva tatsakhA // 392 // sa dhUrttaH prAha vedyeva, kintu vaktuM na zakyate / sa "RjyuvAca tatkiM bho, ityuktaH proktavAn zaThaH // 393 // yathA sa rajyate tasyAM tathAhaM tvayi varNini ! / rahasyamiti vijJAya, tvaM ramasva mayA samam // 394 // kalpAntajvalanajvAlAkarAlaM dadhatI mukham / sAvocattava jihveti vadataH sphuTitA na kim // 395 // sA taM nirvAsayAmAsAkruzyAkruzya svavezmataH / tato mlAnAnanaH so'pi, sAgarasyAntikaM yayau // 396 // tenAbhANi sakhe! kiM tvaM, sodvigna iva dRzyase / ucchvAsAnudvahan dIrghAn sakaSTa iva so'pyavak // 397 // adya mitraziroratna ! bhavato bhavane gataH 1 priyadarzanayA ruddho rAkSasyeva riraMsayA // 398 // tadrAgajAlAdAtmAnaM, mocayitvA kathaMcana / timiGgala ivotplutya, sAgaraM prAptavAnaham // 399 // idaM mitra ! nijodvegakAraNaM te niveditam / tacchrutvA sAgaro'pyevaM cintayAmAsa mAnase // 400 // sukhena jJAyate lokaiH, pramANaM vArddhivAriNaH / na tu strINAM caritrANi jJAyante paNDitairapi // 401 // ko daNDaH kriyate'muSyA, yato'vadhyAH purandhrayaH / dhyAtveti sAgarastasyAM niHsnehaH samajAyata // 402 // * RjvI+uvAca...Rjvy + uvAca... vyoH 1 / 3 / 23 itisUtreNa... matAntare kazcit (vizrAntavidyAdharAdiH) tu svarajayoranAdisthayoryakAravakArayorghoSavatyavarNAdanyato'pi lopamicchati tanmate eSa prayogaH siddhaH / 41 For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 6.) mAnayorviprayogo'stu mitrayormatkRto mithaH / seti saMcintya no patye'zokasyoce kuceSTitam // 403 // jAnannasAraM saMsAraM, sasaMvego'tha sAgaraH / nyayojayannijAmRddhiM, dInAnAthAndhaduHkhiSu // 404 // kiyatyapi gate kAle sAgaraH priyadarzanA / azokazcAyurApUrya, kAladharmamupAyayuH // 405 / / asyaiva jambUdvIpasya bharatArdhe'tra dakSiNe / gaGgAsindhumahAnadyorantarAle vizAlake // 406 / / avaziSTe'STame bhAge tRtIyArasya yugminau / alpapuNye samutpanne sAgarapriyadarzane // 407 // yugmam // palyadazamAMzAyuSkau dhanurnavazatonnatau / svarNapriyaGgavarNAGgau yugminau tau virejatuH // 408 // tatraivAbhUdazoko'pi, zubhravarNazcatUradaH / gajaH prAgjanmavihitamAyayendrakarIndravat // 409 // anyadA bhramatA tena, kalabhena samaM tataH / sa yugmadharmA prAgjanma mitraM harSAdadRzyata // 410 // taddarzanena saMjAtaprItinA tena dantinA / sa yugmI skandha Aropi surebheneva vAsavaH // 411 // kundendusodaracchAyamArUDho'yaM mataGgajam / itIva yugmino'syAhvAM cakrurvimalavAhanam // 412 // jAtismRtivazAjjJAtanItiH kulakRdAdimaH / sarveSAM yugminAM mAnyo'bhUdindra iva nAkinAm // 413 // athAbhavan kAlavazAnniSprabhAvAH suradrumAH / vivadante tadarthaM ca mamAmI iti yugminaH // 414 // For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram jAtismRtyA sa nItijJo, yugmI vimalavAhanaH / tebhyo vivAdacchedAya vibhajyAdAtsuradrumAn // 415 // parakalpadrumasyArthe, yo yaH sandhAM vimuktavAn / taddaNDanAya hAkAranItimeSa prayuktavAn // 416 // virUpaM hA tvayAkArItyasya vANIM nizamyate / tathaiva tasthurAlekhyalikhitA iva yugminaH // 417 // tasyAyuSo'vazeSe ca SaNmAsapramite sati / priyAyAM candrayazasi yugmaM samudapadyata // 418 // tau strIpuMsAvaSTadhanvazatoccau zyAmalacchavI / asaMkhyAtapUrvAyuSkAvAdyasaMsthAnasaMsthitI // 419 // cakSuSmAMzcandrakAnteti janakAbhyAM kRtAbhidhau / pAlitau prApaturvRddhiM, vayobuddhiguNAviva // 420 // mRtvotpede suparNeSu devo vimalavAhanaH / candrayazAzca hastI ca mRtvA nAgeSu jagmatuH // 421 // cakSuSmato'pi hAkAranItiM yugaladharmiNaH / sindhuvelAjalAnIva maryAdAM nAticakramuH // 422 // saMvRtte carame kAle tayoryugmamajAyata / yazasvI ca surUpA ca tanayatvena tatsamam // 423 // manAgUnAyuSau pitroH saptadhanvazatocchrayau / bibharAJcakraturvRddhiM tau vallIpAdapAviva // 424 // pUrNAyuSka suparNeSu cakSuSmAnudapadyata / tadaiva candrakAntApi yayau nAgakumAratAm // 425 // ullaGghitAyAM hAnItau yazasvI sthitihetave / tato hAkAramAkAranItiyugmaM vyadhAtsudhIH // 426 // For Personal & Private Use Only 43 Page #71 -------------------------------------------------------------------------- ________________ 44 zrIdAnopadezamAlA (gA. 6.) AyuSo'nte tayoryugmaM, jajJe zubhrapriyaGgubham / / abhicandrAbhidhaH putraH pratirUpA ca putrikA // 427 // pitroralpAyuSau sArdhaSaTkodaNDazatonnatau / mithastau yamunAgaGgAzrotovadrejaturyutau // 428 // mRtvA pUrNAyurudadhikumAreSu yazasvyabhUt / surUpApi mRtA nAgakumAreSUdapadyata // 429 // pitRprayuktanItibhyAmabhicandraH kulezvaraH / yugminaH pAlayAmAsa yasmAd rAjJAmiyaM sthitiH // 430 // AyuHprAnte mithunakaM, prAsAvi pratirUpayA / pitrA prasenajiccakSuSkAntetyAkhyA kRtA tayoH // 431 // pitrorUnAyuSau zyAmau SaTkArmukazatonnatau / tau yugminau virejAte drumavallI ivAbhitaH // 432 // mRtvAbhicandra udadhikumAreSu suro'jani / vipadya pratirUpApi prApa nAgakumAratAm // 433 / / nItiyugmamamanvAnAn yugmino mattadantivat / dhikkAranItisRNinA sa sanmArga samAnayat // 434 // cakSuSkAntA prAntakAle prAsUta yugalaM kalam / marudevaH sutaH putrI zrIkAntetyabhidhAnataH // 435 // paJcAzadadhikapaJcadhanuHzatasamunnatau / pitRto'lpAyuSau svarNazyAmavarNau babhUvatuH // 436 // mRtvA dvIpakumAreSu tridazo'bhUtprasenajit / cakSuSkAntApi nAgeSu parAsutvamupeyuSI // 437 // nItitrayaprayogeNa, pitRvadyugmadharmiNaH / suciraM pAlayAmAsa marudevaH kulAdhipaH // 438 // For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram atha zrIkAntayA prAnte suSuve'patyayAmalam / zrInAbhirmarudeveti kAmamUrttiviDambakam // 439 / / tau paJcaviMzatyadhikapaJcadhanvazatonnatau / bibhrANAvAyuH saMkhyAtapUrvakaM pitRto'lpakam // 440 // suvarNaphalinIvarNasamAGgau militau mithaH / merunandanavRkSAlItulanAM dadhatuH kalAm // 441 // yugmam // mRtvA dvIpakumAratvaM marudevaH samAsadat / tatkAlameva zrIkAntA vyApa nAgakumAratAm // 442 // saptamo'bhUtkulakaro nAbhistadanuyugminaH / nikhilAnapi hi nyAyye, pathi prAvartayanmudA // 443 // pUrvANAM caturazItyA sanavAzItipakSayA / nyUne'tIte'vasarpiNyA duHSamAsuSamArake // 444 // ASADhasyAdimapakSe caturthItithivAsare / uttarASADhanakSatrayogayukte nizAkare // 445 / / sAgarANAM trayastriMzadAyurmAnaM prabhujya saH / cyutaH zrIvajranAbhasya jIvaH sarvArthasiddhataH // 446 // zrInAbhipatnyAH svAminyA marudevyA varodare / avAtarannabhodezAnmarAla iva mAnase // 447 // caturbhiH klaapkm|| tadA garbhAvatIrNe'smin, svAmini trijagatyapi / babhUva paramAnanda uddyotazca samaMtataH // 448 // tasyAmeva vibhAvA~ vAsavezmani suptayA / caturdaza mahAsvapnA dRSTA zrImarudevayA // 449 // pUrvaM vRSaH sitastuGgaH kailAsa iva jaGgamaH / zveto dantI caturdanta airAvaNa ivAparaH // 450 // For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ 46 mRgendro lolapuccho'kSidyutyA dyAM dyotayanniva / zrIrakSimukhapANyaMhipadyaiH padmamayIva sA // 451 // dhanurlateva kAmasya strak kalpadrusumAnvitA / pUrNacandraH svabimbAbhaM mukhaM draSTumiva prabhoH // 452 // svAmiprabhAjito bhAsvAnniSevitumivAgataH / kiGkiNIkvaNitaiH keturguNAn gAyanniva prabhoH // 453 // pUrNakumbho jalaiH pUrNo maGgalyaM sUcayanniva / padau pUjayitumiva padmaH padmasaraH prabhoH // 454 // jinaM snapayitumivAyAto dugdhAbdhirUrmibhiH / vimAnaM svaprabhoH prItyA sevAM kartumivAgatam // 455 // ratnapuJjaH sphuratkAntyA svAnarghatvaM bruvanniva / tejasviSu ca dIpro'gnirmukhyatvaM khyApayanniva // 456 // evaM dRSTvA mahAsvapnAn pratyUSasamaye mudA / zrIdAnopadezamAlA (gA. 6.) svAminI marudevAzu bubudhe'mbujinIva sA // 457 // navabhiH kulkm|| zayanIyAtsamutthAya harSAtpatyantikaM gatA / sA svapnAn kathayAmAsa yathAsthAnnAbhibhUbhuje // 458 // sarvottamaH kulakarastanUjaste bhaviSyati / iti nAbhirmahAsvapnAnRjubhAvAd vyacArayat // 459 // atrAntare surAdhIzAH prakampitanijAsanAH / dattopayogA vijJAtatattvAstatra samaiyaruH // 460 // tataste vinayAnamrA, vihitAJjalikuDmalAH / devyAH purastAtsvapnArthaM, kathayAJcakriretarAm // 461 // devi ! svapne vRSAlokAd bhavitA tanayastava / pApapaGkamagnapuNyazatAGgoddharaNakSamaH // 462 // parasmaipadI ayaM dhAtustasyAtmanepadarUpaM kathaM syAditi cintanIyam / * For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram karmadranmUlane'laGkamaNaH kalabhadarzanAt / siMhAvalokanAnnirbhIrnRsiMho'dbhutavikramaH // 463 // abhiSekekSaNAt kSoNIpAlamUrdhAbhiSiktakaH / mAlAvalokanAd vizvamanuSyairdhAryazAsanaH // 464 // abhiSekekSaNAt-abhiSekasahitalakSmIdarzanAt, (abhiSeka + I + IkSaNAt ) / netrAnandakaro nRNAM nizAkaranibhAlanAt / raverIkSaNato mohadhvAntavidhvaMsanakSamaH // 465 // dhvajadarzanato dharmadhvajAdipratihAryabhUH / , nidhyAnAt pUrNakumbhasya, jaganmaGgalyadarzanaH // 466 // sara: pradarzanAd vizvatApavyApApahArakaH / kSIranIradhinidhyAnAd guNaratnanivAsabhUH // 467 // vimAnadarzanAdvaimAnikadevendravanditaH / ratnapuJjekSaNAdratnatrayadhAriziromaNiH // 468 // nirdhUmAgnyavalokAcca karmendhanavinAzakRt / sarvasvapnekSaNAdeSa manurajjujagatpatiH // 469 // Adikulakam // manurajjujagatpatiH-caturdazarajvAtmakavizvAdhipaH / iti svapnaphalaM samyag vyAkhyAya tridazAdhipAH / svAminIM marudevIM ca natvA svaH sadamAsadan // 470 // marudevApi zakrebhyaH zrutvA svapnabhavaM phalam / meghasiktamahIvAbhUd romAJcAGkaradanturA // 471 // svAminI zyAmavarNApi, tena garbheNa pANDutAm / uvAha zAli zreNIva, phalayogena hAriNA // 472 // prabhuprabhAvato nAbhirmAnyo'bhUdyugmadharmiNAm / kalpadravo'pyabhISTArthadAtAro jajJire tadA // 473 // navamAseSvatIteSu dineSvarddhASTameSu ca / caitrasya bahulASTamyAM yAminIyAmayAmale // 474 // For Personal & Private Use Only 47 Page #75 -------------------------------------------------------------------------- ________________ 48 zrIdAnopadezamAlA (gA. 6. ) uttarASADhage candra, uccastheSu graheSu ca / devyAsAvi suto yugmadharmI prAcyeva bhAskaraH asAvi-prasUtaH / tadAnukUlo'vAdvAyurdizo vaizadyamAsadan / prajA mumudire nityaduHkhino'pi hi nArakAH // 476 // vibhorvizvacamatkArimAhAtmyAdiva dundubhiH / bhRtyairanAhato'pyuccairdadhvAna gaganAGgaNe // 477 // sUtikAlayapArzvelArajo jahuH samIraNAH / celakSepaM ca gandhAmbu vavRSurvAridA mudA // 478 / / athAdholokavAsinyo dikkumAryo'STasamitAH / prakampitAsanAH sadyaH sUtikAlayamaiyaruH // 479 // tA natvA svAminImAhurmAtarmA bhIrmudaM bhaja * / tvatputrajanmamahimakRte'tra vayamAgatAH // 480 // ityuktvezAnakoNe tA stambhairdazazatairyutam / sUtikAsadanaM cakruH svarvimAnamivAparam // 481 // devyaH saMvarttavAtena paritaH sUtikAgRham / AyojanakaNTakAdyamapAhArSuH praharSulAH // 482 // aSTordhvalokavAsinyo'pyAgatyAzAkumArikAH / vavRSustatra gandhAmbu paJcavarNasumAni ca // 483 // tato'STau pUrvarucakavAsinyo dikkumArikAH / tatraitya darzayAJcakrurdarpaNaM trijagadguroH // 484 // dakSiNAdrucakAdaSTau tatraiyurdikkumArikAH / ratnanirvRttabhRGgAraM dadhatyaH karasampuTe // 485 // pazcimAdrucakAdaSTau tatraiyurdikkumArikAH / dadhAnAstAlavRntAni khacitAni maNIgaNaiH // 486 // * mA bhIrbhaja... mudaM bhajetyanvayaH / // 475 // yugmam // For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ 49 satpAtradAnaviSaye zrIyugAdidevacaritram uttarAdrucakAdaSTau tatraityAzAkumArikAH / cAmarairvIjayAmAsuH prabhuM candraprabhAnibhaiH // 487 / / vidigrucakavAsinyazcatasro dikkumArikAH / nAbhinAlaM vibhozchittvA, prAkSipan vivarodare // 488 // tacchidraM bhAsurai ratnaiH pUrayAmAsurAzu tAH / vitenuH pIThikAbandhaM, tasyopari ca dUrvayA // 489 // sUtikAgRhato'pAcIprAcyuttaraharitsvimAH / trIn rambhAnilayAMzcakruzcatu:zAlopazobhitAn // 490 / / tatra yAmye catuHzAle ratnasiMhAsanopari / nivezayAJcakrire tAH sajinAM jinamAtaram // 491 / / lakSapAkeNa tailena, sugandhenAbhiSajya tau / udvarttanena divyenodvarttayAmAsurAzu tAH // 492 // tataH prAcyacatuHzAle, tau nItvA jinamAtarau / vinivezyAsane nIraiH, snapayAJcakriretarAm // 493 / / gandhakASAyikAvastraistAstadaGgamamArjayan / candanairvasanaizcitrairbhUSaNaizca vyabhUSayan // 494 // nItvottaracatuHzAle, devyaH siMhAsanopari / nyavezayan jinAdhIzaM, marudevI ca harSataH // 495 / / athAbhiyogikairdevairhimavadbhUdharAllaghoH / gozIrSacandanaidhAMsyAnAyayAmAsurAzu tAH // 496 / / araNerdAruyugmeNa samutpAdyendhanaJjayam / / gozIrSacandanai)maM, vyadhustA indhanIkRtaiH // 497 / / bhasmanA tena tenustA rakSApoTTalikAM prabhoH / zailAyuzca bhavetyuktvAsphAlayan golakau ca tau // 498 // For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 6.) sUtikAsadane gatvA, kRtvA zayyAgatau ca tau / gAtuM lagnA guNAnAzAkumAryo'rhajinAmbayoH // 499 / / evamAzAkumArIbhiH sUtikRtye kRte sati / saudharmAdhipateH siMhAsanakampastato'bhavat // 500 / / taM dRSTvA tridazAdhIzo'vadhijJAnaprayogataH / dakSiNe bharate janma jJAtavAnAdimaprabhoH // 501 / / siMhAsanAdathotthAya, saMmukhaM padasaptakam / gatvA zakrastavenendrastuSTAva prathamaprabhum // 502 // tataH padAtyanIkendro naigameSIndrazAsanAt / surAnAhvayituM ghaNTAM sughoSAkhyAmavAdayat // 503 / / tannAdAnugatA ghaNTA dvAtriMzallakSasaMkhyakAH / svanisvanaiH prasarpadbhirdevAnavahitAn vyadhuH // 504 // tataH patticamUsvAmI devAnevamavocata / , bho bhoH surAn sadArAn vaH, samAdizati vAsavaH // 505 // jambUdvIpasya bharate, nAbheH kulakRto gRhe / AdyatIrthapaterjanmamahotsavavidhitsayA // 506 // sarvairapi sametavyamityAjJAM vAsavasya te / nizamya saparIvArAstadaiva tamupAyayuH // 507 // yugmam // atha zakraH samAdikSat pAlakAkhyAbhiyogikam / vimAnaM pAlakaM lakSayojanapramitaM kuru // 508 // so'pi tasyAjJayA ratnamayaM kRtvA vimAnakam / upaDhaukitavAn svAmizAsanaM ko hi laGghate // 509 / / sadAraH saparIvArastatra siMhAsanasthitaH / kRtakRtyamivAtmAnaM manvAno maghavAcalat // 510 / / For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram sa goSpadavadullaGghyAsaMkhyAtadvIpasAgarAn / nandIzvarAkhyadvIpasthe, dakSiNe ratikRdbhirau // 511 // gatvA vimAnaM saMkSipya zrIyugAdijinezituH / pradakSiNIcakAra triH sUtikAyA niketanam // 512 // yugmam // natvA jinaM jinAmbAM ca, dattvAvasvApinIM hariH / mAtuH pArzve prabhoH pratyaSThApayat pratibimbakam // 593 // nirmAya paJca rUpANi zakra ekena ca prabhum / karAbhyAM sthApayAJcakre chatramanyena cAdhRta // 514 // anyAbhyAM dhArayAJcakre cAmare cApareNa tu / dambholidaNDaM bibhrANo valgan so'sthAt prabhoH puraH // 515 // yugalakam // tato jayajayArAvamukharIkRtadigmukhaiH / tridazaiH sahitaH zakraH, prApa merumahIdharam // 516 // tadantaH pANDukArAme zilAtipANDukambalA / tatra siMhAsane zakraH, sArhan pUrvamukho'sthita // 517 // athAsanaprakampenAcyutAdyA harayo nava / jJAtvA janmotsavaM bhartustatraiyuH saparicchadAH // 518 // tato viMzatisaMkhyAkA, indrA bhavanavAsinAm / dvAtriMzad vyantarANAM cendrakauM tatraiva cAyayuH // 519 // AdAvacyutanAkendraH snAtraM kartuM jagadvibhoH / kiGkarAn preSayAmAsa, jalAdyAnayanecchayA // 520 // yojanAsyA ratnamayAH sauvarNA rUpyanirmitAH / ratnasvarNamayA raupyarAtnAH sauvarNarAjatAH // 521 // suvarNarUpyamANikyamayA bhaumAzca bhAsurAH / kumbhAH pratyekamaSTAgrasahasraM tairvicakrire // 522 // For Personal & Private Use Only 51 Page #79 -------------------------------------------------------------------------- ________________ 52 zrIdAnopadezamAlA (gA. 6.) kSudrahimavadadryAditIrthanIraiH sugandhibhiH / bhRtvA kumbhAn sapuSpAMste'cyutendrAyopADhaukayan // 523 / / so'pi tAn svakare kRtvA, puSpAJjalipurassaram / jinendraM snapayAmAsa, gItanRtyastavaiH saha // 524 // evaM dvASaSTisaMkhyAkairaparairapi vAsavaiH / / nirmame svAmino janmasnAtraM muditamAnasaiH // 525 / / atha zakravadIzAnanAkasvAmI jinezvaram / utsaGgasaGginaM kRtvA, siMhAsanamupAvizat // 526 // tataH saudharmakalpendro jagadbhartuzcaturdizam / / uttuGgazRGgAn vRSabhAn sphATikAMzcaturo'kRta // 527 // tacchRGgamUlaniryadbhirvAridhArAkadambakaiH / / RSabhasvAminaM harSAt snapayAmAsa vAsavaH // 528 // vRSabhAnatha saMhatya vRtrahA trijagadguroH / aGgaM pramArjayAJcakre gandhakASAyikAMzukaiH // 529 // tato ratnamaye paTTe tandulai rUpyanirmitaiH / svAminaH purato lekhA alikhannaSTamaGgalIm // 530 // lekhA:-devAH / aGgarAgairvilipyAtha jagannAthaM purandaraH / pUjayAmAsa vAsobhiH, svacetobhirivAmalaiH // 531 / / nAnAvidhairalaGkArairyutidyotitadigmukhaiH / vibhuM vibhUSayAmAsa vAsavo vAsanAvazAt // 532 / / devaprakIrNakusumaM trirArAtrikamuccakaiH / vRtrahottArayAJcakre bhaktito bhuvanaprabhoH // 533 / / kAhalAtAlakaMsAlaveNuvINAmRdaGgakAn / vAdayantaH surA nRtyaM, vyadhurgItipurassaram // 534 // For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram tataH prabhoH puro mUrdhni yojitAJjalikuDmalaH / vRndArakAdhirAjastamastAvadvAstavai stavaiH // 535 // namastubhyaM jagannAtha ! kAruNyakSIrasAgara ! / saMsAramarukalpadro ! zaraNAgatavatsala ! // 536 // amuSyAmavasarpiNyAmAdyadharmAdhvadarzaka ! / yugmadharmatiraskArin ! jaya zrInAbhinandana ! // 537 // yugalam // sapadyairamRtAdhArairguNaiste'rhan ! mahojjvalaiH / pravAhairiva gAGgeyairbhuvanaM pAvanIkRtam // 538 // mohAndhakAravidhvaMsadinezvarasahodara ! | / dhanyAsta eva ye deva! sevante tvatpadAmbujam // 539 // dAsadAso'smi bhRtyo'smi, kiMkaro'smi tava prabho ! ato mayi kRpApAtre prasannAM dRzamAtanu // 540 // iti stutvA jinaM zakraH pUrvavat paJcarUpabhRt / svAmiyugdevatAvRndairvRto devyA gRhaM yayau // 541 // vAsavo'rhatpraticchandamupasaMhRtya vegataH / mAtuH zrImarudevAyAH, samIpe'sthApayadvibhum // 542 // indro'vasvApinIM nidrAM marudevyA vyapAharat / jinocchIrSe dukUle dve, kuNDale cAmucat kale // 543 // prabhornetravinodAya svarNaprAkArabhAsuram / zrIdAmagaNDamadvaitaM vitAne'sthApayaddhariH // 544 // athendrAdezataH zrIdaH, koTIrdvAtriMzataM drutam / suvarNaratnarUpyANAmavarSannAbhimandire // 545 // arhato'rhajjananyAzca yaH suro'zubhacintakaH / tasyArjakamaJjarIvacchiro bhettetyavagghariH // 546 // For Personal & Private Use Only 53 Page #81 -------------------------------------------------------------------------- ________________ 54 zrIdAnopadezamAlA (gA. 6.) zakraH saMkramayAJcakre, svAmino'GgaSThake'mRtam / astanyapAyino'rhantastatpibanti kSudhodayAt // 547 // paJca devAGganA dhAtrIH, prabhoH pAlanahetave / avasthApya svayaM zakro, dvIpe nandIzvare yayau // 548 // meruto'nye'pi devendrAstatrAgatya vitenire / aSTAhnikAmahai: pUjAM caityeSu zAzvatArhatAm // 549 / / tataH surendrAH sarve'pi svaM svaM sthAnaM mudA yayuH / marudevApi vRttAntaM, naizaM zrInAbhaye jagau // 550 // urudeze jagadbharturvRSabhaM vIkSya lAJchanam / janakAbhyAM zrIRSabha iti nAma vinirmame // 551 // tadArhatsahajAtAyAH, kanyAyA api harSataH / sumaGgaleti nAmaitau, pitarau cakratustarAm // 552 // kSudhito'dhayadaGguSThaM, zakrasaMkramitAmRtam / indrAdiSTApsarobhizca, lAlyamAno'zvayIdvibhuH // 553 // kiJcidUne gate varSe, vaMzasthApanahetave / ikSuyaSTikaraH zakraH, prabhorantikamAgamat // 554 // nAbheraGkagataH svAmI, jJAnena tridivaspateH / jJAtvA saMkalpamakSepsItkaramikSulatAM prati // 555 // yadikSupakSaNaM cakre, bhagavAMstena vAsavaH / vaMzasyekSvAkurityAkhyAM, prabhoH kRtvA divaM yayau // 556 // ikSupakSaNam-ikSugrahaNam / vibhoraGgaM malasvedarogamuktaM hiraNyaruk / mAMsarakte sitAvisre, zvAso'mbhoruhasaurabhaH // 557 // AhAranIhAravidhI adRzyau carmacakSuSAm / ityete'tizayA jAtAzcatvAro janmanA samam // 558 // For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ 55 satpAtradAnaviSaye zrIyugAdidevacaritram svargalokAt samAgatya vRndArakakumArakAH / krIDAbhiratiramyAbhiH prabhumakrIDayaMstamAm // 559 // surAhatottarakurukalpadrumaphalAvalIm / sa svAmyAsvAdayAmAsa kSIraM ca kSIranIradheH // 560 / / bAlyAvasthAmatikramya pUrvAhna bhAnumAniva / bhagavAn yauvanaM prApa strInetrAmbhojanandanam // 561 // anyadaikasya yugmasya, bAlakrIDAM vitanvataH / tAlavRkSAtpatitvAdhaH phalenAmAri pUruSaH // 562 // tasminnalpakaSAyatvAt svargate yugminI kanI / yUthabhraSTA mRgIvAsau tasthau taralitekSaNA // 563 // tAM ca tAdRgvidhAM vIkSya pitRyugmaM nijAntike / asthApayadamuSyAzca sunandetyabhidhAM vyadhAt // 564 // dinaiH katipayaistasyAH pitarau paJcatAM gatau / kiMkartavyajaDA sApi babhrAmaikAkinI vane // 565 // bAlAM bAlendubhAlAM tAM bhramantImekikAM vane / vilokya yugmino ninyuH zrInAbhinRpasaMnidhau // 566 // eSA RSabhadevasya preyasI bhavatAditi / nAbhirAjAGgyakArSIttAM zRGgArarasasAraNIm // 567 // atha jJAnena vijJAya, vivAhasamayaM vibhoH / dikspatirdivo'bhyetya taM natveti vyajijJapat // 568 // yadyapi tvaM prabho! bhogavimukho'si tathApi hi / lokAnAM vyavahArAya kuru pANigrahotsavam // 569 // sumaGgalAM sunandAM ca, kanye bhuvanabhUSaNe / dharmapatnIyituM nAtha! prastAvastava vartate // 570 // prabhuH karmAvadhijJAnAjjJAtvA bhogaphalaM nijam / tryazItipUrvalakSANi zakravAkyamamanyata // 571 // For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ 56 zrIdAnopadezamAlA (gA. 6.) tataH prabhorvivAhAya, maNDapAdikriyAM hariH / surairakArayatsvAmikRtye bhRtyA hi sodyamAH // 572 // vAdyamAnairmahAtodyairdevaktRptairjayAravaiH / apsarobhirnRtyapUrvaM gIyamAnaizca maGgalaiH // 573 // sumaGgalAsunandAbhyAM saha pANigrahotsavam / surendraH kArayAJcakre mahA trijagatpateH // 574 // evaM svAmikRtodvAhavidhiH svargaM yayau hariH / tataH prabhRti lokeSu, jAtA vaivAhikI sthitiH // 575 / / tAbhyAM samaM prabho gAn, bhuJjAnasya divAnizam / kiJcinnyUnatamA SaTakapUrvalakSI vyatIyuSI // 576 // atha sarvArthatazcyutvA, jIvau zrIbAhupIThayoH / devIsumaGgalAkukSau, yugmatvenAvateratuH // 577 // tasmAdeva sunandAyA, api kukSau tadA cyutau / zrIsubAhumahApIThajIvau tAvavateratuH // 578 // tataH sumaGgalAdevI mahAsvapnAMzcaturdaza / nirIkSya marudevIvad vRSabhAya nyavedayat // 579 / / jJAnavAn bhagavAnAha priye! tava tanUbhavaH / SaTakhaNDabharatAdhIzazcakravartI bhaviSyati // 580 // zrutveti muditA pUrNamAsairyAmadvaye nizaH / suSuve bharatabAhayau putraputryau sumaGgalA // 581 // zrIbAhubalisundaryAvapatye suSuve mudA / sunandA nandanorvIva, suradrusuravIrudhau // 582 // punaH sumaGgalaikonapaJcAzatpramitAni sA / mahaujasAM tanUjAnAM, yugmAni suSuve kramAt // 583 // For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ 57 satpAtradAnaviSaye zrIyugAdidevacaritram ramamANairmahaujaskairapatyaiH parivAritaH / rarAja RSabhasvAmI, tArakairiva candramAH // 584 // atha kAlasya doSeNa, praNaSTaM surabhUruhaiH / yugalAnAmabhUvaMzca kaSAyAH kalahAdayaH // 585 // nItitrayamamanvAnA yugmino nAbhinandanam / etyAsamaJjasaM jAyamAnaM sarvaM vyajijJapan // 586 // svAmyAha yujyate rAjA, yo yuSmAn sthApayet pathi / te'pyUcustvAM vinA nAtha! nAnyo yogyo vilokyate // 587 // . yadyevaM tarhi yAcadhvaM, zrInAbheH svasya bhUpatim / ityAdiSTAH kulakRtaM, te'pyevaM hi vyajijJapan // 588 // zrInAbhirapi tAnUce haMho yugaladharmiNaH! / yuSmAkamRSabho rAjA, bhavatu nyAyapAragaH // 589 // nAbherAdezamAsAdya, sAnandA yugminastataH / prabho rAjyAbhiSekAya, jalAhRtikRte gatAH // 590 // tadotpannAsanAkampo, jJAnenAvadhinA vibhoH / rAjyAbhiSekasamayaM, jJAtvA tatrAyayau hariH // 591 // tIrthodakaiH surAnItairjambhArirvRSabhaprabhoH / rAjyAbhiSekamakarotsAmantA iva cakriNaH // 592 // jambhAri:-zakraH / kirITAdyairalaGkAraiH, sarvAGga jagadIzvaram / bhUSayitvA purastasthau, pratIhAra iva dhupaH // 593 // dhupa:-zakraH / yugmino'pi gRhItvAmbhaH, padminIpatrasaMpuTaiH / sametyAlaGkRtaM nAtha, vilokyeti vyacintayan // 594 // svAmino divyanepathyabhRto mUrdhni na yujyate / jalaM kSeptumatastatte cikSipuH padapadmayoH // 595 // For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 6.) aho suvinayA lokAstadvinItAM purIM prabhoH / samyakkArayituM zrIdamAdizyendro'gamad divam // 596 // vistArAyAmataH so'pi navadvAdazayojanIm / vinItAM nagarIM cakre'yodhyetyaparanAmikAm // 597 // saprAkArAM mahAgehAM ramyArAmAM sadIrghikAm / dhAnyaratnahiraNyADhyAM, tAM kRtvA dhanado yayau // 598 // yugmam // janmataH pUrvalakSANAM, gatAyAM viMzatau tadA / tasyAM puryAmabhUdrAjA, RSabho rakSituM prajAH // 599 // gajendrAn bhadrajAtIyAMsturagAn vAyuveginaH / rathAn mahAprathAn pattIn, vikramAkrAntabhUtalAn // 600 // rakSAdakSAMstathArakSAn sAmantAn digjayodyatAn / saMgRhya nAbhibhU rAjyaM kRtavAn susthiraM ciram // 601 // yugmm|| godhUmazAlimugAdyA, auSadhyastRNavatsvayam / samutpeduzcakhAduzca, yugmino'thAvipaktrimAH // 602 // tAbhirjAtodarAbAdhaistairuktaH svAmyabhASata / tA vitvacya karairnIraistimitvA cAtta susthitAH! // 603 // taistattathA prakurvANairapi jATharajAM vyathAm / vijJaptastrijagannAthaH, punastAnUcivAniti // 604 // pUrvoktayuktiyuktAstAH kSiptvA muSTyantare tataH / kakSAmadhyamavasthApya bhakSayantu yathAruci // 605 // tathApyajIryadanneSu vyathAzAliSu nRSvatha / vane mitho vaMzagharSAtkRzAnurudapadyata // 606 // ratnabhramAt kSiptahastAstatra dagdhA jaDAzayAH / daityaH ko'pi vane svAminnutpanna iti te jaguH // 607 // prabhuH prAhAgniruttasthAvarukSAsnigdhakAlataH / tad gatvAmuSya madhye'nnaM, kSiptvA paktvA ca khAdata // 608 // For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram Rjavaste tathA cakrurdagdhAnyannAni cAgninA / sametya kathayAJcakrurevaM prabhupuraH punaH // 609 // vibho'smabhyamayaM kiJcinna datte'gnirbubhukSitaH / udarambharivat sarvamapi kSiptaM prabhakSati // 610 // tadA gajAdhirUDhaH san, vibhustebhyo'tha mRttikAm / AnAyya kariNaH kumbhe hatvA bhANDamasUtrayat // 611 // nAthastAnAha pAtrANi, kRtvAnyAnyapi pAvake / nivezya pacatAnnAni tato bhakSata susthitAH! // 612 // tathaiva te vidadhire svAmyAjJAM srlaashyaaH| tadAdi ca vibhuH kumbhakArANAM zilpamAdimam // 613 // takSAyaskAravijJAnaM dvitIyaM vezmanAM kRte / tArtIyaM citrakRcchilpaM, jagadvismayahetave // 614 // turyaM kuvindazilpaM ca janAcchAdanakarmaNA / paJcamaM nApitaM zilpaM, kacAdyaticchide'karot // 615 // kulakam // evaM viMzatibhedaM tatpratyekaM zilpapaJcakam / zatasaMkhyAmagAyiSTa, kRSyAdyanyadapi sphuTam // 616 // bharataM pAThayAmAsa, dvAsaptatikalAH prabhuH / lakSaNaM bAhubalinaM, gajAzvastrIvizAM punaH // 617 // brAhmImaSTAdaza lipI: pANinA dakSiNena saH / lekhayAmAsa vAmena gaNitaM sundarImapi // 618 // vyApArAnakhilAnIzaH sa sAvadhAn vidannapi / lokAnukampayA'dikSanmahAnto hyupakAriNaH // 619 // svAmyugrabhojarAjanyakSatrabhedaizcaturvidhAn / vaMzAn prakaTayAmAsa caturdhA nItivama' ca // 620 / / For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ 60 zrIdAnopadezamAlA (gA. 6.) triSaSTipUrvalakSeSu, vyatikrAnteSu rAjyataH / prabhurjanAnurodhena, madhAvudyAnamAsadat // 621 // mAkandamaJjarIsvAdamadhurairmadhupAravaiH / / madhuzrIH kuzalodantapRcchikevAbhavadvibhoH // 622 // kokilA paJcamArAvairvallIpallavahastakaiH / malayAnilazailUSaH pravRtta iva nartitum // 623 / / zailUSaH-naTaH / raNanmaJjIracaraNaprahAreNa mRgekSaNAH / azokaM tADayAJcakruH kRtAgasamiva priyam // 624 // puSpAgrasthAlisaMrAvavyAjato vAdayanniva / smarasya vizvavijayakAhalAM pATalAMhipaH // 625 // paramadhyAnamagnAnAM, munInAmapi mAnasAt / dhRteH phullasumAmodaizcampako lumpako'jani // 626 / / asmAsu vizvajaitrAsu, kiM smarasya zarairimaiH / pauSparitIva kopAttAnyavAcinvan mRgIdRzaH // 627 // pratipratIkaM puSpANAM, bhUSayA kAmino babhuH / jayabhaGgabhayAd bANairanaGgenAhatA iva // 628 // pratipratIkam=pratyekAvayam / viDambitendrakodaNDAM, paJcavarNasumasrajam / saMdRbhya kazcanApyuccaistoSayAmAsa vallabhAm // 629 // priyayA preSitaM ko'pi, pANibhyAM puSpakandukam / pratIyeSa mudA svAmiprasAdamiva sevakaH // 630 // evaM salIlaM khelatsu satsu lokeSu nAbhibhUH / iti dadhyau kimIkSA krIDAnyatrApi vidyate // 631 // For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram atha jJAnena vijJAtAnubhUtasurabhUsukhaH / svAmyetatkrIDanaM tucchamiva matvetyacintayat // 632 // apAre bhavakAntAre, sanmArgaskhalitA janA: 1 hahA bhramantyamI mUDhamatayaH pathikA iva // 633 // amI rAgadveSamohAH svavazIkRtya dehinam / akRtyasAgare dUraM pAtayanti hahA katham // 634 // kaSAyayAmikA yAvajjAgratIha samIpagAH / tAvatsaMsArakArAyAH kuto mokSo bhavennRNAm // 635 // evaM viraktacitto'bhUdyAvannAbhinRpAGgabhUH / tAvallokAntikA devA, bhagavantamupAgatAH // 636 // kRtvA padmadalAkAraM te mUrdhni karasaMpuTam / marudevAsutasyAMhI vinatyaivaM vyajijJapan // 637 // yathA nAtha! tvayA lokavyavahAraH prakAzitaH / tathA pravarttayedAnIM dharmatIrthaM jagaddhitam // 638 // iti vijJaptikAM kRtvA brahmalogamaguH surAH / nAtho'pi tasminnudyAne, tAM nizAmatyavAhayat // 639 // tataH prAtargRhe gatvA, sAmantAnnikhilAnapi / bharatAdIMstanUjAMzca, zatamAjUhavadvibhuH // 640 // rAjyamAdatsva no vatsa ! babhASe bharataM prabhuH / saMprati vratasAmrAjyaM, svIkariSyAmahe vayam // 641 // zrutveti svAmino vAkyaM sthitvAdhovadanaH kSaNam / bharato bhUtalanyastamastakastAtamabravIt // 642 // ekaiva tAta! te sevA rAjyakoTisamA mama / bhavatAdanvahaM tUrNaM, pUrNaM rAjyazriyAnayA // 643 // For Personal & Private Use Only 61 Page #89 -------------------------------------------------------------------------- ________________ 62 prabhurapyAha he vatsa ! yadyAdezakaro'si me tadA mudA mayA dattAM, paripAlaya medinIm // 644 // piturAjJAmanullaGghyAM vijJAya vRSabhAGgabhUH / puSpamAlAmiva ziraH zekharIkRtavAnimAm // 645 // tataH praNamya pAdAbjaM, tAtasya bharatezvaraH / pitryaM siMhAsanamalaJcakre zakra ivAparaH // 646 // sAmantamantryanIkendraiH prabhoriva surezvaraiH / cakre'bhiSekamahimA bharatasya tadA mudA // 647 // sadvRttenAtapatreNa, cAmarAbhyAM vibhUSaNaiH / vAsobhizca rarAjAsau, rAjA zrIbharatezvaraH // 648 // bAhubalyAdiputrebhyo'parebhyo'pi ca nAbhibhUH / dadau vibhajya viSayAnmahecchA hi samAzayAH // 649 // dAtumArabdhavAn dAnaM vArSikaM vRSabhaprabhuH / kalpavRkSa iva svecchAnurUpaphaladaM nRNAm // 650 // yo yadyad yAcate tattattasya pUrayate prabhuH / catuSpathAdisthAneSUdghoSaNAmityakArayat // 651 // ciralebhyoM nirIzebhyo nidhibhyo dhanado dhanam / AdAya vAsavAdezAdvibhorgehamapUpurat // 652 // svAminA dIyate hemnaH koTirekA dine dine / aSTalakSayutA prAtarAzaM dinakarodayAt // 653 // varSekeNa suvarNasya nAthaH koTIzatatrayam / aSTAzItiM ca koTInAM lakSAzItiM ca dattavAn // 654 // atha vArSikadAnAnte surendrAH kampitAsanAH / bharturdIkSAmahaM kartumayodhyAyAM samAgaman // 655 // zrIdAnopadezamAlA (gA. 6.) For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram rAjyAbhiSekavad dIkSAbhiSekamahimA vibhoH / zAtakaumbhaiH payaskumbhairakAri suranAyakaiH // 656 / / svAmI vimucya mAM muktikAntAmaGgIkariSyati / itIvAzrvamucadrAjyazrIH kezAmbukaNacchalAt // 657 // divyAMzukairalaGkAraizcAlaGkRtya jagadvibhum / sudarzanAhvAM zibikAM, vRtrazatrurasUtrayat // 658 // dattahastaH surendreNa zibikAmAruroha saH / tAM cAdau manujAH pazcAdamarA udapATayan // 659 // devavAditatUryAdininAdaidyaurapUryata / nRNAM jayajayArAvairyuvatInAM ca gItibhiH // 660 // vratAya pathi gacchantaM, lAjaiH puSpaizca kAzcana / kAzcanApi dRgambhojairjagannAthamapUpujan // 661 / / lAjaiH-akSataiH / ciraM jIva ciraM nanda, ciraM pAlaya saMyamam / ityAzIrvacanairnAthamabhyanandan kulAGganAH // 662 / / mAtrA priyAbhyAM putraizca, bASpAvilavilocanaiH / indrazcAnugataH svAmI, siddhArthodyAnamAsadat // 663 / / uttIrya zibikAratnAd, bhavAdiva jagadvibhuH / azokAnokuhasyAdho'mucad bhUSaNavAsasI // 664 / / devarAjArpitaM devadUSyamaMse nivezya saH / caitrasya bahulASTamyAM dinabhAge ca pazcime // 665 / / nakSatramuttarASADhAmAzrite mRgalAJchane / caturbhirmuSTibhirmUrdhna uccakhAna kacAn prabhuH // 666 // yugmm|| tAn pratIcchan zacInAthaH kuntalAn vasanAJcale / zeSAn paJcamamuSTyA ca jighRkSu taM vyajijJapat // 667 // For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ 64 zrIdAnopadezamAlA (gA. 6.) svAmiMste'sayuge svarNavarNe zyAmalakuntalAH / meruzRGgasthadUrvAlIlIlAmAkalayantyalam // 668 // tatprasadya jagannAtha! sthApayaitAn yathAsthitAn / tathaiva tadvacaH so'pi cakre prArthakavatsalaH // 669 // .: zakreNa teSu kSIrAbdhau kSipteSvatha jagadvibhuH / kRtaSaSThatapAH klRptasarvasiddhanamaskRtiH // 670 // sAvadyayogaM pratyAkhyAmyahaM sarvamiti bruvan / samakSaM sarvalokAnAM svIcakre caraNazriyam // 671 // yugmam // dIkSAkalyANake jAte jantujAtasukhAvahe / zrImanaH paryavajJAnaM babhUva bhuvanaprabhoH // 672 // svaiH svairvagyairvAryamANA api kacchAdayo nRpAH / dIkSAM sahasrAzcatvAraH svIcakruH svAminA samam // 673 // natvA nutvA ca nAbheyamindrAH svAM svAM divaM yayuH / kathaMcid bharatabAhubalyAdyAzca nijaM gRham // 674 // jinaH kacchamahAkacchaiH kalabhairiva hastirAT / anuyAtatamo maunI vijahAra vasundharAm // 675 // bhikSAM prApa na sa kvApi pAraNasyApi vAsare / tadaikAntarjavo lokA bhikSAM dAtuM na jAnate // 676 // kuJjarAn vAjirAjAMzca kanyA vastrANi sanmaNIH upadIcakrire lokAstAni nAdatta ca prabhuH // 677 // alAbhenApi bhikSAyA, adIne bhramati prabhau / yatAH kacchamahAkacchAdaya evamacintayan // 678 // kvAyaM kSudajitaH svAmI kva vayaM dhAnyakITakAH / pipAsAvijayI kvAyaM, kva vayaM vAridardurAH // 679 // kvAyaM zItAtapAjeyaH kva punastajjitA vayam / kvaiSo'ntarArivijayI kva vA tattarjitA vayam // 680 // For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ 65 satpAtradAnaviSaye zrIyugAdidevacaritram na brUte'smAnna c| premaparayApi dRzekSate / upekSate prabhustatkiM kurmo hI kSububhukSitAH // 681 // kiM vA zrayAmo bharatamujjhitvA vratamAdRtam / naivaM hi yujyate tasya darzayAmaH kathaM mukham // 682 / / evamAlocya sarve'pi kacchAdyA jAhnavItaTe / vanaM bhejurabhUvaMzca, tApasAste phalAzinaH // 683 / / atha kacchamahAkacchasutau svAminidezataH / kAryAntaraM gatau tasyApyAyAtau tatra kAnane // 684 // nijI namivinamyAkhyau pitarau smaikSya pRcchataH / avasthA yuvayoH keyamityuktAvUcatuzca tau // 685 // vatsau! zRNutamasmAkaM prabhuH zrInAbhinandanaH / bharatAditanUjAnAM rAjyaM dattvAgrahId vratam // 686 / / asmAbhirapyanusvAmi, gRhItvA duSkaraM vratam / tatpAlanAkSamairgaGgAvane vAso vyadhIyata // 687 // zrutveti namivinamI prasthitau rAjyalipsayA / kAyotsargasthitaM nAthaM, natvA tAvevamUcatuH // 688 // bharatAdisvaputrebhyo, vibhajya pradade mahI / tvayA yathA tathA nAtha! dIyatAmAvayorapi // 689 // vijJapto'pi vibhuTUMnI yadyapyAvAM na bhASate / tathApi khaDgapANibhyAmAvAbhyAM sevya eva saH // 690 // aharnizaM jinezasya sevAM kurvANayostayoH / dharaNendro'nyadA nAbhitanayaM nantumAgataH // 691 // sevamAnau vibhuM yAcamAnau rAjyazriyaM ca tau / vilokya pannagasvAmI sAzcaryamidamabhyadhAt // 692 // ni:saMgo nirmamaH svAmI, kuto rAjyaM prayacchati / atastadarthinau yAtAM, bhavantau bharatezvaram // 693 // For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ 66 zrIdAnopadezamAlA (gA. 6.) tau cAhatustaM vAruNyAM, yadhudeti dinezvaraH / tathApi vRSabhaM muktvA , nAnyaM sevAmahe prabhum // 694 // bharatAdimahIpAlAH, pAlayantu sukhaM prajAH / kiM tairyadeSa svAmI nau datte tena prayojanam // 695 // taduktimudito'hIndro'pyavocattau yathA yuvAm / prabho tyau tathaivAhamapi pAtAlapAlakaH // 696 // upAstyAmuSya nAthasya, kiM kiM na prApyate janaiH / ataH sevAphalaM vidyAdharatvaM vitarAmi vAm // 697 // evamAnandya gauryAdyA vidyAH so'dAnmudA tayoH / pAThasiddhA aSTacatvAriMzaddazazatairmitAH // 698 // Adizacca yuvAM gatvA, vaitADhya zreNiyAmale / purANi sthApayitvAzu, bhuJjAthAM rAjyasaMpadam // 699 // prabhuM praNamya kRtvA ca, vimAnaM puSpakAbhidham / bhujagasvAminA sAkaM, tAvAruhya pracelatuH // 700 // etatsvarUpaM jalpitvA, pitroH zrIbharatasya ca / svakuTumbaM gRhItvA tau, zrIvaitADhyagiriM gatau // 701 // tena taddakSiNazreNyAM paJcAzatpurazekhare / zrIrathanUpuracakravAle rAjA namiH kRtaH // 702 / / uttarasyAM tu tacchreNyAM, SaSTipattanamukhyake / vidadhe vinamI rAjA pure gaganavallabhe // 703 // evaM rAjyaM tayordattvA, vyavasthA pravidhAya ca / nyAyamArga darzayitvA, dharaNendrastirodadhe // 704 / / zAzvatapratimAvRndaM mUrtiM ca vRSabhaprabhoH / pUjayantau sukhaM rAjyaM cakrAte to surendravat // 705 / / athAryAnAryadezeSu maunena viharan prabhuH / saMvatsaraM nirAhArazcintayAmAsa cetasi // 706 / / For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ 67 satpAtradAnaviSaye zrIyugAdidevacaritram AhAramantareNAGgaM na nirvAhaM kvacid vrajet / ato'nAgAribhirdoSamuktaM grAhyaM sadAzanam // 707 // yadyAhAramahaM naiva grahISyAmyadhunA tadA / bhAvino munayaH kacchAdivat tyakSyanti saMyamam // 708 / / vicAryeti hRdi svAmI, bhikSAdAnodyatastataH / puraM gajapuraM prApa kurudezavibhUSaNam // 709 / / atra bAhubaleH pautraH, somaprabhamrapAGgabhUH / nAmnA kumAraH zreyAMsastadaivaM svapnamaikSata // 710 // samantAcchyAmalacchAyaM hiraNyadharaNIdharam / payaskumbhaiH kSAlayitvAdhikaM dIpitavAnaham // 711 // subuddhizreSThinAdarzi, gosahasraM ravezcyutam / zreyAMsenAhitaM tasmiMstasmAdarko'dhikadyutiH // 712 // rAjJA somaprabheNApi, dRSTa eko mahAbhaTaH / zrIzreyAMsasya sAhAyyAjjayamApAriveSTitaH // 713 // te trayo'pi sabhAmetya mithaH svapnAnavIvadan / / teSAM cArthamajAnAnA jagmurvezma nijaM nijam // 714 / / atha bhikSAkRte svAmI, pravizan hastinApuram / nirIkSya nAgaraizcakre, sopadaistumulo dhvaniH // 715 // ko'yaM kolAhala iti dvAsthaM zreyAMsa UcivAn / so'pi jJAtvAbravInnAbhitanayAgamakAraNam // 716 // harSotphullekSaNaH so'pi zreyAMso jinapuGgavam / AyAntaM vIkSya vegena gatvAnaMsIt padAtivat // 717 // sa UrvIbhUya nAbheyamukhAmbhojaM vilokayan / IdRgdRSTo mayA kvApItyasmaratpUrvajanmanaH // 718 // For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ 68 zrIdAnopadezamAlA (gA. 6.) jJAtavAMzceti yatpUrvavidehe cakrayabhUdayam / vajranAbhAbhidho'syAhaM suyazAH sArathiH punaH // 719 // svapiturvajrasenasyArhataH pArzva upAttavAn / vajranAbhaH parivrajyAM tatpRSThe'hamapi drutam // 720 // tato vipadya sarvArthe bhuktvA ca traidazaM sukham / jIvaH zrIvajranAbhasyAbhUnme'sau prapitAmahaH // 721 / / anugrahItuM mAmeSa madgRhaM samupAyayau / dhyAyato'syeti ko'pIkSurasakumbhAnaDhaukayat // 722 / / sa tu pUrvabhavAbhyAsAtkalpyAkalpyavidhiM vidan / tAtopAdIyatAmikSurasa ityavadadvibhum // 723 // kalpyaM viditvA nAtho'pi pANipAtramadhArayat / tatra so'pIkSuniryAsaM ghaTAnutpATya cAkSipat // 724 // ikSuniryAsam - ikSurasam / prabhoH pANau prasarpantIkSurasazreNiruccakaiH / zreyAMsA'gaNyapuNyasya spardhayevAbhyavardhata // 725 // tena pAraNakaM kurvannAdimaM nAbhinandanaH / trailokyajanatAnandakandaM samudalAsayat // 726 // tadA jagatkRtAnandA nedurdundubhayo divi / ratnaprasUnagandhAmbuvRSTayazcAbhavad bhuvi // 727 // celotkSepaH kRto'matryaiH prabhupAraNakakSaNe / iti paJcApi divyAni, jajJire pautramandire // 728 // vaizAkhasya tRtIyasyAM, zuklAyAM dAnamakSayam / babhUvAto jane khyAtA, nAmnAkSayatRtIyikA // 729 / / yathAdau svAminA sarve vyavahArA: prakAzitAH / tathaiva dAnadharmo'yaM zreyAMsena prakAzitaH // 730 / / For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram prabhupAraNakAsvapnasaMpAtAbhyAM camatkRtAH / gRhametya nRpAH paurAzceti zreyAMsamastuvan // 731 // prabhupAraNakAsvapnasaMpAtAbhyAm - paramAtmapAraNadevAgamanAbhyAm / (asvapnaH - devaH ) dhanyo'si kRtapuNyo'si zrI zreyAMsanarottaraH / yadikSurasadAnena pAraNaM kAritaH prabhoH // 732 // dadatAM nasturaGgebhakanyAratnaphalAdikam / na gRhNAti prabhustatra kumAra ! bhaNa kAraNam // 733 // so'pyAha nirmamaH svAmI kimebhiH kurutetarAm / gRhNAti kevalaM dharmAGgapuSTyai prAsukAzanam // 734 // tarhyetatkathamajJAyi tvayeti gadito nRbhiH / sa prAha darzanAd bharturmamAbhUtprAgbhavasmRtiH // 735 // amunA svAminA sAkamabhramaJjanuraSTakam / janmato'smAcca tArtIye, bhave kSetre videhake // 736 // pituH zrIvajrasenasya, jinasya caraNAntike / svAmyeSa jagRhe dIkSAmahamapyasya pRSThataH // 737 // etajjanmasmRterdAnavidhirajJAyi he narAH ! / tathA zRNuta svapnAnAM trayANAmapyadaH phalam // 738 // yanmayA zyAmalo merurdRSTaH siktazca vAribhiH / sa hi svAmI tapaH kSAmo'bhAdikSurasapAraNAt // 739 // yo rAjJArAtibhI ruddho yoddho dRSTaH sa tu prabhuH / pArasAhAyyAjjagAyAntaravairiNaH // 740 // subuddhinApi yad dRSTaM gosahasraM vezcyutam / mayA tadAhitaM tatra tato'bhAttapanAdhikam // 741 // 1. matpAraNa0 P. 1 For Personal & Private Use Only 69 Page #97 -------------------------------------------------------------------------- ________________ 70 zrIdAnopadezamAlA (gA. 6.) sUryaprAyaH prabhustasya gosahasraM ca kevalam / pracyutaM pAraNenaitatsaMbaddhaH so'dhikaM babhau // 742 / / iti zrutvA'khilo lokaH zreyAMsaM saMstuvanmuhuH / svaM svaM sthAnaM yayau tasmAd vyaharad bhagavAnapi // 743 // prabhoH pAraNakasthAnAtikramaM ko'pi mA karot / itIva tatra zreyAMsaH pIThaM ratnamayaM vyadhAt // 744 / / zreyAMsenA~mANaM taM dRSTvA lokAstamabruvan / kimetaditi sopyAkhyadAdikRnmaNDalaM hyadaH // 745 // yatra yatrAkRta svAmI, pAraNaM tatra tatra ca / janaiH pIThaH kRto'syAkhyAbhUtkramAdravimaNDalam // 746 // anyadA viharan svAmI bahalyAhvayamaNDale / sAyAhne zrIbAhubaleH purIM takSazilAM yayau // 747 // udyAne'syAH pratimayA sthitaM vIkSyarSabhaM vibhum / Agatya bAhubalaye vanapAlA nyavedayan // 748 // tacchrutvA sa mudA tebhyo dAnaM dattvetyacintayat / yatprAtaH saparIvAro vandiSye sotsavaM prabhum // 749 // satsvastikaM patAkADhyaM lasadvandanamAlikam / / sollocaM toraNodbhAsi bhUpaH puramakArayat // 750 // tAtasya darzanAtprAtaH kariSye svaM pavitritam / iti cintayatastasya nizA varSApamAjani // 751 // vibhAtAyAM vibhAvaryAM prapUrya pratimAM prabhuH / anyatra kutraciddeze vijahAra samIravat // 752 / / atha prAtaH kariskandhArUDho bAhubalirnRpaH / chatreNa cAmarAbhyAM ca rAjamAnaH kirITabhRt // 753 // paurAntaHpurarAjanyairgajavAjirathasthitaiH / parItaH parito bhaTTathaTTaiH kRtajayAravaH // 754 // 1 tu / For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram nAnAtodyollasannAdabadhirIkRtadigmukhaH / nagarAnniragAnnAthasanAthaM kAnanaM prati // 755 // kulakam // saMtyajya rAjacihnAni tatra takSazilApatiH / viveza padacAreNa, vandituM jagadIzvaram // 756 // zrI tAtaM tatra cApazyannazrumizravilocanaH / adhomukhaH sa muSitasarvasva iva tasthivAn // 757 // dadhyau ca me dhiyaM hA dhig yattadaiva na vanditaH / tAtastadvedmi matto'nyaH ko'pi no durdhiyAM padam // 758 // evaM cintAcitasvAntaM taM dRSTvA sacivo jagau / rAjannalaM viSAdena tApakena kRzAnuvat // 759 // tattasminnirmame tAte ko'yaM te mohaviplavaH / tatpadapratibimbe tu dRSTe sAkSAtsa vIkSitaH // 760 // nizamyeti vacastasya sAntaHpuraparicchadaH / sunandAnandanastAtapadabimbAnyavandaMta // 761 // mAsma ko'pi prabhoH pAdau padbhyAM spRzatu jAtucit / itIvAzAtanAbhItyA, zrIbAhubali bhUpatiH // 762 // aSTayojanavistAramekayojanamuccakaiH / dharmacakraM sahasrAraM maNImayamakArayat // 763 // yugmam // tatrASTau divasAn yAvatpUjAM navanavotsavaiH / vidhAya vasudhAdhIzo, vyAvRttyAgAnnijAM purIm // 764 // yavanAdiSu dezeSu, viharannupasargajit / sahasramekaM varSANAmaticakrAma nAbhibhUH // 765 // athAyodhyAmahApuryA, upapattanamuttamam / svAmI purimatAlAkhyamalaJcakre'ricakrajit // 766 // For Personal & Private Use Only 71 Page #99 -------------------------------------------------------------------------- ________________ __ zrIdAnopadezamAlA (gA. 6.) tatrodyAne zakaTAsye, nyagrodhasya tarostale / kRtASTamatapA: kAyotsargamAdijino'tanot // 767 // guNasthAnAnyapramattapramukhANi zrayan prabhuH / zukladhyAnasamAlIno, ghAtikarmANi so'kSiNot // 768 // phAlgunAsitapakSasyaikAdazIdivasodaye / uttarASADhAsthe candre kevalajJAnamApa saH // 769 // athAsanAnAM kampena, samagrA api vAsavAH / kevalotsavamAdhAtuM, vibhostatra samaiyaruH // 770 // surA vAyukumArAkhyA, yojanapramitAM bhuvam / prabhoH samavasaraNahetave samamArjayan // 771 // mahIM meghakumArAkhyAH siSicurgandhivAriNA / hemaratnamaNIramyAM vedI ca vyantarA vyadhuH // 772 // tatrAdhomukhavRntAni, paJcavarNAni sarvataH / prasUnAni sugandhIni, vyakiran vyantarAmarAH // 773 / / bhavanAdhipatijyotiHpatikalpanivAsinaH / rUpyarairatnaghaTitaM, vapratrayamasUtrayan // 774 // teSAmupari bhavanajyoti:kalpanivAsinaH / hemaratnamaNIramyAM, kapizIrSAvalI vyadhuH // 775 // vapre vapre vizAlAni catvAri gopurANyabhuH / prativapraM dhUpaghaTyo vApyazca svarNapaGkajAH // 776 / / pratipratoli kalazA dhvajA vandanamAlikAH / paJcAlikAstoraNAni maGgalAnyaSTadhArucan // 777 // madhyedvitIyavaprasya koNa IzAnasaMjJake / tIrthaMkaranivAsArthaM devacchandamasUtrayan // 778 // For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram pUrvadvAryAdime vapre dvArasthau tasthatuH surau / vyantarau dakSiNe dvAre, jyotiSkau pazcime punaH // 779 // udagdvAre bhavanezau haime vapre ca dvAH sthitAH / jAtA jayA ca vijayA jayantI cAparAjitA // 780 // yugmam // prAntye vapre pratidvAraM dvA: sthAstasthustu tumbaruH / khaTvAGgI nRzirAH sragvI jaTAmukuTamaNDitAH // 781 // madhyesamavasaraNaM vyantaraizcaityapAdapaH / krozatrayonnatazcakre tasyAdho maNipIThikAH // 782 // tasyA UrdhvaM chandakaM ca tadantaH pUrvadiggatam / sapAdapIThaM mANikyAsanaM cakrurnarapramam // 783 // zvetacchatratrayaM tasyopariSTAd vyantarA vyadhuH / dhArayAJcakratustatra yakSau cAmarayAmalam // 784 // svarNAmbujasthaM samavasaraNadvAri bhAsuram / zrIdharmacakraM cakruste sahasrAMzumivAparam // 785 // caturdhA devakoTIbhiH paritaH parivAritaH / prabhAte samavasatu pratasthe nAbhinandanaH // 786 // devanyasteSu sauvarNapadmeSu navasu kramau / nyasan samavasaraNaM prAgdvAri prAvizatprabhuH // 787 // asI gatyAdAnayozca bhvAdiko'yaM dhAtuH / pradakSiNayya caityaddhuM tIrthaM natvA ca prAGmukhaH / svAmI siMhAsanaM bheje pUrvAdriM bhAnumAniva // 788 // pratibimbatrayaM cAnyaddakSiNAdidizAM traye / vicakruramarA: svAmiprabhAvAdeva tAdRzam // 789 / / tadaivAvirabhUnmUrdhnaH pRSThe bhAmaNDalaM prabhoH / pUrayaMzca naMbho nAdairnanAda divi dundubhiH // 790 // For Personal & Private Use Only 73 Page #101 -------------------------------------------------------------------------- ________________ 74 zrIdAnopadezamAlA (gA. 6.) ayameva jagannAtho, mA vikalpaM kRthA hRdi / itIva khyApayalloke jinasyAgre babhau dhvajaH // 791 // pravizya prAcyadvAreNa, kRtvA tisraH pradakSiNAH / jinezvaraM ca tIrthaM ca, natvA prAkAra Adime // 792 / / sAdhUnAM vratinInAM ca, sthAnaM muktvA tadantare / AgneyakoNake tasthuruva'sthAstridazastriyaH // 793 // yugmam // tathaivApAcyadvAreNa pravizya nairRtAbhidhe / koNe tasthuvanendrajyotiSkavyantarAGganAH // 794 // prAgvat pravizya prAtIcyadvAreNa maruto dizi / bhavanapatijyotiSkavyantarA nyaSadanmudA // 795 / / tayaiva rItyodagdvArA, pravizyAnandamedurAH / IzAnakoNake tasthuramartyanaranRstriyaH // 796 // na tatrAhaMyutA naiva bhayaM na ca virodhatA / na zoko naiva vikathA jIvAnAM jAtu jAyate // 797 // vapre dvitIye tiryaJcastiSThanti sma pramodataH / prAkArasya tRtIyasyAbhyantare vAhanAni ca // 798 // atha saudharmakalpendro yojitAJjalikuDmalaH / natvA nutvA ca nAbheyaM svasthAne samupAvizat // 799 / / itazca zrIvinItAyAM nagaryAM bharatezvaraH / prAtaH praNantumAyAto marudevAM pitAmahIm // 800 // tAM putravirahAzrUtthanIlimnAluptalocanAm / jyeSThapautro namatyeSa ityuktvAgra upAvizat // 801 / / svAminI marudevApi bASpasiktamukhAmbujA / ciraM jIvetyAziSayAbhinandya bharataM jagau // 802 // For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram vatsa! tvamanayA rAjyazriyAliGgitavigrahaH / na vetsi mama vatsasyAtucchAM dusthAmavasthitim // 803 / / yadekAkI nirAhAraH padacArI nirAvRtiH / zItAtapaparAbhUtaH sa bhrAmyati vanaM vanAt // 804 // tena me dUyate ceto nizcetanatayA na te / nityaM ca mama tadduHkhAd varSalakSAyate kSapA // 805 // zrutveti marudevAyA giro nirvedamedurAH / yAvatpratyuttareNainAM rAT toSayitumicchati // 806 // tAvad yamakazamako, pratIhAraniveditau / sametya bharatAdhIzaM, praNematurudaJjalI // 807 // yamakastamabhASiSTa, deva! diSTyAdya vardhase / yadudyAne zakaTAsye, prabhorajani kevalam // 808 // zamako'pi prajApAlaM prAhoccaiHsvarapUrvakam / deva! tvadAyudhAgAre cakraratnamajAyata // 809 / / ito'bhUtkevalajJAnaM tAtasyetazca cakrakam / pUrvaM kurve'rcanAM kasyeti dadhyau bharataH kSaNam // 810 // kva vizvAbhayadaH svAmI kva cakraM jantughAtakam / dhyAtveti tAtapUjAyai svAnAdikSadilApatiH // 811 // pAritoSikadAnena tau visRjya vizAMpatiH / svAminImUcivAn vAcA zokazalyavizalyayA // 812 // yatastvaM mAM sadApyevamAdikSaH karuNAkSaram / aGgajo me yadekAkI bhikSAbhojyasti duHkhitaH // 813 // tanmAtaradhunA svIyasUnostribhuvanaprabhoH / zriyaM vilokayetyuktvArohayattAM gajaM nRpaH // 814 // For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ 76 zrIdAnopadezamAlA (gA. 6.) kuJjarasthaira zvavArai rathibhiH pattibhirvRtaH / sarvA svAminaM nantuM, pratasthe bharatezvaraH // 815 // puro vrajan dhvajaM rAjA dUrAdvIkSyAmbikAmavak / suraiH samavasaraNaM, kRtaM pazya jagadguroH // 816 // zRNu mAtaH! svavatsAgre, devaiH klRptaM jayadhvanim / dundubherapi nirghoSaM, kSubhyatkSIrAbdhinAdabham // 817 // surAsuravimAnAnAM, yAtAyAtAni tanvatAm / ambe'muM kiMkiNIkvANaM, zRNu zravaNasaukhyakRt // 818 // he mAtardevadevasya svAnubhUtAmimAM girAm / sudhAmiva nipIya tvaM vilokaya nijAGgajam // 819 // iti zrImarudevAyAH zRNvatyA bhagavagiram / AnandAzrujalailRpto nIlimAJjanavad dRzoH // 820 // svasUnostIrthakRllakSmI, pazyantI sA visiSmiye / ghAtikarmakSayAccApa, kevalajJAnamujjvalam // 821 / / ArUDhaiva kariskandhe, marudevA samAsadat / antakRtkevalajJAnibhAvena paramaM padam // 822 // amuSyAmavasarpiNyAM siddho'sau prathamo'jani / tasyAH kAyazca satkRtya, kSIrAbdhau cikSipe suraiH // 823 // tadAdi mRtakAGgArcA prAvartyata janairbhuvi / yato mahadbhirAcAraH kRtaH kiM kena lupyate // 824 // tato'sau marudevAtmajJAtanirvRtisaMgatiH / bharato harSazokAbhyAM yugapad vyAnase kSaNam // 825 // saMtyajya rAjyacihnAni, pAdacArI narezvaraH / prAvikSaduttaradvArA jinabhUSitabhUtalam // 826 // * 'zravaNasaukhyadam' iti saMgataM bhAti / For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ 77 satpAtradAnaviSaye zrIyugAdidevacaritram tisraH pradakSiNA dattvA natvA ca vRSabhadhvajam / bhaktyA bharatabhUjAniH stotumArabhata prabhum // 827 // jaya zrInAbhirAjendrakulapaGkajabhAskara ! / jaya trijagatIrAjanatakrama ! vRSadhvaja ! // 828 // guhyanAge yathA mAnti, rAyAM koTyastathaiva te / nAtha! yojanamAnAyAmapi parSadi dehinAm // 829 / / baddharoSA api kSudrA, jantavo bAndhavA iva / svasthA yadatra tiSThanti, tatte mAhAtmyavaibhavam // 830 // tava prasAdakalpadroH puSpaM trailokyasaMpadaH / phalaM tvavikalaM tIrthAdhIza! niHzreyasazriyaH // 831 // nAtha! nAthAmi no rAjyaM na cakritvaM na zakratAm / kintvarthaye'rthikalpadro! sevAM tvatpAdapadmayoH // 832 // iti tAtamabhiSTutyApakramya katicitkramAn / zakrapRSThe pratizakra iva kSmApa upAvizat // 833 // tato yojanagAminyA paJcatriMzadguNADhyayA / sarvabhASAnuyAyinyA, vANyA vyAkhyAM vyadhAd vibhuH // 834 / / bho bho bhavyA bhavAbdhau vipadudakabhRte krodhabhogIndraraudre, mAnodyanmInapIne nikRtimakarikAtIkSNadaMSTrAkarAle // lobhollolAlilole viSayaviSabhare majanaM mA tanudhvam, kintvekaM taM tarItuM jinapatigaditaM dharmapotaM zrayadhvam // 835 // (sragdharA) sa dvidhA yatigRhasthabhedataH paGktibhAnumitasavratAJcitaH / samyageSa bhavikairniSevito jAyate jagati siddhihetave / / 836 ||(svaagtaavRttm) ityAkarNya prabhodharmadezanAM bharatAGgabhUH / natvA RSabhasenAkhyo bhagavantaM vyajijJapat // 837 // For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ 78 zrIdAnopadezamAlA (gA. 6.) mAmasmAd bhavapAthodherApadyAdo'tidAruNAt / dIkSAtaryAH pradAnena, nAtha! tAraya tAraya // 838 // evamasmai bruvANAya, paJcazatyaikahInayA / saptazatyA ca bharatacakriNaH putrapautrayoH // 839 // sahitAya hite mArge niratAya ratojjhine / svahastena jino dIkSAM pradade muktidUtikAm // 840 // yugmm|| svAminaH kevalajJAnotsavaM vIkSyAmaraiH kRtam / marIcirapi cAritraM jagrAha bharatAGgabhUH // 841 // bharatena visRSTAtha, brAyapi vratamagrahIt / sundarI zrAvikAdyAbhUd, bharatakSitipAjJayA // 842 / / samyaktvamUlaM bharataH zrAvakatvaM janaiH saha / upAdattApare dIkSAM jinAnte ca prapedire // 843 / / tyaktvA kacchamahAkacchAvanye rAjanyatApasAH / / sametya svAmipAdAnte pravrajyAM jagRhuH punaH // 844 // caturazItisaMkhyAnAM prajJAtizayazAlinAm / / zrImatAmRSabhasenapramukhANAM mahAtmanAm // 845 // utpAdavigamadhrauvyasaMyutAM saMyatezvaraH / padatrayImupAdikSad bhavAmbhodhau tarImiva // 846 // yugmam // te tripadyanusAreNaikAdazAGgI sapUrvikAm / kSaNAdviracayAJcakrurmunayo nayazAlinaH // 847 // atha prathamakalpendro vRtto devairjinAntikam / kare kRtvA divyacUrNapUrNa sthAlamupAnayat // 848 // * ekAdazAGgImiti cintyam / dvAdazAGgImiti saMgataM bhAti. tulanA-triSaSTizalAkApuruSacaritesa caturdazapUrvANi dvAdazAGgAni te kramAt / tato viracayAmAsustatripadyanusArataH 1 / 3 / 662 // For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram svAmyutthAyarSabhasenAdInAM gaNabhRtAM kramAt / cUrNakSepaM prakurvANaH sUtrArthatadvayena tu // 849 / / guNairdravyaizca paryAyairnayaiH sarvairapi svayam / gaNAnujJAmanuyogAnujJAM ca pradade mudA // 850 // yugalam // teSAmupari gIrvANA mAnavA vanitA api / vAsakSepaM sma kurvanti, gItavAditrapUrvakam // 851 // puro gaNadharAstasthuryojitAJjalikuDmalAH / vibhorvacAMsi gRhNanto meghAmbhazcAtakA iva // 852 / / siMhAsanamathAruhya pUrvavat prAGmukhaH prabhuH / anuziSTimayIM vyAkhyAM tadane vidadhe punaH // 853 / / vyatItAyAM tu pauruSyAM kalamaistandulaiH kRtaH / catuSprasthamitaH sthAlasaMstho gandhAdivAsitaH // 854 // pradhAnapuruSopAtto bharatezvarakAritaH / anvIyamAno lalanAjanairgItipurassaram // 855 / / kalito dundubhidhvanaiH paurairapi parIvRtaH / baliH samavasaraNaM pUrvadvArA samAvizat // 856 // yugmam // prabhuM pradakSiNIkRtya kSipta UrdhvaM baliH puraH / / nipatannantarAle'pi tadartho jagRhe suraiH // 857 // tasya bhUmigatasyArdhAda) zrIbharato'grahIt / vibhAgIkRtya zeSazca zeSevopAdade naraiH // 858 // prAgutpannA gadAH sarve kSIyante'bhinavAH punaH / SaNmAsAnnaiva jAyante tasya mAhAtmyato baleH // 859 // siMhAsanAdathotthAya bhagavAnuttarAdhvanA / / vizrAmAya suraiH sArdhaM devacchandamazizriyat // 860 // For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 6.) tataH zrIRSabhasenanAmA gaNadharAgraNIH / upavizya vibhoH pAdapIThe vyAkhyAnamAtanot // 861 // vyAkhyAnAdvirate tasmin surAsuranarezvarAH / prabhuM praNipanIpatya svaM svaM sthAnamagurmudA // 862 // gomukhAkhyo mahAyakSo dakSaH saMghasya rakSaNe / zrImatyapraticakrA cAbhUtAM zAsanadevate // 863 / / athAtizayavRndena prAtIhAryASTakena ca / vismayAmbhonidhau vizvajanacetAMsi majayan // 864 / / sAdhubhiH sAdhubhiH sAdhvIrAjibhizca virAjitaH / prabhuH prabodhayan bhavyAn, prApa zatruJjayAcalam // 865 // yugmam // tatra dhusadbhiH samavasaraNe vihite vibhuH / siMhAsanamalaGkRtya kRtyavid dezanAM vyadhAt // 866 // saMpUrNAyAM tu pauruSyAM devacchandaM gate'rhati / puNDarIkaH prabhoH pAdapIThastho dezanAM vyadhAt // 867 / / dvitIyasyAM tu pauruSyAM vyatIyuSyAM gaNezvaraH / dezanAM vyasRjadyasmAt, samayajJA maharSayaH // 868 // vijihIrSustato'nyedhurbhagavAnnAbhinandanaH / puNDarIkaM gaNAdhIzamUce madhukirA girA // 869 // vatsa! svacchamate! tiSTha, paJcakoTimumukSuyuk / zatruJjaye mahAtIrthe, svarmaNAviva durlabhe // 870 // kSetrAnubhAvato'muSya, parivAravRtasya te / kevalajJAnamacirAd bhaviSyati vinizcitam // 871 / / tavAtra zaile zailezIdhyAnamAzrayataH sataH / parivAraparItasya bhAvI nirvRtisaMgamaH // 872 // For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram svAmyAjJAM mukuTIkRtya mUrdhni tasmin sthite sati / yugAdidevo'nyatrAgAt pratibodhayituM janAn // 873 // tato'sau saparIvAraH puNDarIkagaNezvaraH / caitrarAkAdine zukladhyAnI kevalamAsadat // 874 // prAnte sthitaH sitadhyAne ruddhayogo mahAzayaH 1 mumukSubhiryutaH kSINakarmA mokSamavApa saH // 875 // divo devAH samAgatya nirvANagamanotsavam / svAminaH puNDarIkasya vratinAmapi cakrire // 876 // yadatrAdrau puNDarIko muktimArgamasAdhayat / tato'sya puNDarIketi nAmAbhUd bhuvi vizrutaH // 877 // tatra zrIbharataH zaile bhagavatpuNDarIkayoH / pratimAsahitaM ratnamayaM caityamakArayat // 878 // nAnAvidheSu dezeSu gosahastraiH prabodhayan / saccakrAn vijahAra zrInAbheyo bhAnumAniva // 879 // svAminaH kevalajJAnAdArabhya munayo'bhavan / caturazItisahasrAH sAdhvyo lakSatrayaM tathA // 880 // lakSatrayaM samaM paJcasahasraiH zrAvakottamAH / zrAddhyaH sArdhaM paJcalakSAzcatvAriMzacchatAnvitAH // 881 // catvAri tu sahasrANi, saptazatyA yutAni ca / paJcAzatAdhikAnyAsan zrIcaturdazapUrviNAm // 882 // sahasrANi navAbhUvannavadhijJAnazAlinAm / viMzatisahasrasaGkhyAH, kevalajJAninastathA // 883 // sahasraviMzatiH SaTkazatADhyA vaikriyazriyAm / dvAviMzatisahasrANyanuttarasvargagAmiNAm // 884 // sapaJcAzatsahasramiti saMgataM bhAti / * For Personal & Private Use Only 81 Page #109 -------------------------------------------------------------------------- ________________ 82 zrIdAnopadezamAlA (gA. 6.) vAdinAM ca mana:paryAyiNAM SaTkazatAnvitA / AsId dvAdazasAhasrI prabhoH paJcAzatA yutA // 885 // vyavahAraM yathA pUrvamasthApayadilAtale / tathaivAdimatIrtheza: zrImatsaMghaM caturvidham // 886 // pravrajyAvasarAtpUrvalakSaM svAmyativAhya saH / svamokSasamayaM jJAtvA prAsthitASTApadaM prati // 887 / / munInAM dazasAhasyA vRto vRSabhalAJchanaH / muktizrIsaudhanizreNimArohat sphaTikAcalam // 888 // caturdazena bhaktena, pAdapopagamAhvayam / prapanno'nazanaM svAmI, tatra cAritribhiryutaH // 889 // tathAsthitaM jinAdhIzaM, vilokyAcalapAlakAH / sametya bharatezAya, zIghramevaM nyavedayan // 890 // so'pyAhAraparIhAramavagatya jagadguroH / sazalya iva zokena, khedamanvabhavannRpaH // 891 / / duHkhAbhibhUto bharataH sAnta:puraparicchadaH / pratasthe pAdacAreNa tvarayASTApadaM prati // 892 // . tatra zokapramodAbhyAM vyAkIrNo bharatezvaraH / IkSAJcakre tAtapAdAn paryaGkAsanasaMsthitAn // 893 / / tAtaM pradakSiNIkRtya namaskRtya ca bhUpatiH / sevate sma samIpasthaH praticchanda iva prabhoH // 894 // athAsanaprakampena jJAnenAvadhinA tathA / svAminirvANakalyANaM jJAtvaiyustatra vAsavAH // 895 // tathAbhUtaM vibhuM vIkSya kRtvA tisraH pradakSiNAH / natvA candrAH sthitA duHkhAdAlekhyalikhitA iva // 896 // For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIyugAdidevacaritram etasyA avasarpiNyAstRtIyasyArakasya tu / ekonanavatipakSasaGkhye zeSe'vazeSiNi // 897 // mAghakRSNatrayodazyAM, pUrvAhne' bhIcige vidhau / paryaGkAsanamAsIna: zukladhyAnaparAyaNaH // 898 // pronmUlyAkhilakarmANi, gajendra iva bhUruhaH / yugAdidevo nirvANanAyikAnAyako'jani // 899 // kulakam // RSINAM dazasahasrI, prapannAnazanApi sA / / kevalajJAnamAsAdya sadya: zivamazizriyat // 900 // svAminirvANakalyANasamaye zvabhriNAmapi / / ajAyata kSaNaM saukhyaM kA kathAnyazarIriNAm // 901 // tAtazokasamAviSTamAnaso bharatezvaraH / chinnamUladruma iva papAta pRthivItale // 902 / / tadviSAdApanodAya svayaM saudharmanAyakaH / ruroda rodasIpUraM bharataM cAnvarodayan // 903 / / tataH prabhRti loke'pi prANinAM zokasaMbhave / pravRtto rodanasyAdhvA duHkhazalyavizalyakaH // 904 / / tataH saMjAtacaitanyastyaktvA dhairyaM svabhAvajam / bhUpAlo vilalApaivaM bharataH karuNasvaram // 905 // hA tAta! hA kRpAsindho! hA vizvajanavatsala! / mAM vihAya bhavATavyAM, svayaM mokSamasAdhayaH // 906 // tannAtha! mAmanAthaM drAgAnandaparayA dRzA / vilokayaikavelaM hi mahAntaH karuNAparAH // 907 // tAtazokavazAdevaM vilapantamilApatim / kathaMcid bodhayAJcakre zakro jalpannanityatAm // 908 // For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ 84 tataH svAmyaGgasaMskArahetave haricandanaiH / aindrayAmindrazcitAM vRttAM racayAJcakRvAn suraiH // 909 // ikSvAkUNAM citAM tryastrAmRSINAM dakSiNAdizi / surAzcakruH pazcimAyAM cAnyeSAM caturastrikAm // 910 // dakSiNAdizi-dakSiNAzabdo dakSiNadizAdyotakamavyayam / sahasravAhyAH zibikAstisro ratnaiH surA vyadhuH / prabhorikSvAkuvaMzyAnAmanyarSINAM ca hetave // 911 // nivezya tAsu varSmANi, jinAdInAmanukramAt / nItvA citAsu saMskAraM vahnidevairakArayan // 912 // yAvad dhAtuSu dagdheSu muktvAsthIni citAnalaiH / tAvad vyadhyApayanmeghakumArAstAH payo'mbubhiH // 993 // daMSTrAdInyasthivRndAni yathAvadamarezvarAH / zrIdAnopadezamAlA (gA. 6. ) lAtvA svasvasabhAstambhe, zreyaso'rthaM nyavezayan // 994 // citAsthAnatrayaratnastUpAni tridazezvarAH / nandIzvare'STAhnikAM ca kRtvA svAM svAM divaM yayuH // 995 // bharato'pi parivAraparIto vRSabhaprabhum / pAvanai stavanai stutvA vinItAM nagarImagAt // 916 // 'itthaM prAgdhanasArthavAhajanane satpAtradAnaM ghRtaiH, kRtvA bodhitaroH sumAni diviSadbhUpAlasaukhyAni ca / bhuktvA muktiphalaM yathArji vRSabhAGkeNArhatA tattathA, karttavyaM kRtibhiH sadaiva muditairnizreyasa zreyase // 917 // (zArdUlavikrIDitam) iti zrIrudrapallIyagacchazRGgArahAra zrIsaMghatilakasUriziSya zrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau satpAtraghRtadAnaviSaye zrIyugAdidevacaritraM samAptam // For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ caityapaJcakasya vivaraNam satpAtradAnAd bodhibIjAvAptinibandhanaM, zrIRSabhadevacaritramuktvA saptakSetrIviSaye dAnaphalamupadizannAha maghavAvi ghare tesiM pUrei siriM ca kuNai guNagahaNaM / vAvaMti NiyaM suddhaM je vittaM sattakhittesu // 7 // vyAkhyA-ye bhavyAH saptakSetreSu - jinabhavana- jinabimba-jinAgamalekhana- sAdhu-sAdhvI zrAvaka-zrAvikArUpeSu, zuddhaM nyAyopArjitam, nijaM - svIyam, vittaM dravyam, vapanti - vittavapanikAM kurvanti teSAM - kRtasukRtAnAm, gRhe- mandire, AstAM tAvadvaizravaNAdayaH kintu maghavA'pi - nAkinikAyanAyako'pi svayamAtmanaiva zriyaM lakSmIm, pUrayaticakArAtteSAM guNagrahaNamapi karoti yato'mI dhanyA mAnavA ye pratyahaM nijabhujopArjitavittena satpAtrANi poSayanti vayaM tvadhanyA yeSAM kaNamAtramapi devapiNDatvenAgrAhyatvAnmahAtmanAM na kalpata iti gAthArtha: // athAnukrameNa saptakSetryAM dhanavapanasvarUpaM gAthAcatuSTayenAhauttuMgacaMgatoraNavirAyamANaM sahassathaMbhamayaM / NANAmaMDavarayaNApaguNaM bhavaNaM jiNiMdANaM // 8 // ullasirakiraNamAlA, NiNAsiyaduvihatimirapabhAre / tihuyaNaguruNa biMbe pavAlamaNirayayakaNayamaye // 9 // jiNaAgamANa aMgovaMgANaM putthayANi vivihANi / sirisamaNasamaNisAvayasAviyajaNapUyaNaM ceva // 10 // NAovajjiyavihaveNa karei jo kAraver3a bhAveNaM / so bharahaNaravaro iva bhuMjiya rajjaM sivaM lahai // 11 // - - 85 vyAkhyA - uttuMgitti, uttuGgAni - abhraMlihAni, ata eva caGgAni - janamanazcitrakArINi yAni toraNAni tairvirAjamAnaM - zobhamAnam, punaH For Personal & Private Use Only Page #113 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 11) kiMviziSTam ? sahassitti sahasrasaMkhyA - anekA ye stambhAstairnirvRttaMtanmayam, yata stambhAnAmeva prasAdAdhAratvAt, punaH kiMviziSTam ? nANitti, nAnAprakArA-anekadhA ye maNDapAsteSAM yA racanA - nyAsavizeSastayA praguNaMpradhAnam, na hi maNDapairvinA prAsAdasya kApi zobhA syAt ata evaMvidhaM jinendrANAM bhavanaM - caityam, tacca paJcadhA - yaduktamAgamebhettI maMgelaceiya NissakaDa aNissakaDa ceiyaM vAvi // sAsayaceiya paMcamamuvaiTuM jiNavariMdehiM // 1 // gihijiNapaDimAe bhatticeiyaM uttaraMgaghaDiyammi / jiNabiMbe maMgalaceiyaMti samayaNNuNo biMti // 2 // nissakaDaM jaM gacchassa saMtiyaM tadiyaraM aNissakaeNDaM // siddhAyayaNaM ca imaM ceiyapaNagaM viNidiTTaM // 3 // [bRhatkalpabhASye 1771-72-73] [pravacanasAroddhAre-659-60-61] karoti kArayati veti kriyAsaMbandho'gretanagAthAyAM jJeyaH / etatkArApaNasya kimucyate phalam, uktaM cayastRNamayImapi kuTIM kuryAd dadyAttathaikapuSpamapi / bhaktyA paramagurubhyaH puNyonmAnaM kutastasya // 1 // ullasiratti, ullasantI - UrdhvaM prasarpaNazIlA yA kiraNamAlAteja: paraMparA tayA nirnAzitAni-kSayaM nItAni yAni dvividhAni - bAhyAbhyantararUpANi timirANi tamAMsi teSAM prAgbhArA-nikarA yaistAni, punaH kiMbhUtAni ? pavAlitti, pravAlA - vidrumA, maNayaH - indranIlavaiDUrya-sUryakAnta - candrakAnta - jyotIrasAdyA, rajataM - rUpyam, kanakaMsuvarNam, tanmayAni tairnirvRttAni tAni kAnItyAha tihuyaNitti, tribhuvanagurUNAM - jinendrANAM bimbAni - pratimAH karoti kArayati veti kriyAsaMbandho'gretanagAthAyAmavaseyaH // 86 For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ jinapratimAdikArApaNaphalam etatkartAraH kiM kiM na phalamupabhuJjanti? yadAgamaHjo kAravei paDimaM jiNANa jiyarAga-dosa-mohANaM / so pAvai annabhave suhajaNaNaM dhammavararayaNaM // 1 // [sUktamuktAvalI-62/21] dAlidaM dohaggaM kujAikusarIrakugaikumaIo / avamANaroga(ya)sogA na huMti jiNabiMbakArINaM // 2 // [sUktamuktAvalI-63/3] jiNAgamitti, jinAgamAnAM-tIrthaMkarapraNItazAstrANAM, kiMrUpANAm ? aGgopAGgAnAM-tatrAGgA-AcArAGgAokAdazAGgIrUpA upAGgA-aupapAtikaprabhRtyupAGgalakSaNAsteSAM pustakAni, kiMbhUtAni ? vividhAni paJcaprakArANi tAni cAmUnyAgamoktAnigaMDI kecchavi muTThI saMpuDaphalae tahA chivADI ya // eyaM putthayapaNagaM vakhANamiNaM bhave tassa // 1 // bAhallapuhuttehiM gaMDIputtho u tullago dIho / kacchavi aMte taNuo majjhe pihulo muNeyavvo // 2 // cauraMguladIho vA vaTTAgii muTThiputthago ahavA / cauraMguladIhocciya cauraMso hoi viNNeo // 3 // saMpuDago dugamAI phalayA vucchaM chivADimittAhe / taNupattosiyarUvo hoi chivADI buhA biMti // 4 // dIho vA hasso vA jo pihalo hoi appabAhallo / taM muNiyasamayasArA chivADiputthaM bhaNaMtIha // 5 // [pravacanasAroddhAre 664-65-66-67-68] yadAhuH-tatkArApaNaphalaM prabhuzrIjinavallabhasUripAdAHsaMsArArNavanaurvipadvanadavaH kopAgnipAthonidhimithyAvAsavisArivAridamarunmohAndhakArAMzumAn / For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA.11) tIvravyAdhilatAzitAsirakhilAntastApasarpatsudhAsAraH pustakalekhanaM bhuvi nRNAM sjjnyaandaanprpaa|| 1 // (zArdUlavikrIDitam) uttarArdhamAha-sirisamaNitti, zrIzramaNAH-puNDarIkagautamapramukhamunayaH, zramaNyo-brAhmI-candanabAlAprabhRtivratinyaH, zrAvakAHzreyAMsAnanda-kAmadevAdyAH, zrAvikA:-sundarI-sulasApramukhAsteSAM jana:samavAyastasya pUjanaM-vasanAzanAcchAdanavandanalakSaNaM karoti kArayati veti kriyAsaMbandho'gretanagAthAyAM jJeyaH, caH-samuccaye, evazabdo nizcayArthaH / yaduktametatpUjanaphalaM pUrvAcAryai:anaghe saMghakSetre zraddhAjalasiktamuptamalpamapi / janayati phalaM vizAlaM viTapinamiva vaTatarorbIjam // 1 // _nnaaovjjiytti| nyAyena-chalacchidravaJcanAvarjitenArjita-upArjito yo vibhavo-vittaM tena, kRtvA yo vivekacchekaH pUrvoktAni saptakSetrANi, bhAvena dhanyo'haM kRtasukRto'haM sulabdhajanmAhamityAdi cittollAsalakSaNena karoti svayaM nirmimIte, kArayatyapareNa nirmApayati / sa prANI bharatanaravara iva zrIyugAdidevAdyanandana iva, rAjyaM-SaTakhaNDabharatakSetrAdhipatyam, bhuktvA-anubhUya, zivaM-mokSam, labhate'vApnotIti gAthAcatuSkArthaH // bhAvArthaH kathAnakagamyastaccedamsadA parairayodhyAyAmayodhyAyAM mahApuri / zrInAbheyatanUjo'bhUd bharato bharatAdhipaH // 1 // so'nyadA saMsadAsIna: zastrAgArAdhikAriNA / vijJaptaH zamakeneza! cakrotpattyAdya vayaMse // 2 // 1. gAthayA. VI For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ saptakSetrIdAnaviSaye zrIbharatacakrikathA / imAM tadgiramAkarNya pramodabharanirbharaH / prItidAnaM suvarNasya koTIstasmai dadau nRpaH // 3 // cakrAlokanasotkaNThastamagrekRtya pArthivaH / agAdAyudhazAlAyAM, guhAyAmiva kesarI // 4 // tatra cakraM vilokyoccairanaMsIdIzvaro vizAm / vAsasA virajIcakre snapayAmAsa cAmbhasA // 5 // gozIrSacandanai rAjArIracat sthAsakAvalIH / dhUpaiH puSpairalaGkArairvastraizca tamapUpujat // 6 // sthAsakAvalI:-kuGkumahastasthApanApaGktIH / tatpurastandulai rUpyanirvRttairaSTamaGgalIm / lilekha dikSu svayazaHprazastimiva pArthivaH // 7 // tatrArSabhiH kRtAvAso, dinAnyaSTau mahotsavam / pUjApUrvaM vRtaH pauraizcakre cakrasya cakrabhRt // 8 // tatphalaM digjayaM jAnan, bhUjAnirjagmivAn gRham / sa tatra snApito vArastrIbhiH surabhivAribhiH // 9 // kRtamaGgalanepathyaH sarvabhUSaNabhUSitaH / cAndanaM tilakaM bhAle bibhracchatraM ca mUrdhani // 10 // cAmarAbhyAM vIjyamAno, bandiklRptajayAravaH / pUrayan rodasIrandhra vAdyadvAdinisvanaiH // 11 // turaGgairvAyuraMhobhirvindhyAcalanibhairibhaiH / rathairmahArathopetaiH pattibhizcAruzaktibhiH // 12 // SoDazasahasrasaMkhyairyakSaizca parivAritaH / bharatasturagArUDhazcacAlaindrIdizaM prati // 13 // caturbhiH kalApakam // *siddhahemamate araracat rUpaM bhavati / For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ 90 zrIdAnopadezamAlA (gA.11) tasya senApuro yakSasahasrAdhiSThitaM raveH / bimbaM jetumivAcAlIccakraratnaM nabhoGgaNe // 14 // suSeNanAmA senAnI daNDaranaM kare dadhat / turaGgaratnamArUDho'bhavaccakrAnugAmukaH // 15 // purodhA vardhakiH sUdazchatraM carma ca kAkiNI / maNiH khaDgaH samaM rAjJA ratnAnyetAnyathAcalan // 16 // zakunairanukUlaiH sa preritazcakravartmagaH / pratyahaM yojanaM gacchan mAgadhaM tIrthamAsadat // 17 // tatra pUrvAbdhivelAnte, navadvAdazayojanIm / senAM vistAradIrghAbhyAM, sthApayAmAsa bhUpatiH // 18 // vardhaki: sainyalokAnAmAvAsAnakRtAdbhutAn / ekAM pauSadhazAlAM ca puNyadrorvATikAmiva // 19 // tatrAgatya kariskandhAt, samuttIrya vizAMpatiH / citte mAgadhatIrthezaM, kRtvASTamatapo vyadhAt // 20 // darbhasaMstArake sthitvA, pauSadhaM bharato'karot / aSTamAnte ca saMpUrNapauSadho niragAttataH // 21 // sametya svagRhe snAtvA, baliM kRtvA yathAvidhi / jaitraM ca rathamAruhyAcAlInmAgadhapaM prati // 22 // sthApayitvA rathaM nAbhidadhne'mbhasi payonidhau / sauvarNaM nijanAmAI devatAdhiSThitaM zaram // 23 // cApe ripukRtAkampe samAropya narezvaraH / nItvA karNAntamatyAkSInmAgadhasvAminaM prati // 24 // yugmam // sa yojanAnyatikramya dvAdazAnilavegakRt / zaro vajramivApaptanmAgadhezasya parSadi // 25 // For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ saptakSetrIdAnaviSaye zrIbharatacakrikathA mAgadhezastamAlokya kopATopAdavocata / / AH kasya zamano ruSTo yo'treSu prAhiNotkudhIH // 26 // tad bhoH tvaradhvaM yuddhAya vIrAH! pauruSazAlinaH! / yathA zrAk chidyate tasya ziraH kamalanAlavat // 27 // yAvadevaM bruvan yoddhamAsanAdayamutthitaH / tAvattatsacivo bANe'kSaramAlAmavAcayat // 28 // jIvitAzAsti cedvastad bharatasyAdyacakriNaH / sevAM kurvIta sarvasvadAnenetyAdizatyayam // 29 // tadakSarArthaM vijJAya jJAnenAvadhinAtha saH / svAmine darzayan bANamevamAha sma dhIsakhaH // 30 // devAbhUd bharatakSetre RSabhasvAminandanaH / bharataH prathamazcakrI tasmAtsevyo'yamAdarAt // 31 // tato mAgadhatIrthezo mantrivAkyopazAntaruT / sopadaM zaramAdAya samAgAd bharatAntikam // 32 // natvA vijJapayAmAsa, bharataM magadhezvaraH / ataH paraM tvamIzo me tvaddAso'smi prasIda tat // 33 // ityuditvArpayAJcakre, cakriNo'sau suraH zaram / maulikuNDalatIrthAmbhoyutaM so'pyagrahIdamum // 34 // cakrI satkRtya taM devaM vyAvRtyAgAnnijAM camUm / tatrAsau pAraNaM kRtvASTAhikAmahamAtanot // 35 // cakravartyanayA yuktyA yAmyAM zrIvaradAmapam / pratIcyAM ca prabhAsezaM nijAjJAvazagau vyadhAt // 36 // tatazcakrAnugazcakrI, sindhusindhutaTaM yayau / taddevIM svavazIcakre'STamena tapasA sa ca // 37 // For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ 92 zrIdAnopadezamAlA (gA. 11) tadAjJAvazagA sApi, bhUpAyaityopadAmadAt / aSTottaraM ratnakumbhasahasraM bhUribhAsvaram // 38 // tAM visRjyASTAhikAJca kRtvA pAraNakaM vyadhAt / tataH pragatya vaitADhye, cakrIsenAM nyavezayat // 39 // cakriNastapasAkRSTaH, zrIvaitADhyakumArakaH / ratnAni ratnAlaGkArAn, devadUSyANi cArpayat // 40 // taM visRjya tatazcakrI kRtapAraNakakriyaH / tamistrAkhyaguhApArzve, skandhAvAraM nyavezayat // 41 // cakre'STamatapaH kSmApaH kRtamAlAmaraM prati / so'pyetya bharataM natvA, prAbhRtaM purato'mucat // 42 // strIratnArthamalaGkArAnaMzukAni ca bhubhuje / so'dAccakrayapi satkRtya kRtyavid vyasRjatsuram // 43 // rAjA kRtASTAhnikAdiH suSeNaM pRtanApatim / sisAdhayiSayAdizat sindhudakSiNaniSkuTam // 44 // so'pi zAsanamAdAya bharatezasya sainyayuk / carmaratnaM samAruhyodatArIt sindhuvAhinIm // 45 // siMhalAn barbarAMstatra kaGkaNAn kAlavaktrakAn / mlecchAMzca yonikAbhikSAn suSeNo jitavAn yudhi // 46 // te'pi hemamaNIvAjirathebhAdikamAdarAt / upaDhaukya zirasyAjJAM cakriNo'dhArayannatAH // 47 // suSeNo'pi vidhAyaitAnutkhAtapratiropitAn / pUrvavatsindhumuttIrya, bharatezamupAgataH // 48 // mlecchebhya AhRtaM daNDaM daNDanAtha: prajezituH / arpayAmAsa tenApi satkRtaH sa gRhaM gataH // 49 // For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ saptakSetrIdAnaviSaye zrIbharatacakrikathA anyedhurAdizad daNDanetAraM bharatezvaraH / tamisrAyAH kapATau tvamudghATaya bhaTotkaTa! // 50 // omiti pratipadyAsau kRtamAlaM sudhAbhujam / citte nidhAya senAnI cakRvAnaSTamaM tapaH // 51 // tataH sa vihitasnAnaH zvetasaMvyAnavAn kare / bibhrANo dhUpadahanaM tamisrAdvAramAyayau // 52 // so'STAhnikAmahaM kRtvA daNDaratnena tADayan / trirvAraM tatkapATau drAg vajrAbhAvudaghATayat // 53 / / tenAsmiMzcakriNe gatvA svarUpe kathite sati / so'pIbharatnamAruhya tamisrAdvAramAsadat // 54 // yojanAnte yojanAnte, tamisrApArzvayAmale / gomUtrikAnukAreNa, kAkiNyA maNDalAni saH // 55 // likhannekonapaJcAzat jyotiSmanti camUvRtaH / cakrI cakrAnugaH sindhU prAponmagnAnimagnike // 56 // yugalam // sindhU-nadyau / rAjA vardhakiratnena tayoH padyAmabandhayat / tayA sa sukhamuttIrya, guhodagdvAramAptavAn // 57 // guhAyA uttaradvAre kapATodghaTanAvati / niragAd bharatazcakrI, cakrapRSThe svacakrayuk // 58 // udagbharatasaMbhUtAH kirAtA vIkSya tadbalam / svasAragarvAdahasannirdhano dhaninaM yathA // 59 // kirAtAste'tha saMbhUya, kopATopAruNekSaNAH / udatiSThanta yuddhAya bharatezabalaM prati // 60 // sainyadvayasya yoddhAraH, khaNDayantaH parasparam / nAnArUpANi zastrANi, kasya na trAsahetave // 61 // For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ 94 zrIdAnopadezamAlA (gA. 11) bhillamallairmahAzalyairAhatya trAsitA bhaTAH 1 rakSa rakSeti jalpanto bharatezamupAyayuH // 62 // kopATopotkaTazcakrI yAvaduttiSThate yudhe / tAvatsuSeNasenAnIrnatvA nAthaM vyajijJapat // 63 // svAminneSu kirAteSu ko'yaM vo raNasaMbhramaH / mAdRzo'pi bhavatpAdareNuretAn vijeSyate // 64 // iti bruvANo bharatAnujJAto jJAtapauruSaH / suSeNo'sikaro vAjiratnArUDho'bhi tAnagAt // 65 // taiH kirAtaiH samaM yuddhaM kurvANaH zibirezvaraH 1 keSAMciccUrNayAJcakre, sahasArathikAn rathAn // 66 // keSAMcid trAsayAmAsa turagAn hariNAniva / keSAMcitkhaNDazo'kArSIdvAraNAnaMhipAniva // 67 // keSAMcidacchinacchastrazreNIM tRNamivoccakaiH / keSAMcicca zirAMsIlApIThe'loThayadAyudhaiH // 68 // kulakam // itthaM suSeNasenAnyA kAndizIkatvamApitAH / prapalAyyAkhilA mlecchA agacchan sindhurodhasi // 69 // te tatraikatra militAH paryAlocya parasparam / devAn meghamukhAMzcitte kRtvASTamatapo vyadhuH // 70 // te tena tapasAkRSTA AvirbhUyociretarAm / kiM vaH prayojanaM brUtetyuktAste tAn samAlapan // 71 // pUrvaM kenApyanAkrAnte, deze yo'styarirAgataH / tathA yUyaM kurudhvaMsa, yathA nirgatya gacchati // 72 // kirAtairiti vijJaptA devA meghamukhA jaguH / bharatazcakravartyeSa surAsuranarAjitaH // 73 // For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ saptakSetrIdAnaviSaye zrIbharatacakrikathA yadyapyajayyaH so'smAbhistathApi bhavadAgrahAt / tasyopasargaM karttAra ityuktvA te tiro'bhavan // 74 // tato meghamukhA devA aindrajAlikavatkSaNAt / vikRtya vAridaM cakrabhRccakramudavejayan // 75 // te dhArAdharadhArAbhirAkulAH pRtanAjanAH / plAvyAmahe vayaM vArbhiriti pUccakrurIzvaram // 76 // rAjApyariSTavRSTiM tAM vibhAvya zibiraM nijam / saMsthApya carmarale tadUrdhvaM chatramatADayat // 77 // chatradaNDopari dhvAntadhvaMsAya dhvAntazatrubham / jyotirnUnaM maNIratnaM, vizAmIzo nyavezayat // 78 // carmaratne prAtaruptA ye'nnavallidrumAdayaH / sAyaM teSAM phalaiH sainyaM, gRhiratnamabhojayat // 79 // kalpAntakAlakalpAntavRSTisRSTiM vitanvatAm / teSAM meghakumArANAM saptaghastrI vyatIyuSI // 80 // ke'mI durAzayAH kSudropadravaM kartumudyatAH / bharatasyedRzaM bhAvaM, vibhAvya balazAlinI // 81 // yakSaSoDazasAhasrI, sadA saMnihitA prabhoH / saMnahya calitA jetuM vRSTikRddaivataM prati // 82 // yugmam // re re durAzayAH ! ke'yaM, saMrambho nijaghAtakRt / bhavadbhirvihitazcakravartini dveSipeSiNi // 83 // cedasti jIvitavyAzA, tadA bharatacakriNam / surAsuranarAjeyaM, yUyamAzrayata drutam // 84 // ityAkarNya bhayAnmeghamukhAH saMhRtya vAridam / kirAtAnAM purazcakrisevAmuktvA tirodadhuH // 85 // For Personal & Private Use Only 95 Page #123 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA.11) tato mlecchAH prabhagnecchA hayaratnAdyupAyanam / gRhItvA bharataM bhejurgrahA iva dinezvaram // 86 // bharato'pyAtmasatkRtya, tAn satkRtya visRjya ca / sAdhayAmAsa senAnyA sindhoruttaraniSkuTam // 87 // tatazcakrAdhvagazcakrI drAg kSudrahimavadreiH / / nitambe dakSiNe sainyamAvAsya vyadhitASTamam // 88 // caturthe'hni rathArUDhaH sa kSudrahimavadgirim / trirvAraM syandanAgreNa, tADayAmAsa pArthivaH // 89 // himAcalakumArAya prahitastena sAyakaH / dvAsaptatiM yojanAni vyatItyAgre'sya so'patat // 90 // taM nAmalAJchitaM bANaM, vIkSyopAyanasaMyutaH / sa kSudrahimavannAthaH pRthivInAthamabhyagAt // 91 / / natvA hRdAmbho-devadrusumadAma-mahauSadhIH / gozIrSacandanaM bAhurakSau cAdAnmahIbhuje // 92 // ahaM te sevako'smIti, bruvan satkRtya bhUbhujA / sa vyasarji svayaM rAjarSabhakUTamupAgamat // 93 // taM trirvAraM rathAgreNAhatyAdAya ca kAkiNIm / tatpUrvakaTake nAma, svaM lilekha jigISurAT // 94 // tato vyAvRtya kaTakaM, sametya dhrnniishvrH| cakArASTAhnikApUrvaM, pAraNaM kAraNaM zriyaH // 95 // atha cakrAnugazcakrI, prApto vaisaDhyaparvatam / tadIyottarage vapre, nijaM sainyaM nyavezayat // 96 // rAjJA svAhvAGkitaM bANaM, preSitaM vIkSya khecarau / zrInamivinamI yoddhaM pratasthAte balAnvitau // 97 // For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ saptakSetrIdAnaviSaye zrIbharatacakrikathA vidyAdRptau khecarendrAvAhvayetAM nRpaM yudhe / so'pi dvAdazavArSikyAjaiSIttau raNalIlayA // 98 // nRpeNa svaM jitaM jJAtvA, tAvAgatya vinatya ca / bharataM namivinamI, prakrAntau stotumakramam // 99 // rAjannAdau yathA nAthe, vRSabho'bhUttathAdhunA / tvamIzo no yataH sevA, na hiye svAminandane (? naH) / / 100 / / namirvidyAdharAdhIzo ratnAni vinamiH punaH / svAM subhadrAbhidhAM putrI strIratnaM cakriNe dadau // 101 / / tenApi satkRtau tau ca rAjyaM dattvA svaputrayoH / saMvegAd RSabhasvAmipArzve jagRhatuva'tam // 102 // athAnucakraM cakrIndro vrajan mandAkinItaTe / gaGgAdevIgRhAbhyaNe, sthApayAmAsivAMzcamUm // 103 // sindhuvajjAhnavIM tIA, suSeNo bharatAjJayA / sAdhayitvAyayau sainyaM, gaGgAmuttaraniSkuTam // 104 // athASTamatapastuSTA, gaGgA siMhAsanadvayam / sASTottararatnakumbhasahasraM cakriNe dadau // 105 // taM sasmarA smarAkAraM nirIkSya bharatezvaram / bhogArthaM bhoginI bhogagehe prArthyAnayannadI // 106 // gaGgAdevyA samaM rAjA salIlaM vilasannalam / ekAhamiva varSANAM sahasraM so'tyavAhayat // 107 // tAM kathaMcidanujJApya calitaH kalito balaiH / khaNDaprapAtAM sa prApadakhaNDitaparAkramaH // 108 // tadIzastapasAkRSTo, nATyamAlAhvayaH suraH / rAjJe dadAvalaGkArAn prajezo vyasRjacca tam // 109 // For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ 98 zrIdAnopadezamAlA (gA. 11) suSeNodghATitadvArAM, tamisrAmiva tAM guhAMm / ullaGghyAsthApayatsenAM, sa gAGge pazcime taTe // 110 // dharAdhipaH samArAddhuM, nidhInaSTamamAtanot / / te'pi yakSasahasreNAzritAH prakaTatAM gatAH // 111 // naisarpaH pANDukazcApi piGgalaH sarvaratnakaH mahApadmaH kAlamahAkAlau mANavazaGkhakau // teSAmadhIzAstannAmadheyA devA nRpaM jaguH / 112 // 1 deva! tvadIyabhAgyena, vayaM jAtA vazaMvadAH // 113 // tad deva! bhuGkSva vittAni svairaM dAnAni dehi ca iti bruvANAste rAjJA, visRSTAH svAspadaM yayuH // 114 // tadarthaM cakriNA cakre dinASTakamahAmahaH / asAdhyata ca senAnyA gaGgAdakSiNaniSkuTaH // 115 // atha prasAdhitAzeSabharato bharatezvaraH / cakrAnugaH parAyodhyAmayodhyAM prati so'calat // 116 // zubhe dine zubhe lagne, prayANasamayAnnRpaH / SaSTivarSasahasrANi, kRtvA digvijayaM jayI // 117 // maJcAtimaJcakalitAM toraNadhvajamAlitAm / vAdyamAnapaJcazabdapUrvakaM prAvizatpurIm // 118 // yugmam // saptabhUmikamAsAdya, prAsAdaM medinIpatiH / pituH siMhAsanaM bheje, pUrvAcalamivAryamA // 119 // tato yakSairilApAlaiH, paurezca dvAdazAbdikaH / rAjyAbhiSekamahimA, cakre zrIcakravarttinaH // 120 // strIratnaM me bhavitrIyaM, yetyAsIt sthApitA purA / so'nyadAntaHpure bhrAmyaMstAM kRzAM vIkSya sundarIm // 121 // For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ saptakSetrIdAnaviSaye zrIbharatacakrikathA nRpaH sakopastAn bhRtyAnUce kiM re madokasi / dhAnyAdi sarvathA naSTaM, yadIdRg dRzyate tviyam // 122 // yugmm|| te praNatyocire yUyaM yadAdi prasthitA itaH / tadAdi sundaryAcAmlAditapaH kartumudyatA // 123 // tasmAdiyaM kRzAGgyAsIdityukte taiH prajAprabhum / sametya sundarI raGgatsaMvegA zrAg vyajijJapat // 124 // bhrAtaH ! syAccettavAdezaH svIkurve caraNaM tadA / tenApyasAvanujJAtA tAtamUle vrataM lalau // 125 // ekadA saMsadAsIno bharataH svAnniyoginaH / proce madabhiSekArthaM, ke ke bhUpAH samaiyaruH // 126 // tairUcai sodarAnmuktvA sarve'pyatrAgatA iti / zrutvASTAnavatibhrAtrarthaM dUtAn prAhiNonnRpaH // 127 // yadi rAjyazriyA kAryaM zrayadhvaM bharataM tadA dUtairitIritAste'pi paryAlocyAvadannidam // 128 // rAjyaM vibhajya tAtena dattaM no bharatasya ca / sevyamAnaH kimasmAkaM so'dhikAya bhaviSyati // 129 // na sevAM na ca saMgrAmaM tenAmA kurmahe vayam / tAtAdezaM vinetyuktvA yayuste vRSabhAntikam // 130 // amA-saha / jinaM vinamya te mUrdhni ghaTitAJjalikuDmalAH / stutiM vidhAya vijJaptiM cakrurvakretarAzayAH // 131 // dIkSAyAH samaye tAtapAdai rAjyAni yAni vaH dattAni tAni bharato'smatta Acchettumicchati // 132 // tAta! tvadaGgajIbhUya, vayaM klIbA ivAdhunA / bharatasya kathaM sevAM, kurmahe mAnamardinIm // 133 // For Personal & Private Use Only 99 Page #127 -------------------------------------------------------------------------- ________________ 100 cedAjJA tAtapAdAnAM, tadA tena samaM vayam / kurmo raNAGgaNaM yasmAnmArgo'yaM dhairyazAlinAm // 134 // tatastAnRSabhasvAmI, putrAnAha mahAzayAH ! | samaM bhAvArivAraNa, kurudhvaM yuddhamuddhatam // 135 // yena vo vizvavizvAnAmaizvaryaM jAyate'ciram / ato vinazvaraM rAjyaM, tyAjyaM svahitahetave // 136 // ityarhadvAkyamAkarNya raGgatsaMvegavegataH / te'STAnavatisodaryAstAtAnte jagRhurvratam // 137 // asidhArAvratamiva pAlayanto mahAvratam / ghAtikarmakSayAtprApuH kevalaM vRSabhAGgajAH // 138 // aho dhairyamaho sattvamaho saMvegaraGgatA / iti dUtAzcintayantastadvRttaM svAmine jaguH // 139 // sabhAyAM punaranyedyurAsIno bharatezvaraH / zrIsuSeNena senAnyA, praNipatyetyabhASyata // 140 // SaTkhaNDabharatakSetre, jite'pi bhavatA vibho ! / kenApi hetunAdyApi cakraM naityAyudhAlayam // 41 // bharataH prAha kiM so'pi, bharate'dyApi vidyate / vIrAgraNIrmadIyAjJAM yo na dhatte svamUrdhani // 142 // senAnyA punarapyUce, deva! sarve'pi pArthivAH / tvayA vinirjitAH kAmadeveneveha dehinaH // 143 // kintveko vRSabhasvAminandano'styanujastava / bahalIzo bAhubaliH svabAhubalagarvitaH // 144 // yasya pracaNDadordaNDacaNDatAM vIkSya vairiSu / dhutaM na svaziraM kaiH kairdevadAnavamAnavaiH // 145 // zrIdAnopadezamAlA (gA. 11) " For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ 101 saptakSetrIdAnaviSaye zrIbharatacakrikathA devAsminnajite jigye kiM tvayeti nizamya saH / / dUtaM suvegaM dhIsindhuM prAhiNod bAndhavaM prati // 146 // so'pi syandanamArUDhaH parivAraparIvRtaH / vAryamANo'pyazakunaizcacAla bahalI prati // 147 // ghoSAn grAmasamAn grAmAnnagarIsannibhAn puraH / sva:purIjitvarI: pazyanniti cetasyacintayat // 148 // etaddezazriyAmagre'smAkaM bhUpasya saMpadaH / tRNAyante hyato bAhubalireva narezvaraH // 149 // ArSabhyArakSitAM takSazilAM zrIzAlizAlitAm / pazyan dUto yayau rAjakulaM rAjanyasaMkulam // 150 // sabhAyAmAsanAsInaM zakravadvibudhAzritam / saunandeyaM namazcakre dUto dvA:sthaniveditaH // 151 / / dUtaM bharatabhUbharturupavezyocitAsane / saptAGgarAjyakuzalaM bhrAtuH papraccha bhUpatiH // 152 // dUto'pi taM praNamyAha rAjan! bharatacakriNaH / kuto bhIrvidyate tasya tvAdRzo yasya bAndhavaH // 153 / / SaSTivarSasahasreNa kRtvA digjayamArSabhiH / vinItAmAgato bhUpairabhiSiktaH savAsavaiH // 154 // sa dvAdazAbdike rAjyAbhiSeke bAndhavAnnijAn / pazyannanAgatAn prItyAhvAtuM preSIttarAM narAn // 155 // kenApi hetunA te'STAnavatizcakribAndhavAH / bharataM nAyayuH kintu tAtAnte jagRhuvratam // 156 // tadehi deva! sevAbhiH pramodaya nijAgrajam / pizunAnAM pravezazca yuvayormA sma bhUt kvacit // 157 // For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ 102 zrIdAnopadezamAlA (gA.11) vIro'smyahamiti tvaM cedavajAnAsi naH prabhum / tadA sasainyastatsainyasamudre makSu makSyasi // 158 // yasyaikenApi senAnyA kampitA sasurA mahI / tasyApatantIM pRtanAM niroddhaM kaH kSamoM bhaTaH // 159 // yasya kozaM pUrayanti vibhavairnidhayo nava / caturdaza ca ratnAni, dRSTvendro'pi spRhAyate // 160 // rathavAraNatANAM, lakSAzcaturazItayaH / grAmANAM ca padAtInAM koTyaH SaNNavatipramAH // 161 // yakSaSoDazasAhasrI tayA dviguNitA nRpAH / nIvRtastatpramANAzca tAbhyo dviguNayoSitaH // 162 // dvAsaptatisahasrANi purANAM koTayastrayaH / / niyoginAM halAnAM ca tattulyAste na ko'dhunA // 163 // bibhrato'sya kare cakraM sthAsnuH zakro'pi no puraH / tatkubuddhiM parityajya rAjan ! zrIbharataM bhaja // 164 // ityuktvA virate dUte, kalpAntakSubdhavArdhivat / uccasvaramabhASiSTa, rAjA bAhubalirbalI // 165 // sAdhu re dUta! vaktAsi, yaditthaM vakSi matpuraH / yAdRzAH khalu netArastAdRzAH sevakA api // 166 // sa jyAyAn vayasA ca bAndhavairalpavaibhavaiH / sametaistrapate tena, na yAmo bharatAntikam // 167 // bandhUnAM tAtadattAni, sAmrAjyAni jighRkSayA / aho prakaTitA prItiH suvega! svAminA tava // 168 // jyAyasA bandhunA sArdhaM na yoddhamucitaM hi naH / matveti rAjyaM muktvA ca kaniSThAstAtamanvaguH // 169 // For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ saptakSetrIdAnaviSaye zrIbharatacakrikathA 103 tathaiva tava nAthena dUta! tvatpreSaNAnmayi / prema prathayatA satyaM durjanopamatAzritA // 170 // sendrA devagaNA yasyAdaraM dadati saMmadAt / tattAtasyaiva mAhAtmyaM na tu tasya tvadIzituH // 171 // AvayoH sarayUtIre tAtAgre krIDatormithaH / yadare dUta! bharataH pratyakSaM ghusadAM mayA // 172 // utkSipya nabhaso'dhastAnipatan karakuDmale / dhRtaH kRpAlunA tatkiM vismRtaM bhavadIzituH // 173 // yugmam // kiM senAnyA samRddhyA kiM, kiM camvA ca bibheSi mAm / mayi ruSTe'khilaM hyetadantarikSAravindavat // 174 // tAtasya tasya putratvAdiyatkAlamupekSitaH / yanmayA dUta! tenAbhUd bharato bharatAdhipaH // 175 // tad dUta! tvaritaM gatvA kathayaitannijaprabhoH / yathA so'pyetya dordaNDavikramaM darzayenmama // 176 // balinA bAhubalinA dUta itthaM nirAkRtaH / gatvA bharatabhUbhatrai tatsvarUpaM nyavedayat // 177 // tacchrutvA bharato bhambhAM prayANasyAzvatADayat / caturaGgacamUyuktaH pratasthe cAnujaM prati // 178 // rathaisturaGgamairuSTairiNairvesarairapi / caladbhiracalApIThaM, nirvAhanamabhUdiva // 179 // cakraratnAnugazcakravartI takSazilApuraH / savidhe zibirAvAsAn pravidhAya sa tasthivAn // 180 // atha bAhubalikSmApaH kRtaprasthAnamaGgalaH / yAtrADhakkAM vAdayitvA cacAla bharataM prati // 181 // For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ 104 zrIdAnopadezamAlA (gA.11) kumArairmantribhirbhUpaiH subhaTairudbhaTairapi / samantAtparivaro'sau kalabhairiva yUthapaH // 182 // sunandAnandanazcakripRtanAsavidhe nijam / / kaTakaM sthApayAmAsa saMpAsaMpAtabhaM dviSAm // 183 / / camUyAmalayoddhAnAM yuyutsUnAM parasparam / kathaMcana triyAmApi koTiyAmAjani dhruvam // 184 // udayAdriM gate bhAnau sainyayorubhayorapi / raNatUryadhvanirabhUdutsAha iva jaGgamaH // 185 // kalpAntakAlasaMkSubdhadugdhAbdhidhvAnasaMnibhAH / ullesurvaravIrANAM siMhanAdAH parasparam // 186 // udAyudhA mahAyodhA yuddhamAdhAtumudyatAH / yAvattAvatsurai ruddhAH zrInAbheyajinAjJayA // 187 // svasvAmibhaktA he vIrAstAvattiSThata susthitAH / bodhayAmastamAM yAvadvayaM bhavadadhIzvarau // 188 // itIritAH surairvIrAstathaivAsthustayAjJayA / jAGgulIvidyayA bADhaM stambhitA bhujagA iva // 189 / / atha zrIbharato bAhubalizca bhrAtarAvimau / vihitasnAnanepathyau jinamArAddhamudyatau // 190 // gandhadhUpAkSatasumadIpAmiSaphalAmbubhiH / yugAdidevamarcitvA tuSTau tuSTuvaturnupau // 191 // jayAdimajinAdhIza! jaya vizvaikavatsala! / jaya vandArudevendra! jaya saMsArapAraga! // 192 // tAta! tvadaMhirajasA, bhAlaM tilakayanti ye / manye trilokItilakIbhAvaM bhavyA bhajanti te // 193 // For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ 105 saptakSetrIdAnaviSaye zrIbharatacakrikathA ityAdi devaM saMstUya kuJjarau rAjakuJjarau / AruhyAsahyavikrAntI svaM svaM zibirameyatuH // 194 // tau bandhU svasvasainyena yAvad yoddhaM samudyatau / tAvad vyomasthitA devA ityUcurjayavAdinaH // 195 // haMho na yujyate yoddhaM yuvayoH svAmiputrayoH / tadayaM samarArambhastyAjyaH prAjyajanAntakRt // 196 // athavA rAjyalubdhau cettadA yuddhaM nirAyudham / / dRgAdyaiH kurutaM yena kAryasiddhirna nRkSayaH // 197 // omityaGgIkRte tAbhyAM tato devA divi sthitAH / dUrIbhUya tayoryuddhaM vilokayitumudyatAH // 198 // kuJjarAdavaruhyAtha tAvubhau rAjakuJjarau / mallAvivApratimallau praviSTau samarAjiram // 199 // ubhAvapi mahaujasko kampayantau mahIM kramaiH / dRSTiyuddhena yoddhavyamityuktvA saMmukhaM sthitau // 200 // tau bandhU nirnimeSAkSau saudharmezAnarAjayoH / lIlA lalantau lekhaizca puruSaizca nirIkSitau // 201 // zrIbAhubalivondoH prApyevodayamArSabheH / Adyasya nayanAmbhojaM saMkocaM zrAgazizriyat // 202 // puSpavRSTiH suraizcakre dRSTvA bAhubalerjayam / somaprabhAdibhivIrairharSakolAhalastathA // 203 // balinA bAhubalinA nirjite bharate sati / sUryApAya ivAmbhojairnidadre cakrisainikaiH // 204 // punastAbhyAM vacoyuddhe'nyonyamaGgIkRte sati / tatazcakrI cakAroccaiH zveDAM jitaghanAravAm // 205 // For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ 106 tatspardhayA siMhanAde saunandeyena nirmite / cukSubhurvArddhayaH kampamApatuH zeSakUrmakau // 206 // devAGganA bhayabhrAntA mumUrcchaH kAtarAH punaH / bhejurdevA digantAni sAcalApi calAcalA // 207 // evaM kurvANayoH siMhanAdAn vAdajigISayA / cakrivAktaTinI magnA bahalIzaravArNave // 208 // uktipratyuktiyuktena vAgyuddhena vipazcitA / zrIbAhubalivIreNa vijigye bharatezvaraH // 209 // atha tau bAhuyuddhena yudhyamAnau gajAviva / nirIkSya keSAM vIrANAM niragAli madena na // 210 // cakrI bAhubalerbAhau lagnaH kapitulAM lalau / saunandeyazca taddosaM mRNAlavadanAmayat // 211 // zrIbAhubalinA bAhuyudhA bharatacakrayapi / jigyetamAM yattadaho raNasya viSamA gatiH // 212 // niyuddhe'tha samArabdhe muSTinA bharatezvaraH / bandhoratADayadvakSaH zizuH kandukavad bhuvam // 213 // zrIbAhubalinA muSTyA tADito hRdi mUrcchitaH / cakrI papAta bhUpIThe chinnamUla iva drumaH // 214 // saunandeyaH svottarIyaM vyajanIkRtya mUrcchitam / cakriNaM vIjayAJcakre snehasyAho vijRmbhitam // 215 // bharataH prAptacaitanyo bhRtyavad bhrAtaraM puraH / nirIkSyAdhomukhastasthau mahatAM hi svatastrapA // 216 // kopAtpunarnavIbhUto daNDaratnena cakrabhRt / niSkRpo'han ziro bhrAturaho lobhavijRmbhitam // 217 // zrIdAnopadezamAlA (gA. 11) For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ 107 saptakSetrIdAnaviSaye zrIbharatacakrikathA tatprahAreNa bhUmadhye'majadAjAnu cAnujaH / tatazca nirgato rejetamAmabhrAdivAryamA // 218 // saunandeyo'pi daNDena yamalAmamalaM vahan / ruSAruNekSaNo mUrdhni jaghAna bharatezvaram // 219 // taddaNDasyAbhighAtena bharataH pRthivItale / kSaNAdamajjadAkaNThapIThaM nirghAtagolavat // 220 // mUrchAyA vigame bhUmeH kSaNena bharatezvaraH / niHsasAra sarinnAthAdiva kairaviNIpatiH // 221 // athodvignamanAzcakrI cetasIti vyacintayat / jito'munAkhilairyuddhaiH kiM cakrI na bhavAmyaham // 222 // tadA tadIyavijJAtasvAntairyakSakadambakaiH / sUryamaNDalavad dIptaM cakraM cakrikare'rpitam // 223 // cakraM cakrabhRtA mucyamAnaM vIkSyarSabhAGgabhUH / dadhyau kimetad daNDenAGgAravaccUrNayAmyaham // 224 // yadvAsya rakSakAn yakSAn dalayAmi kimabjavat / athavAsyApi pazyAmi, kSaNamekaM parAkramam // 225 // yugmam // evaM vimRzate tasmai cakriNA cakramujjhitam / pradakSiNAM cakArAzu suzrAvaka ivArhataH // 226 // prabhaviSNu na cakraM hi sAmAnye'pi svagotraje / kiM punastAdRze zUre caramAGgadhare nare // 227 / / pratijJAyAzastrayuddhaM mayi zastravivarjite / . tyaktasandho rAjyalubdhazcakraM cakrI mumoca yat // 228 // cakripANiM gate cakre turaGga iva mandurAm / sunandAnandanaH kopAditi cetasyacintayat // 229 // For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ 108 zrIdAnopadezamAlA (gA.11) yadenaM cakriNaM cakrasahitaM cUrNayAmyaham / iti dhyAtvArSabhirmuSTimudyamyAgAttadantikam // 230 // dadhyau cemAM dhiyaM dhigme bAndhavadhvaMsadhAvinIm / dhik ca rAjyazriyo hyetA yadarthaM yudhyate janaiH // 231 // nihanti pitaraM putrastanayaM janakaH punaH / yadarthamatyasaMtuSTastadrAjyaM tyAjyameva hi // 232 // te kaniSThA api jyeSThA ye tAtacaraNAntike / tRNavadrAjyamutsRjya bhrAtaro jagRhuvratam // 233 // tannAbheyasutIbhUya tyaktvA rAjyamanarthadam / tAtenAGgIkRtaM mArgamavyayazriyamAzraye // 234 // utpATito'yaM muSTirme niSphalo mA bhavatviti / nizcitya svakacAMstenaivoccakhAnarSabhAGgabhUH // 235 / / vratajyeSThakaniSThAnAM kathaM vande padAmbujAn / ityahaMkRtya citte'sau kAyotsargeNa tasthivAn // 236 // aho dhairyamaho sattvamaho vairAgyadhIriti / stuvAnAstridazAH puSpavRSTiM tadupari vyadhuH // 237 // bharatastaM tathAbhUtaM svaM ca dRSTvA tathAvidham / namrIbhUtaH kSamayituM, zrIbAhubalimastavIt // 238 // dhanyastvameva yo'tyAkSI rAjyaM madanukampayA / ahaM tu pApo yadasaMtuSTastvAmabhibhUtavAn // 239 // putrastvameva tAtasya yena tanmArga AdRtaH / tAtaputro'pyahaM syAM ced bobhavImi bhavAdRzaH // 240 // itthaM bAhubaliM stutvA cakrI rAjye'sya nandanam / nivezya somayazasaM, vinItAyAM samAgamat // 241 // For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ 102 saptakSetrIdAnaviSaye zrIbharatacakrikathA zItoSNavAtavarSAdIn, sahamAnaH parISahAn / akampitAGgo bhagavAMstasthivAn sAnumAniva // 242 // vallIbhirveSTito darbhAGkarairviddhapadadvayaH / nIDajaizca kRtAvAso nAcalattapaso muniH // 243 // nirAhAro'pi rAjarSirvarSaM yAvadavasthitaH / na prApa kevalajJAnamaho mAnavijRmbhitam // 244 / / . atha prathamatIrtheza: ziSye brAhmIM ca sundarIm / zrIbAhubalibodhAyAnuziSya prAhiNollaghu // 245 / / te vratinyau muneH pArzva gatvA tamabhinamya ca / procaturkItarArUDairibhaM na jJAnamApyate // 246 / / ityuditvA gate sAdhvyau yathAsthAnaM tato yatiH / tadvAkyaM cintayAmAsa paramabrahma yogivat // 247 // caraNasthAyino me'dya tyaktasAvadyakarmaNaH / kva gajArohaNaM sAdhvyau ceme nAsatyajalpike // 248 // A jJAtaM yanmayAcinti laghUn bandhUn munIn katham / vandiSya ityahaM jAne mAnebhArohaNaM hi tat // 249 // duzcintitamidaM gatvAdhunApi kSamayAmyaham / iti dhyAtvA padaM yAvadudasthApayadArSabhiH // 250 // tAvad vratativad ghAtikarmasu truTiteSvatha / zrIbAhubalirAjarSerabhUtkevalamujjvalam // 251 / / utpannakevalajJAnavilokitajagattrayaH / saunandeyo'rhataH pArzve, jagAmendU raveriva // 252 // prabhuM pradakSiNIkRtya tIrthAya praNipatya ca / parSadaM kevalajJAnabhAjAM bAhubaliH zritaH // 253 // For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ 110 zrIdAnopadezamAlA (gA.11) itazca RSabhasvAmI, puNDarIkAdisAdhuyuk / bhavyAn prabodhayan prApa sphaTikAcalacUlikAm // 254 // devaiH samavasaraNaM siMhAsanayutaM kRtam / bhagavAMstadalaJcakre pUrvAcalamivAryamA // 255 / / tathAsthaM vRSabhaM vIkSya vanapAlAH samAgatAH / cakriNaM vardhayAJcakrurjinAgamanavArtayA // 256 // tAMzca dAnena saMtoSya bharataH saparicchadaH / vandintuM tAtapAdAbjAnagAdaSTApadaM nagam // 257 // saMtyajya rAjyacihnAni kRtvA tisraH pradakSiNAH / jinaM natvopavizyApi so'zRNoddharmadezanAm // 258 // dezanAnte munIn bhrAtRn, putrAn pautrAMzca cakrabhRt / vilokya prollasatpremA cetasyevamacintayat // 259 // bandhUn vinA bhujyamAnA, bhogA rogopamA mama / tadAttarAjyadAnena punaH saMtoSayAmi tAn // 260 // iti nizcitya bharato nijAn bhrAtRnnimantrayan / niSiddha: svAminA tasthau, stambhayantritadantivat // 261 / / yadamI munayaH zAntAH kSAntA dAntA gataspRhAH / kiM te rAjyena kurvanti, siddhisAmrAjyalipsavaH // 262 // iti zrutvA tatazcakrI bhojyAdi madupAhRtam / prANadhArAya bhokSyante'mI yatAzcintayannidam // 263 // zakaTAnAM paJcazatIM bhRtvA bhojyai rasottaraiH / AnAyya pUrvavatsAdhUn bhrAtRn bhaktyA nyamantrayat // 264 // yugmam // tadAha bhagavAn rAjan! rAjapiNDaM na kalpate / bhoktuM munijanasyeti zrutvA khedamagAnnRpaH // 265 // For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ 111 saptakSetrIdAnaviSaye zrIbharatacakrikathA adhanyAnAM ziroratnamahameva mahItale / yasyAnnamAtramapi nopakaroti mahAtmanAm // 266 // evaM viSAdavidhuraM bharataM vIkSya vAsavaH / praNAmapUrvamaprAkSId bhagavantamavagrahAn // 267 // prabhuH prAhAvagrahAH syuH paJcadhA vibudhAdhipa! / zakracakrinRpAgArisAdhusaMbandhabhedataH // 268 // eteSvadbhutapuNyeSu bAdhyante pUrva uttaraiH / / ityukte svAminA zakraH kRtAJjalipuTo jagau // 269 // lokAH dakSiNe nAtha! ye santi yatisattamAH / ahaM tAnanujAnAmi nijAvagrahadAnataH // 270 // ityuktvA virate zakre bharatazcakravartyapi / bharatAvagrahAnujJAM tAtAnte vratinAM dadau // 271 // sadharmacAriNaM zakraM papraccha bharatezvaraH / munimuktairimairbhojyaiH kiM karomi surezvara! // 272 / / so'pyAhottamapAtrebhyo dehIti gadito nRpaH / sAdhUn vihAya kAnyatra pAtrANyevamacintayat // 273 // A jJAtaM santi matpuryAM zramaNopAsakA janAH / atasteSu niyojyaitat sukRtAnyarjayAmyaham // 274 / / zrIyugAdijinaM natvA bharato nagarI gataH / vAsanAvAsitasvAntaH, zrAddhAn bhojyairabhojayat // 275 // tAnuktavAMzca yannityaM bhoktavyaM mama bhojanam / pratiprAtaH sametyaivaM paThanIyaM ca matpuraH // 276 // jito bhavAn vardhate bhIstasmAnmA hana mA hana / prapadyeti tathAcakruH zrAddhAH svAdhyAyatatparAH // 277 // For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ 112 pramadvaro'pi tadvAkye, zravaNAtithitAGgate / so'kSepaM bharato dadhyAvasaMbaddhamidaM hi kim // 278 // huM jJAtaM viSayairjigye, vardhate tata eva bhIH / mA hanyAM prANinastasmAtsAdhu bhoH smArito'smyaham // 279 // itthaM zrAddhAn prakurvANAn bhuJjAnAMzca nRpaukasi / vIkSyApare'pyaudarikA bhUyAMsastaiH sahAmilan // 280 // tadbhojanakRtau zrAntAH sUdA zrIbharataM jaguH / svAmin! satyairasatyairvA zrAddhairudvejitA vayam // 281 // tacchrutvA bharataH zrAddhAnAkArya ca parIkSya ca / kAkiNIrekhayA zuddhazrAddhorastriralAJchayat // 282 // pratiSaNmAsi bhUzakro vratAdyaistAn vimRzya saH I kAkiNInAmaratnenAlAJchayat trirupAsakAn // 283 // jinastutiyati zrAddhasAmAcArInivedakAn / tatsvAdhyAyakRte cakrI vedAnAryAMzcakAra saH // 284 // te mAhanAH kramAdatra vizrutA brAhmaNA iti / kAkiNIratnarekhAzca gatA yajJopavItatAm // 285 // kramAd bharatasantAnabhavAdityayazomukhaiH / rairUpyasUtranirvRttopavItaiste ca lAJchitAH // 286 // vItarAgastutiyati zrAddhadharmapavitritAH / vedAH pazcAdyAjJavalkyAdyairanAryA vinirmitAH // 287 // dAnaM dadAnaH zrAddhebhyo vidadhad jinapUjanam / zrIdAnopadezamAlA (gA. 11) bhuJjAno bhaGgurAn bhogAMzcAnvazAd bharataH prajAm // 288 // yugAdidevamanyedyurAyAtaM sphaTikAcale / nizamya bharato nantuM jagAma saparicchadaH // 289 // For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ 113 saptakSetrIdAnaviSaye zrIbharatacakrikathA jinaM natvAdbhutAmRddhiM prabhorvIkSya kSamAprabhuH / papraccha tvAdRzo'rhanto mAdRzAzcakriNaH kati // 290 // bhaviSyantyavasarpirdhyA tataH prAha prabhunUpa! / ajitaH saMbhavo'bhyagranandanaH sumatirjinaH // 291 / / padmaprabhaH supArzvazca zrImAMzcandraprabhaH prabhuH / suvidhiH zItalaH zreyAn vAsupUjyajinezvaraH // 292 / / vimalo'nantajiddharmaH zAntiH kunthuraro jinaH / zrImalliH suvratanamI zrInemiH pArzvapAragaH // 293 / / zrIvIrazceti vikhyAtAstrayoviMzatitIrthapAH / yathAvadvarNamAnakopetA matsadRzaddhayaH // 294 // paJcabhiH kulakam // sagaro maghavA sanatkumAraH zAntikunthvarAH / subhUmaH padmahariSeNau jayo brahmadattarAT // 295 / / ityekAdaza SaTakhaNDabharatezA bhavatsamAH / bhavitAro'parAMzcArdhacakrayAdIn bhUpate! zRNu // 296 / / tridvipRSThau svayaMbhUzca puruSottamasiMhakau / . zrIpuruSapuNDarIko datto nArAyaNo hariH // 297 // acalo vijayo bhadraH suprabhazca sudarzanaH / Anando nandanaH padmo rAmo viSNudviSastvamI // 298 // azvagrIvastArakazca, merukovadhiropi ca / nizumbhabaliprahlAdalaGkezamagadhezvarAH // 299 // itthaM dazArhA halinastadviSazca navapramAH / bharatArdhe bhaviSyanti zalAkApuruSAstvamI // 300 // iti zrutvA prabhorvANI punarapyAha cakrabhRt / nAtha! ko'pi samAje'sminnarhajjIvo'sti vA navA // 301 // * merako madhuro'pi ca iti pAThaH samIcIno bhAti / tulanA-abhidhAnacintAmaNinAmamAlA / 3699 / For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ 114 zrIdAnopadezamAlA (gA.11) svAmyAha vidyate vatsa! marIcistava nandanaH / tyaktavratastridaNDyAdyo'rdhacakrI potane pure // 302 / / pratyagvidehe mUkAgravidehApuri cakrabhRt / bharate'sminneva bhAvI zrIvIrazcaramo jinaH // 303 // yugmam // ityAkarNya sa utthAya, marIceH savidhaM gataH / bhostridaNDinna te veSaM, na vrataM nArdhacakritAm // 304 / / na cakritvaM ca vande'haM kiMtu yat tvaM jino'ntimaH / bhAvI zrIvIra ityuktvA taM natvA cakrayagAd gRham // 305 / / marIcirapi tacchrutvo/kRtya bhujayAmalam / nRtyannitthamabhASiSTa jineSvAdyaH pitAmahaH // 306 / / cakriSvAdyaH pitAhaM tu vAsudeveSu cakrayapi / jineSu caramazcAho! madIyaM kulamuttamam // 307 // iti madAnnIcairgotraM, baddhaM karma marIcinA / upAya'tAsaMkhyakAlavedyaM garvo hi durvahaH // 308 // anyadA bharatazcakrI zrInAbheyajinezituH / / nirvANasthAnakAbhyarNe'STApadAdrau samAgataH // 309 // zrImadvardhakiratnena caturgavyUtivistaram / krozatrayasamucchrAyaM sarvaratnazilAmayam // 310 // nijazriyAhasadiva svarvimAnaparaMparAm / caityaM siMhaniSadyAkhyaM kArayAmAsa cakrabhRt // 311 // kulakam // sa tadantarnijanijoccatvavarNAGkalakSitAH / caturviMzatidevAnAM mUrtI rAnIryavezayat // 312 / / tadane navanavatibhrAtRmUrtIrakArayat / tAsAM purazca svAM mUrti bharatastadupAsikAm // 313 // For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ saptakSetrIdAnaviSaye zrIbharatacakrikathA tIrtharakSAkRte yantraprayogAstena tenire / daNDena dantakAMzchittvAkAri duHsaro giriH // 314 // mekhalASTakayukto'sau yaccakre cakravarttinA / tato'STApada ityAkhyA jagatyAmasya gIyate // 315 // tanmUrtInAM namaskArasnapanArcanasaMstutIH / / kRtvA pramodavAMzcakrI vinItAnagarImagAt // 316 / / svAminirvANataH pUrvapaJcalakSIM vyatIyuSIm / nAjJAsId bharato bhogAbhogayogaiH surendravat // 317 / / ekadA vihitasnAnaH kRtazrIkhaNDalepanaH / dhUpadhUpitavAsAMsi saMvasAno mRdUni saH // 318 // maulau maulimalaM bibhrat karNayormaNikuNDale / graiveyakamadhigrIvaM tAraM hAramura:sthale // 319 / / bAhubhUSAyugaM bAhvoH karayorvIrakaGkaNAn / aGgalISvaGgalIyAni padozca padabhUSaNe // 320 // catuHSaSTisahasrAntaHpurIbhiH parito vRtaH / vetriNA darzyamAnAdhvA rAjAdarzagRhaM yayau // 321 // caturbhiH klaapkm|| tatra saMkrAntasarvAGgopAGgasya kSitizAsituH / aGgalIyakamaGgalyA ekasyA apatad bhuvi // 322 // vApImiva gatAmbhojAM bhraSTapatrAM latAmiva / aGgalImaGgalIyena vinApazyatsa niSprabhAm // 323 // kimityeSAGgalI zobhArahiteti vicintayan / apazyatkAzyapIpIThe'GgulIyaM patitaM nRpaH // 324 // niHzrIkANi kimaGgAnyanyAnyapyAbharaNairvinA / iti moktumalaGkArAn sarvAnapyupacakrame // 325 / / * idaM caraNaM sarvapratiSu saptAkSarIyameva dRzyate / For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ 116 zrIdAnopadezamAlA (gA. 11) kramAdvimuktasarvAGgavibhUSaNagaNAM tanUm / niHzrIkAM bharato'drAkSId divA zazikalAmiva // 326 // acintayacca dhigaho vapuSo bhUSaNaiH prabhAm / tasmAdasminnasAre'Gge ko rajyati vivekavAn // 327 // saptadhAtumayasyAsya, sabAhyAbhyantarAzuceH / dehasya cintyamAnaM hi na hAri kimapIkSyate // 328 // amuSyAGgasya saMsargAccandanAdivilepanam / kSaNAnmalinatAmeti maSImelAdivodakam // 329 // dhanyAste bAndhavA bhogAn rogAniva vihAya yaiH I nirapekSatayAGgasya tepe siddhiphalaM tapaH // 330 // mayA tu bhogAtRptena pramAdenAtidurlabham / cintAratnamiva prAptaM naratvaM hAritaM hahA // 331 // itthaM vicintayan samyagapUrvakaraNakramAt / kSapaka zreNimArUDhaH zukladhyAnaparAyaNaH // 332 // ghAtikarmakSayAt prApa kevalaM bharatezvaraH / prakAzaM vAsarAdhIzaH parjanyApagamAdiva // 333 // yugmam // athAsanaprakampena, dattAvadhirRbhuprabhuH / cakriNaH kevalajJAnotsavaM kartumupAgamat // 334 // RbhuprabhuH-devendraH / Uce carSabhaputratvAtkevalitvAcca yadyapi / namasyo'si tathApi tvaM dravyaliGgamalaGkuru // 335 // tataH zrIbharato bAhubalivat paJcamuSTikam / locaM cakAra pravrajyAsUcakaM klezamocakam // 336 // tadA zAsanadevyAzUpakRtiM samupAhRtAm / rajohRtiprabhRtikIM jagrAha bharato jinaH // 337 // For Personal & Private Use Only Page #144 -------------------------------------------------------------------------- ________________ satpAtradAnaphalam 117 bharataM munimAnamya bhAvabhAvitacetasA / kevalajJAnamahimA cakre zakreNa sAdaram // 338 // nRpANAM dazasAhasrI bharatAnupadaM vratam / jagrAha tAdRzo bhartuH sevA kiM no sukhAvahA // 339 // zakro'pi cakriNaH putraM zrIAdityayazobhidham / sthApayitvA pitU rAjye svayaM svaM tridivaM yayau // 340 // tato dezeSu sarveSu rAjarSiviharaMzciram / dezanAmRtasekenodalAsayadilAvanIm // 341 / / kevalajJAnasamayAt pUrvalakSe vyatIyuSi / aSTApadagiriM prApa zrImAn bharatakevalI // 342 // tatra mAsikabhaktena, zazAGke zravaNasthite / kSINakarmA yatiyuto bharataH zivamAsadat // 343 // itthaM yathA bharatacakradhareNa saptakSetreSu vittavarabIjamanindyamuptam // bhavyaistathaiva vapanIyamidaM hi teSu, syuryena nirvRtiphalAni karasthitAni // 344 // (vasantatilakA) * // iti zrIrudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSya-zrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau saptakSetrIdAnaviSaye zrIbharatacakrikathA samAptA // saptakSetrIdAnavaiSayikaM zrIbharatezvaradRSTAntamuktvaihikaM dAnaphalamAhaihaloe dANAo lahaMti bhavvA suhaM ca sohaggaM / jasapasaraM sasisarisaM rajjaM cauraMgabalakaliyaM // 12 // ___ vyAkhyA- ihaloke'smin bhave, bhavyA-vivekino, dAnAt - satpAtradAnAt, sukhaM-kalatraputramitrebhyaH saMjAtaM sAtam, saubhAgyaM-sarvajanapriyatvam, yazaHprasaraM-kIrtipUram, zazisadRzaM-sudhAkarasahodaram, rAjyaM-prAjyagrAmAkaranagarakarbaTamaDambadroNAdyAdhipatyam, caturaGgabalakalitaM For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ 118 zrIdAnopadezamAlA (gA. 15) kari turaga-ratha-padAtisahitam, labhante - prApnuvanti / caH - samuccaye, yataH pAtradAnAdiha tatkiM yanna syAt / uktaM catatkimapi vastujAtaM na dRzyate zrUyate'thavA jagati / satpAtradAnamAhAtmyataH satAM yanna saMbhavati // 1 // iti gAthArthaH // aihikaM satpAtradAnaphalamuktvA pAralaukikaM satpAtradAnaphalamAhaparaloe suraramaNIsaMbhogasuhANi aNuhaveUNa / dANaparA paripAliya caraNaM sAhiMti siddhipahaM // 13 // vyAkhyA-dAnaparAH-dAnapravaNAH, paraloke devaloke, suraramaNIsaMbhogasukhAni-devAGganAsuratasaukhyAni, anubhUya - bhuktvA, tato narabhave'vatIrya caraNaM cAritram, paripAlya - samyagArAdhya, siddhipathaMmuktimArgam, sAdhayanti - svakaratalazayAlutAM prApayantIti gAthArthaH // dAnadAtRRNAmutkarSaM prakhyApayannAha je mANaduddharamaNA kassa vi sIsaM NiyaM Na maM / te vi hu dANaparANaM cADuyavayaNANi bhAsaMti // 14 // - - vyAkhyA - ye puruSA mAnadurdharamanaso'haGkArodriktacittAH kasyApi nijaM - svakIyam, zIrSaM - mUrdhAnam, na nAmayanti manAgapi nAvanatIkurvanti, te'pi narAH khu- nizcitam dAnaparANAM dAnazauNDAnAm, cATukavacanAnitatkulAdiguNavyAvarNanakhyAni, bhASante - jalpantIti gAthArthaH // adAtRRNAmihaloke'pi lAghavamAha mANaMsiNo vi dhaNasAliNo vi maNuyA maNe sakaruNAvi / avi guNarayaNanihANA, dANeNa viNA tiNasamANA // 15 // vyAkhyA-AstAM tAvacchaThA apitu manasvino'pi -paracittAbhiprAyavedino'pi, dhanazAlino'pi - vaibhavAbhibhUtavaizravaNA api, For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ satpAtradAnadAtRRNAM mahimAkhyAnam 119 manasi-hRdaye, sakaruNA api-kAruNyarasaraJjitA api, guNaratnanidhAnA api-kavitvavaktRtvAdikalAsevadhayo'pi, manujA-manuSyA, dAnena vinA tRNasamAnAstUlatulyA bhavantIti gAthArthaH // sAmAnyato dAnasvarUpamuktvA, satpAtradAnaprabhAvamAvirbhAvayannAhajaha rayaNANaM ciMtArayaNaM kappadumo jaha dumANaM / taha dANANaM pauraM supattadANaM jiNA biMti // 16 // vyAkhyA-yathA ratnAnAM vajra-vaiDUrya-padmarAga-masAragallahaMsagarbha-pulaka-saugandhika-jyotIrasa-aJjanapulaka-rajata-jAtarUpasubhaga-aGka -sphaTika-ariSTa-(candraprabha)jAtIyAnAM SoDazasaMkhyAnAM madhye cintAmaNiH, drumeSu (vRkSeSu AmrAdiSu) kalpadrumaH-surataruH prazasyaH, tathA dAnAnAM madhye, supAtradAnaM pravaraM-pradhAnaM jinAstIrthaMkarA, bruvate-kathayantIti gAthArthaH // satpAtradAnadAtRRNAM mahArghatvamAhake ke kupattajaNadANadAiNo iha na saMti pANigaNA / te puNa viralA patte je NiyavihavaM pauMjaMti // 17 // ____ vyAkhyA-ke ke prANigaNA-lokanikarAH, kupAtrajanadAnadAyino naTabhaTaviTAdinaravitaraNapraguNA na santi-na vidyante'pitu paraHzatA eveti bhAvaH / te punarviralA dvitrA eva ye manuSyA nijavibhavaM pAtre prayuJjate-nivezayantIti // yaduktaMkoTAkoTirihodbhaTAH paTuguNAste koTizo lakSazaH, zrIzAH khyAtijuSaH sahasraguNitAH, zUrAstathoccaiHzatam / vaktAro daza paJca zuddhatapasaH, saptASTakAH paJcaSAH, brahmajJAH zubhapAtradAnarasikA, dvitrAH kalau syurna vA // 1 // iti gAthArthaH // For Personal & Private Use Only Page #147 -------------------------------------------------------------------------- ________________ 120 zrIdAnopadezamAlA (gA.18) dRSTAntagarbhA gAthAM prathayannAha - arajiNavarassa jIvaM jiNadAseNaM parAi bhattIe / paramanneNaM pArAviUNa pattAI sukkhAiM // 18 // ___ vyAkhyA- arajinavarasyASTAdazatIrthaMkarasya, jIvaM-caraNadhAriNam, jinadAsena parayA-prakRSTayA, bhaktyA-AdareNa, paramAnnena-kSIreyyA, pArayitvA-pAraNaM kArayitvA, saukhyAni-narasurasaMbhavAni sukhAni, prAptAni-labdhAnIti gAthArthaH // bhAvArthaH kathAnakAdavaseyastaccedam , jambUvRkSAGkite dvIpe prAgvidehavibhUSaNam / puraM ratnapuraM nAma puMratnairasti bhAsuram // 1 // yatra nIlamaNIdhAmatuGgazRGgAgrabhUmiSu / kSipanti vadanaM dUrvAbhrAntyA ravituraGgamAH // 2 // tatra zrIjinadAsAkhyaH zreSThI zreSThaguNolbaNaH / vAsarAn bhAsurAMzcakre zrIjinezvarapUjayA // 3 // gAmbhIryaudAryadhairyAdiguNazrIbhiH svato'dhikam / yaM matvA zrIpatiH zrIyuk hINoccaiH koNamAzritaH // 4 // bhaviSyadaratIrthezajIvo munivaro'nyadA / caturmAsopavAsAnte, jinadAsagRhe'vizat // 5 // zreSThI tamAgataM dRSTvA kalpadrumiva jaGgamam / utthAyAnanditasvAnto bhaktyAnamaduvAca ca // 6 // prabho! prabhUtasaMbhUtakSaireyyA dAnato mayi / kRpAM kuru yataH santaH prArthitArthaprasAdhakAH // 7 // doSairaduSTAM kSaireyIM tena dattAmupAdade / mumukSurmokSapadmAkSIsaMgame dUtikAmiva // 8 // tato munivaro'nyatra, gatvA pAraNakaM vyadhAt / tena puNyena ca zreSThI, brahmaloke suro'bhavat // 9 // For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ 121 paramAnnadAnaviSaye zrIjinadAsazreSThikathA tatrAnubhUya bhUyAMsi, saukhyAni sa tatazcyutaH / jambUdvIpasyairavate, kAmpIlye zreSThibhUrabhUt // 10 // sa tatra sukRtaM kRtvA, mRtvA saukhyAcyute'cyute / devaloke samRddhyAbhUcchakrasAmAnikaH suraH // 11 // tatazcyutastAmaliptyAM, puryAmRSabhadattabhUH / vIrabhadro'jani yuvA, yuvatIjanaraJjanaH // 12 // ekadA samaye sArtharacanAM viracayya saH / zreSThI RSabhadatto'gAt padminIkhaNDapattanam // 13 // sadA kalAvadAsevyo, durgAdhIzaH prasiddhimAn / zrIIzAna ivezAnacandrastatrAsti bhUpatiH // 14 // zreSThI sAgaradatto'pi tasmin vasati sAtavAn / yasyarddhiM vIkSya bhASante nirdhanaM dhanadaM janAH // 15 // yathArthanAmikAsyAsti priyA jinamatiH priyA / zIlasUryodayAdyasyA, nirdoSamabhavajagat // 16 // tayoH sutA catuHSaSTikalAkauzalazAlinI / lAvaNyapuNyatAruNyA, dvidhApi priyadarzanA // 17 // zreSThI RSabhadattAkhyaH kurvan paNyasya vikrayam / haTTe sAgaradattasya samiyAyAnyadA mudA // 18 // tayoH parasparaM prItirajaniSTa viziSTayoH / yAminIkAminIkAntakairavArAmayoriva // 19 // sAgarastamabhASiSTa prasadya mama mandiram / nijAgamanakarpUrapUraistvamadhivAsaya // 20 // RSabheNApi tadvAkyamamandAnandasundaram / nizamya tattathA mene svabhAvo'yaM yataH satAm // 21 // For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ 122 zrIdAnopadezamAlA (gA.18) sa tatra bhojanaM kurvannAdareNa rasottaram / ciraM vilokayAmAsa tatputrI priyadarzanAm // 22 // kasyeyaM tanayAstIti RSabhoktA sa sAgaraH / prAhaiSA me sutA zreSThin! pRcchyate kena hetunA // 23 // ato RSabhadattAkhya Acakhyau zreSThipuGgavam / mamAsti tanayo vIrabhadro bhadrAkRtiH kRtI // 24 // jayan jayantaM rUpeNa kalAbhiH zarvarIzvaram / vAcA vAcaspatiM vINAvAdanena ca nAradam // 25 // guTikAnAM prayogeNa kAmarUpAbhidhAmaram / AzcaryacaryayA ceto na raJjayati kasya saH // 26 // yugmm|| gaveSayannapi kvApi nApnuyAM tadguNocitAm / kanyAM dhanyAmidAnIM tu tadyogyeyaM vilokitA // 27 // sAgaro'pyavadatkvApi varo nAptaH sutocitaH / ata stAdanayoryogo, gaurIzaGkarayoriva // 28 // RSabho'pi vadhUprAptyA tuSTo gatvA nijAM purIm / janyayAtrAyutaM vIrabhadraM tatrAnayatpure // 29 // sAgaro'pi varaM vIkSya sAkSAdeva divaspatim / harSAtprAvezayatpuryAM mahotsavapuraHsaram // 30 // pANigrahaH zubhe lagne maGgaladhvanipUrvakam / saMjajJe vIrabhadrasya, priyadarzanayA samam // 31 // hiraNyaratnavastrAdyaiH satkRtya kRtinAM varam / varaM sa preSayAmAsa svAM purIM zreSThI sAgaraH // 32 // so'pi svapattanaM gatvA kalAraJjitasajjanaH / ramamANastayA sArdhaM ninAya divasAn bahUn // 33 // For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ 123 paramAnnadAnaviSaye zrIjinadAsazreSThikathA ekadA vIrabhadro'yaM cintayAJcakavAniti / kimamUbhiH kalAbhirme guptAbhirgurubhItitaH // 34 // tadullAsavilAsAya, yAmi dezAntaraM param / guNAguNavibhAgo hi, tahate nopasarpati // 35 // uktaM cajo Na Niyai paribhamiuM mahivalayamaNegakougAiNNaM / so kUvadaduro iva sArAsAraM Na yANei // 36 // zreSThisUryAminIyAmayAmale'tha vyatIyuSi / chekoktiraJjanApUrvaM sa reme priyadarzanAm // 37 // prasuptAM suratazrAntAM vIrabhadro'vagatya tAm / jagAma dhAmataH svIyAtpatatrI paJjarAdiva // 38 // prAtaH patimapazyantI zuSyantI virahoSmaNA / sIteva rAmasaMtyaktA ruroda priyadarzanA // 39 // sApRcchaya sutaduHkhena duHkhitau zvazurau tataH / pitRvezmanyagAd yasmAtkulastrINAmiyaM sthitiH // 40 // so'pi gehAdvinirgatya guTikAyAH prayogataH / rUpavarNaparAvRttiM kRtvA naTa ivAtmanaH // 41 // kalAkalApavyApenAnandayanninduvannarAn / puragrAmAdiSu bhrAmyannirbhIko dhIravIravat // 42 // siMhaladvIpamAsAdya yayau ratnapuraM varam / guNaratnAkarakSmApaguNaratnAkarolbaNam // 43 // kulakam // tatra bhramannasau zaGkhazreSThino guNazAlinaH / haTTe nyaSIdatpRSTazca tena bhadrAgatiH kutaH? // 44 // vIrabhadro'vadattAta! tAmaliptIpurAdaham / . pitrA ruSitvA niryAtaH paryaTannatra cAgataH // 45 // // 40 // For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ 124 zaGkho babhANa he vatsa ! na suSThu bhavatA kRtam / yato hiteSu pUjyeSu roSAvezau na zasyete // 46 // uktaM caguravastADayanto'pi bhavanti hitahetavaH / ghanAhatAnAM drammANAM bhavatyakSarasaMkramaH // 47 // anuziSyeti taM gehe nItvAcchAdanabhojanaiH / satkRtya kRtyavedI, so'vAdItpremArdrayA girA // 48 // vatsa ! svacchamate ! vatsAbhAvenAtyantaduHkhitam / tvaM mAM putravatAM dhuryaM kuru madgRhavAsataH // 49 // kRtArthaya zriyo bhogairbhaja zrImatsu dhuryatAm / dehi dAnAni dInebhyo yazazca samupArjaya // 50 // so'kRtrimaikamAdhuryAM tasya vANIM sudhAmiva / nipIya vinayAnamro, yojitAJjalirabravIt // 51 // tAta ! pramANamityuktvA, sa zaGkhazreSThivezmani / vasannAnAvinodena, raJjayAmAsa nAgarAn // 52 // vIrabhadro'nyadopAttatAmbUlAM bhUSaNolbaNAm / dRSTvA vinayavatyAkhyAmAkhyacchaGkhasya nandinIm // 53 // svasaH ! kva gamane vAJchA, tavetthaM tena bhASitA / sA prAhAtra pure bhrAtaH !, zrIratnAkarabhUpatiH // 54 // tasyAsti paramAbhISTA, tanayA vinayAnvitA / anaGgasundarI rUpanirjitAnaGgasundarI // 55 // puruSadveSazAlinyAstasyAH pArzve nirantaram / prayAmyahaM yataH sA me, dvitIyamiva jIvitam // 56 // kalAsu kAsu naipuNyaM zrayate te sakhI svasaH ! / ityuktA vIrabhadreNa, vINAdyairiti sAbhyadhAt // 57 // zrIdAnopadezamAlA (gA. 18) , For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ 125 paramAnnadAnaviSaye zrIjinadAsazreSThikathA yadyevaM tarhi he yAme! yAminIkAmukAnanAm / anaGgasundarIM draSTuM, cittamutkaNThate mama // 58 // he yAme ! -he bhagini ! / vihasya sAha he bandho! draSTavyA sA kathaM tvayA / pravezaM yatra bAlo'pi, nApnotyanyasya kA kathA // 59 // so'pyUce bhagni! strIrUpaM, kRtvAyAmi tvayA samam / yadyevaM kuruSe tattvamehItyuktaH sa tatkSaNAt // 60 // nArIbhUtastayA tatra ninye'thAnaGgasundarI / tAM prAha sakhi! kaiSeti, pRSTA sovAca matsvasA // 61 // yugmam / / tadA rAjAGgajA vrnnairvicitraishcitrpttttke| likhituM haMsikAM zokamlAnavaktrAM pracakrame // 62 // svakalAM jJApanAyaiSa tAmuvAca viyoginI / haMsyalekhi tvayA tvasyAH kRtaM dRSTyAdi nocitam // 63 // sasmayA nRpateH putrI phalakaM varNakairyutam / tasyai dattvetyavAdIttvaM samAlikha marAlikAm // 64 // vIrabhadrastathAvasthAM likhitvA haMsikAM tataH / tasyai pradarzayAmAsa sApi tAM vIkSya vismitA // 65 // citrakRccitramAlokya bhAvaceSTAbhiradbhutam / nRpAGgajA hastinIva nirmadaivamacintayat // 66 // aho asyA mukhaM mlAnaM himapluSTAravindavat / dRSTirjaladamAleva bahubASpAmbuvarSiNI // 67 // caJcUpuTataTaM mandamandopAttamRNAlakam / adhaH patadivAvanyAM zithilaM galakandalam // 68 // pakSayugmamanutpAtakSamaM taddinajAtavat / cintayeva vihastAyAH padanyAsaH pariskhalan // 69 / / For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ 126 zrIdAnopadezamAlA (gA.18) zUnyAvasthAM ca muSitasarvasvAyA azaMsayam / bravIti virahAvasthAM duHsthAmakathitAmapi // 70 // caturbhiH klaapkm|| tAmupAlabhatAnaGgasundarI kimiti svasaH! / cintAmaNIva saMsthApya nAnIteyaM madantike // 71 // atrAntare'vadadvIrabhadro nAstyeva kAraNam / gurUNAM zaGkayA kintu nAnaiSInmAmiha svasA // 72 // bhUpAGgajAha he haje! sadaitavyaM madantike / kiM nAmAste ca te vIrabhadro vIramatItyavak // 73 // bhUyo'pi bhUpabhUrUce zrIzaGkhazreSThinandinIm / anyA api kalAH kAzcit jAnIte bhaginI tava // 74 // sApyAkhyat kSitibhRtputri! saMstavAt jJAsyasi svayam / yataH kastUrikAmodaH zapathaiH kiM pratIyate // 75 // tatkalAkauzalAjjAtapramodA nRpanandinI / / tayA vinayavatyAmA tAM satkRtya vyasarjayat // 76 / / indrajAlikavadvIrabhadraH sahajAmAtmanaH / rUpaM svIkRtya haTTe'gAtkimasAdhyaM kalAvatAm // 77 // zaGkhaH sasnehamAcakhyau vatsa ! kveyacciraM sthitaH / yat kheditastavodantapracchakaiH suhRdAM gaNaiH // 78 // kauTilyatvAduvAcAsau, tAta! lIlAvane'gamam / tannizamya jaharSeSa dhUrteH ko na hi vaJcyate // 79 // punastayaiva rItyAyaM dvitIye'pi dine gataH / dadarza vAdayantIM tAM vipaJcI nRpanandinIm // 80 / / sa vaktraM kuNayannAha, sazalyA vallakI sakhi! / yadamuSyAM manuSyasya kezaH kleza ivAsti kim // 81 // 1. kauTilyavAnu0 v. / For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ paramAnnadAnaviSaye zrIjinadAsa zreSThikathA sa kathaM hi tvayAjJAyi, taduktaH prAha tAM prati / bhavatArabdharAgasya khaNDanAdavajagmuSI // 82 // tataH sakautukA tasyai, tAmadAnnRpakanyakA / so'pyasyai tantrikAmadhyAduddhRtyA'darzayatkacam // 83 // sajjayitvA tato vINAM svaratAnAdisundarAm / sakalaM kalayAJcakre, rAgaM niSkalamapyayam // 84 // anaGgasundarI tasyA, vINAvAdanakauzalam / nizamya hariNIvAsIt kSaNaM vyAmohitAzayA // 85 // cetasyacintayacceti dhigme janmAnayA vinA / hemamudrApi sazrIkA ratnenaiva hi jAyate // 86 // induvad darzayAmAsa kalAH saiSa yathA yathA / jahArAnaGgasundaryA, manastApaM tathA tathA // 87 // vIrabhadro'pi tAM jJAtvA svAnuraktAM nRpAGgajAm / avAdIdekadA zaGkaM taM vRttAntaM rahasyavat // 88 // yadahaM tAta ! vinayavatyA, saha nirantaram / yAmi bhUmipate putryAH, pArzve yuvatirUpabhAk // 89 // tattAta ! bhIrna kartavyA, dhartavyAzca mudo hRdi / na ko'pyapAyo bhavatAM, bhAvI pratyuta gauravaH // 90 // kadAcanApi bhUpo va dAtuM prArthayate sutAm / tadA tadAgrahAdetanmantavyaM vacanaM pitaH ! // 91 // zaGkho'pyuvAca he vatsa ! vidhAtavyaM tathA tvayA / yathA mama tavApi syAt zreyaH kiM bahujalpitaiH // 92 // ekadA saMsadAsIne ratnAkaranarezvare / sabhAsado mudopetA, vArttayanti sma te mithaH // 93 // * vo iti yuktaM bhAti / For Personal & Private Use Only 127 Page #155 -------------------------------------------------------------------------- ________________ 128 zrIdAnopadezamAlA (gA.18) kazcidvaidezikastAmaliptItaH zaGkhavezmani / sameto'sti yuvA so'pi, guNaiH puramaraJjayat // 94 / / na parijJAyate jJAtistasyAkhilakalAnidheH / paraM tadAkRtirvakti niSkalaGkamalaM kulam // 95 // tannizamya vizAmIzo, vimamarza svamAnase / yadeSa yogyo matputryA vivAhAya varo varaH // 96 // yadyeSA puruSadveSavatyamuM vRNute varam / tadA prajAsRjaH sRSTighaTanA syAtpaTIyasI // 97 // tadaikAnte'bravId vIrabhadraH so'naGgasundarIm / bhogAn bhogAnivAtyAkSIrvayasIdRzi kiM sakhi! // 98 / / sApi prAha hale! satyaM bhogAH kasya na vllbhaaH| paraM durApa evaikaH svAnurUpo varaH paraH // 99 // rohiNIva nizAnAthaM, padminIva dinezvaram / lakSmIriva murArAtiM gaurIva vRSavAhanam // 100 / / savitrIva vidhAtAraM revatIvAcyutAgrajam / cellabheyAdbhutaM kAntaM patIyAmi tadA mudA // 101 // yugmam // nocitaM patimadrAkSametAvantamanehasam / ato varaM me kaumAravrataM na kupatirvRtaH // 102 // paraM kadAcicced dhAtA, vidhatte bhavatIM naram / tadA pravarttate ceto, viSayeSvamRteSviva // 103 // vIrabhadro'pi tAmUce, cedevaM syAtkadAcana / tathApi puruSadveSavatI no raMsyase naram // 104 // anaGgasundarI vIramatI provAca he sakhi! / kiM mAM mithyAvacobhaGgyA, vipratArayasi sphuTam // 105 // For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ 129 paramAnnadAnaviSaye zrIjinadAsazreSThikathA yadi satyamidaM tattvaM, nijaM rUpaM pradarzaya / yena tAruNyalAvaNyakalAH syuH saphalA mama // 106 // tayeti gadito vIrabhadro rUpamadarzayat / sApi saMjAtaromAJcA, proce kAntastvameva me // 107 // so'pyUce'taH paraM nAhameSyAmi bhavadantikam / ayaM cArthastvayA prApyaH, svapituH zrutikoTare // 108 // uparudhya yathA zaGkha, sa bhUpaH sAdhyamAvayoH / sAdhayediti jalpitvA, vIrabhadro'gamad gRham // 109 / / anaGgasundarI sadyaH, samAhUya svamAtaram / proce varArthamatyarthaM kheditau pitarau mayA // 110 // adhunA tu varaH zreSThaH, zaGkhazreSThisuto mayA / upalabdho'sti deyAhaM, tasmai guNamahAbdhaye // 111 // svarUpametattAtasya, nivedyaM sa yathA nRpaH / zaGkhamatyarthamabhyarthya, mama kArya prasAdhayet // 112 / / iti tadvAkyamAkarNya, rAjJI pramuditAzayA / sutAyA varalAbhenAvardhayatprANavallabham // 113 // yannAthAnaGgasundaryA, saundaryaudAryadhairyavAn / svayaM parIkSito vIrabhadraH zaGkhAGgabhUrvaraH // 114 // rAjA prAha priye! sAdhu, vatsayA cintito varaH / mayApyAkarNito lokAd guNaratnanidhiH sa tu // 115 / / tato rAjJA samAhUya, zaGkho'saMkhyavaNigvRtaH / kRtapraNatirapyuccAsane'sAvupavezitaH // 116 // sAdaraM medinIjAnirjagAda zreSThipuGgavam / tAmaliptyAH samAyAto, yuvA ko'pyasti te gRhe // 117 // sa cAzrAvi mayA sarvakalAkauzalavAnalam / saubhAgyabhAgyabhaGgIbhiH, kiMkarIkRtamanmathaH // 118 // For Personal & Private Use Only Page #157 -------------------------------------------------------------------------- ________________ 130 zrIdAnopadezamAlA (gA.18) ataH zreSThistadarthaM me, tanayA pratigRhyatAm / saMyogastvanayoryogyo, gaGgAsAgarayoriva // 119 / / jagau jagadvibhuM zaGkhastvaM svAmI sevakastvaham / ato yukto na saMbandhaH, sa ca bhAtyeva tulyayoH // 120 // mahIzaH prAha he zreSThinnIdRgvacanabhaGgibhiH / niSedhayasi kiM tvaM mAM, sadyaH sAdhyaM ca sAdhaya // 121 / / nRpAjJAmurarIkRtya, kRtyavedI gRhaM gataH / vIrabhadrAya bhUmIndravacanaM sa nyavedayat // 122 / / zubhe dine zubhe lagne, pANigrahamahotsavaH / anaGgasundarIvIrabhadrayorvavRte'dbhutaH // 123 // ratnAkaradharAdhIzastayoryotakaparvaNi / ratnasvarNAMzukagrAmAlaGkArAzvAdikaM dadau // 124 // avardhiSTa tayoH prema, divase divase tathA / yathA nidarzanIbhUtaM, tad gaurIharayorapi // 125 / / upadizyArhataM dharmaM, nisargasvargasiddhidam / sa tAM suzrAvikAM cakre, satsaMgaH kasya no hitaH // 126 // catuSprakAraM zrIsaMghaM, jinendrapratimAmapi / citrayitvA paTe vyaktaM, sa priyAyA adarzayat // 127 // premasthemaparIkSAyai, vIrabhadraH paredyaviH / nAnAvidhavacobhaGgyA , babhASe'naGgasundarIm // 128 // tvAM vihAya priye! nAnyo, vallabho* me tathApi hi / tvAM pRSTvA duHkhinoH pitromilanAya prayAmyaham // 129 // * eSa prayogazcintyaH, nAnyA vallabheti samIcInaM pratibhAti / For Personal & Private Use Only Page #158 -------------------------------------------------------------------------- ________________ paramAnnadAnaviSaye zrIjinadAsa zreSThikathA tAvattvayAtra sthAtavyaM, yAvadAyAmyahaM punaH / na kSaNaM tvAM vinA sthAtA, mAlatImiva SaTpadaH // 130 // sApi mlAnamukhI prAha, prANeza! tava sAdhugIH / zrutiM gatApi yA messUn, bhinatti karapatravat // 131 // vajrAdapi kaThorAsmi yannizamyedRzaM vacaH / eraNDaphalavannAtha ! vidIrNaM hRdayaM na me // 132 // sa bhIta iva tAmUce, priye ! mA kopamudvaha / kelireva kRtaH kintu tvAM vinA yAmi na kvacit // 133 // AzvAsyeti priyAratnaM, ratnAkaranarezvaram / svadezagamanAyAsau, sanirbandhaM vyajijJapat // 134 // yadi zrItAtapAdAnAmAdezaH syAttadAsmyaham / madekaputrayoH pitrormilanAya vrajAmyalam // 135 // tannizamya nRpaH prAghUrNakairvasati no gRham / jJAtveti vyasRjad vIrabhadraM nijasutAnvitam // 136 // yazohasitazaGkhazrIH, zaGkhaM tAtaM sa pUrvavat / vyajijJapadatho tena, visRSTastuSTacetasA // 137 // tato visRjya pUrlokaM, dAnasanmAnapUrvakam / sapriyo vIrabhadro'bdhau potamArohati sma saH // 138 // yathA zarAsanAnmuktaH, zaro yAtyativegataH / tathAbdhilolakalloleritaH poto'calattarAm // 139 // yAvatkiyantamadhvAnaM, vAhanaM samalaGghayat / tAvatkalpAntakAlAbha:, prollalAsa samIraNaH // 140 // vAtena tena saMkSubdho'bdhirlolalaharIkaraiH / vahanaM kandukamiva, samantAdudalAlayat // 141 // , For Personal & Private Use Only 131 Page #159 -------------------------------------------------------------------------- ________________ 132 muhurmuhuH samucchAlyamAno bhrAntvA dinatrayam / potaH patitvA grAvAgrakoTau ghaTa ivAsphuTat // 142 // bhagne pravahaNe puNyayogato'naGgasundarI / tadA tadIyaphalakaM prApa bodhimivAGgabhAk // 143 // lolakallolamAlAbhiH preritA phalake sthitA / ahobhiH paJcabhirlebhe, tIraM tarulatAnvitam // 144 // patimAtRpitRbhrAtRviyogavidhurAzayA / UrmighAtakSudhAtRSArditA tatra mumUrccha sA // 145 // atrAntare bhraman ko'pi, tApasaH sakRpAzayaH / tAM tathAsthAM samutthApya gurvantikamupAnayat // 146 // sudhAmudhAvidhAyinyA so'pyAzramagururgirA / tAM svaputrImivAzvAsya, tApasIbhyaH samArpayat // 147 // zuzrUSyamANA vRddhAbhistApasIbhiraharnizam / zrIdAnopadezamAlA (gA. 18) , tatrasthA susthitA kAlaM, kiyantaM sAtyavAhayat // 48 // nirIkSyAnaGgasundaryA, rUpaM rativijitvaram / vratinAM vratabhaGgAyAtra sthitA mA sma bhUdasau // 149 // iti dhyAtvAzramagururgirA madhurayAha tAm / samIpe'styAzramAdasmAt padminIkhaNDapattanam // 150 // yugalam // tadvatse'smagirA gaccha tApasaiH saha tatra ca / tavAlpenaiva kAlena, bhartuH saGgo bhaviSyati // 151 // itthaM tena samAdiSTA sApi tApasasaMyutA / jagAma padminIkhaNDapattanAsanna bhUmikAm // 152 // na spRzAmo halAkRSTAM bhuvamityabhidhAya te / tAmanujJApya ca svIyaM, tApasA jagmurAzramam // 153 // For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ paramAnnadAnaviSaye zrIjinadAsazreSThikathA nAsmin pure'smatsaMbandhI ko'pItyAkulitAzayA / cikSepa dikSu cakSuH svaM yUthabhraSTA mRgIva sA // 154 // tadA zarIracintAyai, vratinIbhirvibhUSitAm / AgacchantIM suvratAkhyAM, gaNinI sA nyabhAlayat // 155 // patyA paTe likhitvA yA darzitA mama tA imA / vratinya iti nizcitya, suvratAmiyamAnamat // 156 // Uce ca bhagavatyadya, siMhaladvIpasaMsthitAH / jinezvarANAM pratimA madvAkyena namaskuru // 157 // suvratApyavadad bhadre! siMhaladvIpatastava / sukRtaikasahAyinyAH, kimAgamanakAraNam // 158 // susthA satI nijaM sarvaM, vRttaM kathayitAsmyaham / evaM vadantIM tAM sAdhvI ninAya svamupAzrayam // 159 // tatra sAgaradattasya tanayA priyadarzanA / tapodhanA namasyantI, dadarzAnaGgasundarIm // 160 // sAdhvyA suvratayA pRSTA, priyadarzanayA ca sA / AmUlacUlaM svodantaM, kathayAmAsa tatpuraH // 161 // zreSThiputryAtha sA proce, vIrabhadrakalAdikam / saMvadatyakhilaM kintu, tasya'varNo'sti kIdRzaH // 162 // zyAmavarNastayA proce, zreSThiputrI babhANa tAm / varNasyaiva visaMvAdaH sakhi! te jIvitezvare // 163 // suvratApyavadadvatse! tiSThAtra sukRte ratA / / priyadarzanayA dharmabhaginyA saha susthitA // 164 // suvratAvacasA tatra, sthitA sAnaGgasundarI / priyadarzanayA tulyairvAtsalyaizcAtitoSitA // 165 // For Personal & Private Use Only Page #161 -------------------------------------------------------------------------- ________________ 134 zrIdAnopadezamAlA (gA.18) suvratAvratinIpArzve, pAlayantyau satIvratam / sodare iva te prItyA, kurvAte dharmamArhatam // 166 // atha gocaracaryAyAM sAdhvIvrAte gate sati / akasmAtsuvratA' zrauSId dAruNaM ruditadhvanim // 167 // nirgatya gaNinI sArdrahRdayopAzrayAd bahiH / dadarza kAminImekAM, bASpaplAvitabhUtalAm // 168 // babhANa gaNinI bhadre! kAsi tvaM kuta AgatA / / kathamekAkinI kena, hetunA cAtra rodiSi // 169 // sApyAMha tAM namaskRtya mAtarvaitADhyabhUbhRtaH / vidyAdharasutA ratnaprabhAgAmiha sapriyA // 170 // jinArcanacikIH kAnto mAM muktvA snAnahetave / gataH so'dyApi nAyAtastena svAmini! rodimi // 171 // sa mAM vinA priyo naiva, sthAtuM kSaNamapi kSamaH / ciraM jAtaM gatasyAsya, zaGkate tena me manaH // 172 // suvratApyabravId bhadre! bhayaM kuru kuto'pi mA / yAvadAyAti te kAntastAvattiSTha mamAntike // 173 // saMbodhyaivaM gaNinyAsau, nItvA ca sukRtAzrayam / tRtIyA mIlitA sAdharmikIkRtya tayordvayoH // 174 // anyonyaM vArtayantIbhyAM, tAbhyAM pRSTA maNiprabhA / sa kIdRgasti kAntaste, yaM smRtvA sakhi! rodiSi // 175 // sApyAkhyad buddhidAsAkhyaH, sakhyau! gauraH kalAkalaH / siMhaladvIpavAstavyo, madvaraH smarasundaraH // 176 // matpriye saMvadatyevamuvAca priyadarzanA / buddhidAsAbhidhA naiva, na tu siMhalavAsatA // 177 // For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ 135 paramAnnadAnaviSaye zrIjinadAsazreSThikathA anaGgasundarI cAkhyat sakhi! gauratvanAmanI / hitvA matprANanAthe'nyatsarvaM saMgatimaGgati // 178 // taponiyamadevArcAtatparAstadupAzraye / sodarya iva tiSThanti tisrastAH zIlazAlitAH // 179 / / anyadezAnacandrasya sadasIdRgabhUtkathA / yadasmin pattane sAdhvyAH suvratAyA upAzraye // 180 // asti strItritayaM rUpasaMpadrativijitvaram / satIvratasaritsrota:pavitritamahItalam // 181 // yuglm|| AstAmiyaM kathA dUre, yaH kazciccAlayed vrtaat| sa ko'pi bhUtale nAsti, yastA bhASayituM prabhuH // 182 // atrAntare dharAdhIzasabhAmaNDapamaNDanam / / kelipAtraM kalAsatraM, vidyate ko'pi vAmanaH // 183 // tAsAM vyAvarNanaM tAdRg tat zrutvA kUNitAnanaH / kurvannurvImavajJAM sa, kharvo'bhASyata bhUbhujA // 184 // re vAmana! kimetAsAM, caritraM citrakAraNam / avajAnAsi so'pyAha pratijJAM zRNu me prabho! // 185 // cedimA mAmajalpantaM jalpayantyabalA balAt / tadA kalA kalAvatsu, pramANaM me'nyathA na hi // 186 // tadAvajJAparai rAjalokaiH katipayairvRtaH / suvratAvratinIdharmazAlAM prati cacAla saH // 187 // so'zikSayajjanAn sAdhvInamaskArAdanantaram / asmatpuraH kathAM brUhIti praSTavyo'hamAdarAt // 188 // pramANamiti tairukte, vAmanaH sukRtAlayam / gataH zrIsuvratAmukhyA, vratinIrAnamanmudA // 189 // For Personal & Private Use Only Page #163 -------------------------------------------------------------------------- ________________ 136 zrIdAnopadezamAlA (gA.18) velA bhUpAlasevAyAH, kSaNenaiva bhaviSyati / tAvadatraiva tiSThAma, iti nRnAha vAmanaH // 190 // tatropaviSTAste pUrvazikSitAstaM babhASire / kharvazAkha! vadApUrvAM, kathAM kAmapi saMprati // 191 // kharvazAkha! -he vaamn!| so'pyUce tAnahaM vacmi, prAkpuMsAM caritAdbhutAm / kathAM nijAnubhUtaM vA vRttakaM kvAsti vaH spRhA // 192 / / te'pyUcuzcaritaighRSTapRSTaiH kimu cirantanaiH / / kintu tvaM vRttakaM brUhi, yena citrIyate janaH // 193 // tato'sau vAmanaH prAha zrUyatAmasti bhArate / tAmaliptIpurI sarvazrINAmAsthAnamaNDapaH // 194 // tasyAmRSabhadatto'sti, zreSThI vaizramaNopamaH / so'nyadA vyavasAyArthaM, padminIkhaNDamIyivAn // 195 // tatra sAgaradattasya, tanayAM priyadarzanAm / vIrabhadraM nijaM putraM, sa zreSThI paryaNAyayat // 196 // vIrabhadrastayA sAkaM, bhogAnanubabhUva saH / nizIthe chadmanA suptAmudajAgarayacca tAm // 197 / / mAmutpannazirotrtiM mA, khedayezeti sAvadat / kasyAguNena sA te'sti, svAmiMstvaddoSato'jani // 198 // tena svadoSaM pRSTA sA, jagAda priyadarzanA / nAtheksamaye keyaM tava vakroktiyuktitA // 199 / / naivaM bhUyo vidhAteti jalpan so'rIramatpriyAm / suptAM tyaktvAtha tannAthastato dezAntaraM gataH // 20 // atrAntare vAmano'sAvudatiSThatsasaMbhramaH / mamAdhunA rAjasevAkSaNo yAtItyudIrayan // 201 // For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ 137 paramAnnadAnaviSaye zrIjinadAsazreSThikathA taM yAntaM sahasotthAya jagAda priyadarzanA / vada vAmana! deze kva vIrabhadrastato'gamat // 202 // hahA nAhaM parastrIbhiH samaM jalpannijaM kulam / amalaM malinaM kurve sa tAmevamavocata // 203 // sA prAha yuktamevaitat kulInAnAM bhavAdRzAm / paraM paraprArthanAyA, bhaGga santo na kurvate // 204 // bhadre! tvadAgrahAt prAtarvaktAsmyuktveti so'gamat / tasya vArtAM ca bhUbhartA zrutvAjani savismayaH // 205 // vAmano'hni dvitIye'pi tathaiva tadupAzrayam / sametya puratastAsAM, vIrabhadrakathAM jagau // 206 // guTikAyAH prayogeNa, zyAmaM rUpaM vidhAya saH / kalAH prakaTayan svasya, grAmAd grAmaM purAt puram // 207 // paryaTan siMhaladvIpe puraM ratnapuraM gataH / puputrIyiSatA zaGkha zreSThinA sthApito gRhe // 208 // yugmam // nAgarAn vismayasmerAn kurvanvividhakautukaiH / samaM vinayavatyAsau, vanitAveSadhArakaH // 209 // antapuraM gato'naGgasundarIM rAjanandinIm / vINAkalAnuraktAM tAM pitrA dattAmudUDhavAn // 210 // yugalam // anyadA sapriyasyAsya, tAmaliptI yiyAsataH / samudre vahanaM bhagnaM, hastaprasrastakumbhavat // 211 // atikrAmati bhUzakrasevAyAH samayo mama / iti procya sa uttiSThannUce nRpatanUjayA // 212 // zrutapUrvamidaM sarvaM, nikharvAkhyAhi so'dhunA / kvAste prAtaH pravaktAsmItyuktvA so'gAnnRpAntikam // 213 // For Personal & Private Use Only Page #165 -------------------------------------------------------------------------- ________________ 138 zrIdAnopadezamAlA (gA.18) susaMcaravarajJAtavRttAntena mahIbhujA / prazaMsitastRtIye'pi, dine tatra sa IyivAn // 214 // zreSThisUrAjaputrIbhyAM pRSTaH sa spaSTamAlapat / sa vArDoM vahane bhagne daivAtphalakamAsadat // 215 / / saptame'hni tathAvasthaM, vilokya rativallabhaH / vidyAdharamahArAjo, vaitADhyAdrau ninAya tam // 216 // sa putrIkRtya taM patnyai madanAyai mudA dadau / sApi nirbharayA prItyA, pupoSa prativAsaram // 217 // vArdheruddhAravelAyAM sa zyAmatvavidhAyinIm / niSkAsya guTikAmAsyAd gauraM rUpamupAdade // 218 // vIrabhadro vasaMstatra buddhidAsAbhidhAM nijAm / prajAsu prathayAmAsa kalAH, pratipadinduvat // 219 // pRSTaH pitRbhyAM so'vAdIt sarvaM caritamAtmanaH / apRcchacca tadA tAta! tAdRkkaSTAdarakSiSi // 220 // paraM na vedmi sA kvAsti, matpriyAnaGgasundarI / iti vijJapta AbhoginyA tAM jJAtvAha khecaraH // 221 / / vatsa! svacchamate'traiva padminIkhaNDapattane / suvratAyAstapasvinyAH sukRtAzrayasaMsthitA // 222 // bhavatA hi purodUDhapriyadarzanayA samam / kSemeNAsti tavAnaGgasundarI jIvitezvarI // 223 // kalatrakuzalodantaM, nizamya rativallabhAt / prItyollalAsa sa zrImAnabdhirindUdayAdiva // 224 // kanyAM vegavatIjAtAM, surUpAM rativallabhaH / ratnaprabhAbhidhAM buddhidAsaM taM paryaNINayat // 225 // For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ 139 paramAnnadAnaviSaye zrIjinadAsazreSThikathA samaM sa ratnaprabhayA, bhogAnanubhavaMzciram / apazyadekadA vidyAdharAn saMbhUya gacchataH // 226 // kvAmI javena yAntIti, tena priyatamoditA / sAhAtraiva girau nantuM, pratimAH zAzvatArhatAm // 227 // tatra kautUhalekSArthaM yAmo vayamapi priye! / ityuktvA buddhidAso'drimAruroha tayA samam // 228 // tatra zAzvatabimbAni, buddhidAso mudA'namat / ratnaprabhApi bhAvena, tatpuro nRtyamAtanot // 229 // so'jAnAna iva prAha priye! siMhalavAsinA / sugatAnugatenedRg devo naikSi kvacinmayA // 230 // tadbhAvavedinI ratnaprabhA prAha priyaM prati / svAminneSa catuHSaSTisurendrairvanditakramaH // 231 / / prasphuratkevalajJAnalokAlokaprakAzakaH / saMsArasAgarottAratarI devo jinezvaraH // 232 // yugmam // rAgadveSapramAdAdidUSitaistairupAsitaiH / sugatAdyairbhaveyuH kiM, zAzvatyaH zarmasampadaH // 233 // ye'muM devaM sadA doSai, rahitaM sahitaM guNaiH / sevante tAn svayaM muktivanitA vRNutetamAm // 234 // so'pi prAha priye! sAdhUpadezo me tvayA dade / ataH paraM mamApyeSa eva devaH sadA mude // 235 // parasparaM rasollAsAd gaGgAsAgarayoriva / tayoH prItijuSobhUyAn kAlaH kSaNamivAgamat // 236 // buddhidAso'nyadAvAdIt, priye ! dakSiNabhArate / pattane padminIkhaNDe, prayAvo vandituM jinAn // 237 // For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ 140 zrIdAnopadezamAlA (gA.18) tayApyaGgIkRte tau ca nabhasyutpatya vidyayA / suvratAvratinIdharmazAlAdvAre samIyatuH // 238 // tatra sthitvA kSaNaM buddhidAso bhAryAmabhASata / yAvatsnAtvAhamAyAmi tAvatstheyamiha tvayA // 239 // tatsvarUpanirIkSAyai gatvA kiyadilAtalam / pracchannIbhUya tasthau so'JjanasiddhapumAniva // 240 // gaNinyA rudatI patyurviyogena prabodhya tAm / nItAM svopAzraye matvA kutukI kvApi so'gamat // 241 / / bhUpo'dhunA sabhAsIno bhaviteti nigadya saH / utthitastAbhirUce ca bhadra! kvAsti sa saMprati // 242 // zvaH sametya pravakSyAmItyuktvAgAtsa nRpAntikam / rAjApi sacamatkAraH saccakAroccakaistakam // 243 / / asmAkamekaH kAnto'sti, triveNIsaMgatIrthavat / iti tisro'pi tA jJAtvA, bibharAJcakrire mudaH // 244 // asminnavasare zrImAn, zrIaraH paramezvaraH / / viharan padminIkhaNDapurakhaNDamamaNDayat // 245 // prAkAratritayopetaM, prAtIhAryavirAjitam / nirmame nirmamezasya, tridazairdezanAsadaH // 246 // tatra siMhAsanAsInaH zrIaraH paramezvaraH / " IzAnacandrarAjendrAdyagre vyAkhyAnamAtanot // 247 / / tatra sAgaradattAkhyaH, zreSThI taM parameSThinam / namaskartuM samAyAtaM, kharvazAkhaM vyalokayat // 248 // vyAkhyAnAdvirate nAthe, kumbho gaNadharAgraNIH / dideza dezanAM klezanAzinI zarmadezinIm // 249 // For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ 141 paramAnnadAnaviSaye zrIjinadAsazreSThikathA vyAkhyAnte'vasaraM prApya, zreSThI sAgaradattakaH / praNatya mastakanyastahastaH kumbhaM vyajijJapat // 250 // bhagavannekadAzrauSamiti yatte sutApatiH / suptAM prANapriyAM hitvA, kvApi dezAntare gataH // 251 / / tadA jAtajvara iva duHkhamanvabhavaM mahat / tataH putrIM samAnAyyAsthApayaM nijavezmani // 252 // so'dhunA mama jAmAtA, vIrabhadraH kva vidyte| iti prasadya sadyastvaM, svAminnAkhyAhi matpuraH // 253 / / atha kumbho'bravIccheSThinniviSTo yastvadantike / vAmano dRzyate so'yaM, jAmAtA bhavataH sphuTam // 254 // svAmin ! kimityayaM kharvabhAvaM bheje gururjagau / zreSThin! svadayitAzIlaparIkSAyAH kRte kRtI // 255 // vAmano'pi nizamyaivaM, svacetasi cmtkRtH| bhaktiyuktyA namaskRtya, kumbhaM gaNadharaM jagau // 256 // bhagavannevamevaitatpUjyapAdaiya'gAdi yat / yadvA jJAnena vijJAte kiM syAdvastuni saMzayaH // 257 // tato gaNadharaM natvA zreSThI sAgaradattakaH / / vAmanaM sahakRtvAgAt, suvratAyA upAzrayam // 258 // taM vAmanamathAyAtaM, tAstisro'pi pativratAH / parivaThaH priyodantavaktA kasya na hi priyaH // 259 / / zreSThI jagAda he vatsAstisRNAM vo hyayaM patiH / kathaM tAteti pRSTastatsvarUpaM sarvamAha saH // 260 / / vAmano'pi nijAdAsyAniSkAzya guTikAM laghu / kharvatAmamucadyasmAtkimasAdhyaM kalAvatAm // 261 // pUrvaM tAdRgvidho'naGgasundaryA yAdRgIkSitaH / pazcAtsvAbhAvikaM gauraM, rUpaM svIkRtavAnayam // 262 / / For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ 142 zrIdAnopadezamAlA (gA.18) tisro'pi hi nijaM kAntamabhrAntamavagatya tAH / astokazokazaGkAyAH, praviterurjalAJjalim // 263 / / gaNinI suvratApIdRk svarUpaM vinirUpya tam / jagAda kimidaM so'pi tAM natveti vyajijJapat // 264 / / bhagavatyakhilaM hyetad dezAntaradidRkSayA / niramAyi mayA samyak nAnyatkimapi kAraNam // 265 // suvratA prAha he bhadra! vIrabhadra! tvayA purA / kimapyapUrvaM sukRtaM, kRtaM tena tava zriyaH // 266 // tadetasya parijJAnahetave'raM jinezvaram / gatvA saMprati pRcchAmaH, kathayiSyati sa prabhuH // 267 // tataH sA suvratAsAdhvI, zreSThI sAgaradattakaH / vIrabhadro'pi kAntAyuk jagmurjinavarAntikam // 268 // aranAthaM namaskRtya, suvratA prAha he prbho!| purA janmani kiM vIrabhadreNa sukRtaM kRtam // 269 / / prabhuH prAha bhavAdasmAttRtIye janmani sphuTam / jinadAsabhave'nenAsmyarhanmAsikapAraNe // 270 / / pravardhamAnabhAvena, paramAnnena pAritaH / / tenAsya vIrabhadrasya, jajJire bhogasaMpadaH // 271 // yugmam // tacchrutvA vIrabhadro'pi, jAtajAtismRtirnijAn / / prAgbhavAnasmarad vindhyAcalArAmAniva dvipaH // 272 / / vIrabhadraH prabhuM natvA, jJAtadAnaphalodayaH / / samaM sAgaradattena priyAyug gRhamAgataH // 273 / / zreSThI sAgaradatto'pi, vIrabhadraM priyAnvitam / saccakAra yataH putrIpatiH satkAramarhati // 274 // For Personal & Private Use Only Page #170 -------------------------------------------------------------------------- ________________ 143 paramAnnadAnaviSaye zrIjinadAsazreSThikathA anyadA tamanujJApya vIrabhadraH priyAnvitaH / svapitromilanAyAgAttAmaliptI mahApurIm // 275 // pitrormanorathamayaM paripUrya tatra, saMpUjya dAnavidhinA jinasAdhusaMghAn / vaitADhyabhUdharavare gamanaM vidhAya saddharmabuddhiragamaddivi vIrabhadraH // 276 // (vasantatilakA) iti pAtreSu yathA kRtavAn dAnavidhiM jinadAsaH / bhavyAstaM vidadhIta tathA yena bhavecchivavAsaH // 277 // iti rudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau paramAnnadAnaviSaye zrIjinadAsazreSThidRSTAntaH smaaptH|| zrIaraparamezvarajIvaniyuktaparamAnnadAnavaiSayikaM zrIjinadAsazreSThidRSTAntamuktvA punastadeva dAnaM dIyamAnaM kayA yuktyA saphalaM syAdityAhataM cittavittapattANa, bheyao jAyae mahAsahalaM / eyaM tiveNisaMgamatitthaM samae pavittayaraM // 19 // vyAkhyA-taddAnaM cittavittapAtrANAM bhedato mahAsaphalaM jAyata ityrthH| yata etatriveNIsaGgamatIrthaM pavitrakaraM yathA kila loke mandAkinI-yamunA-sarasvatIsrota:saMgatirUpaM triveNIsaMgamatIrthamanantabhavajanita-pAtakasaMghAtasaMghAtanatvena pAvanAtmakamiti gAthArthaH / / Adau tAvaccittasvarUpaM prarUpayannAhate dhannA sakayatthA tesiM sahalaM ca mANusaM jammaM / saMpicchiUNa muNiNo jesiM cittaM samullasai // 20 // vyAkhyA-te prANino dhanyAH-puNyAtmakA ata eva satkRtArthAH kRtakRtyAsteSAM ca mAnuSaM janma saphalaM-phalegrahi, yeSAM cittaM munIn For Personal & Private Use Only Page #171 -------------------------------------------------------------------------- ________________ 144 zrIdAnopadezamAlA (gA.24) saMprekSya samullasati dhanyo'haM kRtapuNyo'hamityuccAvacamanorathazreNinizreNizikharAdhirUDhaM syAditi gAthArthaH / / atha vittasvarUpamAha - jaM uttamasaMgaNaM samajjiyaM vajjiyaM ca kavaDeNaM / taM pattadANajuggaM vittaM saMjAyai pavittaM // 21 // vyAkhyA-yaduttamasaMgena-pradhAnapuruSasaMbandhena, arjitam-upArjitam, yacca pApijanasaMgatyAgArjitaM syAttatsuvihitadAnayogyam , na grhittvaat| uktaM ca - khasa-tAiya-sabara-puliMdiyANa saMgeNa jaM viDhattaM tu / taNNa dhaNaM dhammaTThANa, kappae jaM suvihiyANaM // 1 // tathA kapaTena kUTatulA-kUTamAna-caurya-nyAsApahArAdinA varjitaM rahitaM syAt, tadvittamazana-pAna-khAdima-svAdima-vastra-pAtra-kambalazayyA-saMstArakAdivasturUpaM pAtradAnayogyaM suvihitajanavitaraNocitaM pavitraM dAturgrahIturapyanantapAtakaghaTAvighaTanatvena nairmalyakRd bhavatIti gAthArthaH / / idAnIM gAthASaTkena satpAtraguNazlAghAM prakhyApayannAhapaMcamahavvayakaliyaM akkhaliyaM NANadaMsaNacaritte / aTThamayavippamukkaM jiyadusahaparIsahasamUhaM // 22 // jiyakohaM jiyamANaM jiyamAyaM tahaya ceva jiyalohaM / jiyakAmaM jiyamohaM jiyaNiddApaMcayaM NiccaM // 23 // somAkAraM savvaMgasuMdaraM jaNiyajaNamaNANaMdaM / / kallANavallipallavapallavaNaghaNAghaNAraMbhaM // 24 // maMdaragirimiva dhIraM sasaharamiva somalesayA sahiyaM / sAyaramiva gaMbhIraM diNayaramiva dittateillaM // 25 // For Personal & Private Use Only Page #172 -------------------------------------------------------------------------- ________________ satpAtraguNAghA vihiyamaI tavacaraNe bahiraMtarabheyabArasavihaMmi / uvaesadANapaguNaM saraNaM bhavabhIyajaMtUNaM // 26 // erisaguNovaveyaM supasiddha siddhiramaNikayabuddhiM / sirivairasAmisarisaM pattaM sAhati jiNavasahA // 27 // __vyAkhyA-paMcamahavvayatti, paJcasaMkhyAni yAni mahAvratAni, prANAtipAta-mRSAvAdAdattAdAna-maithuna-parigrahaparihAralakSaNAni, taiH kalitaM tadAsevanasAvadhAnamAnasam / akkhaliyaMti-askhalitam, kva? jJAnadarzanacAritre, jJAnaM ca darzanaM ca cAritraM ceti dvndvH| tatra jJAnaM matizrutAvadhimanaHparyAyakevalabhedena paJcaprakAram, darzanamaupazamikakSAyopazamikakSAyikasAsvAdanamizrAdibhedam , athavA kaark-rockdiipkbhedvt| cAritraM-paJcasamititriguptyAtmakam , athavApaJcAzravAdviramaNaM paJcendriyanigrahaH kaSAyajayaH / daNDatrayaviratizceti saMyamaH saptadazabhedaH // 1 // ityevaMvidhe jnyaandrshncaaritre'skhlitm-atiicaarskhlnaarhitm| aTThamayatti-aSTau aSTasaMkhyA ye madA jAti-kula-rUpabahu(la)-zruta-tapo-lAbhaizvaryotkarSotthAstairviprayuktaM vimuktaM, yato madA hi kriyamANA azubhAya saMbhavanti / yaduktaMjAi-kula-rUva-bala-suya-tava-lAbhesiriyaaTThamayamatto / eyAI ciya baMdhai asuhAI bahuM ca saMsAre // 1 // [upadezamAlA-gA.330] jiyadusahatti, jita:-parAbhUto, duHsahAnAM-soDhumazakyAnAm , For Personal & Private Use Only Page #173 -------------------------------------------------------------------------- ________________ 146 zrIdAnopadezamAlA (gA.27) parISahANAM samUhaH kSut-pipAsA-zItoSNa-daMzamazaka-nAgnyArati-strIcaryA-niSadyAzayyAkroza-vadha-yAccAlAbha-roga-tRNasparza-mala-satkArapuraskAraprajJAjJAnA(?na)darzanarUpo yena tt| jiya kohaMti-jitaH kSayaM nItaH krodho roSo yena tat / jiyamANaMti-jito mAno ahaGkAravikAro yena tat , jiyamAyaMti-jitA mAyA paravaJcanArUpA yena tat , tathaiva ca tenaiva prakAreNa jito lobhazcaturthasaMparAyo yena tat , eteSAM pRthagjayakaraNamiti jJApayati yadeSAM madhye ekaiko'pi sNsaarkaantaarprruuddhguuddhbhuumiiruhmuulsinycnhetutvaat| yadAhuH zrIzayyaMbhavAcAryapAdAHkoho ya mANo ya aNiggahIyA, mAyA ya loho ya pavaDDamANA / cattAri ee kasiNA kasAyA, siMcaMti mUlAI puNabbhavassa // 1 // [dshvai08|40] jiyakAmaMti[jitAH kAmAH zabdAdilakSaNA yena tat ,] jiyamohaMti-jito moho'jJAnalakSaNo yena tat, yato mohamahAgrahagrasta: prANI yuktAyuktavivecako na bhvti| uktaM caNa gaNei kulakalaMkaM, Na guruvaesaM Na sIlaguNabhaMsaM / Na ya jasakittiviNAsaM gahio mohaggaheNa Naro // 1 // jiyaNidaMti-jitaM nidrApaJcakaM nidrA-nidronidrA-pracalA pracalApracalAstyAnI-rUpaM yena tat , nidrA pramAdo bhavapAtAya jaayte| yaduktaM-majaM visayakasAyA NiddA vikahA ya paMcamI bhaNiyA / ee paMca pamAyA jIvaM pADaMti saMsAre // 1 // [saMbodhasattarI gA077] nityamiti jJApayati yadeteSAM jayavidhau sarvadaiva yatanIyamiti // somAkAraMti-saumyo'raudratvAt sarvajanamana:prasattikRdAkAra AkRtiryasya tat , AkRtireva sakalaguNamUlatvAt // yataHyatrodakaM tatra patanti haMsA, yatrAmiSaM tatra patanti gRdhrAH / yatrArthinastatra bhavanti vezyA yatrAkRtistatra guNA bhavanti // 1 // For Personal & Private Use Only Page #174 -------------------------------------------------------------------------- ________________ satpAtraguNAghA . 147 savvaMgatti-sarvANyapi-samastAnyapi yAnyaGgAnyuttamAGgAdIni taiH sundaraM-manoharam , aGgavikalo'pi loke'prazaMsAbhAjanaM syAdata evedaM hRdyaM vizeSaNam / jaNiyatti, janita-utpAdito janamanassu-bhavikacetassu Anando yena tt| kallANatti, kalyANAnIhaparalokasukhakArINi yAni zreyAMsi tAnyeva vallayo-vallayastAsAM ye pallavA:-kisalayAni, teSAM yat pallavanaM-kisalayanaM tatra ghanAghanArambha iva-varSAkAla iva tat, yathA ghanAgame nikhilavanaspatInAmullAsastathA satpAtrAgame'pyatulyakalyANasaMbhava iti // maMdaratti-mandaragirimiva dhIram, yathA kanakAcalaM prabalatarAnilapreDholanAzcalayituM na zaknuvanti, tathA suvihitamapi parISahopasargAH sanmArgAnna cAlayantIti / sasaharatti-zazadharamiva saumyalezyayA sahitam , yathA candraM sakalajananayanAnandadAyivizadacandrikayA yuktam , tathA munimapi paramArthAmandAnandanisyandasundarazuklalezyayA yutamiti / sAyarattisAgaramiva gambhIram , yathA samudraM pracurataravAriNA agAdham , tathA sAdhumapi aprtishraavigunntvenaaprairlbdhmdhymiti| diNayarattidinakaramiva dIptatejaskaM-dIptaM tejo'syeti svArthe kazca veti prAkRtasUtreNa DillapratyayaH, yathA kila sakalagraheSvadhikataratejaHprasarabhAsvaraM bhAskaraM, tathA munimapyatidustapatapastejasA dedIpyamAnamiti // vihiyamaitti-anazanAvamaudarya-vRttisaMkSepa-rasaparityAga-kAyaklezAGgopAGgasaMlInateti bAhyam, tathA prAyazcitta-vinaya-vaiyAvRtyasvAdhyAya-dhyAna-kAyotsargetyAntaram, tayoryo'syaiva bhedaH SaTSaTprakArastena dvAdazavidhe tapazcaraNe vihitamatiM kRtabuddhim / uvaesattiupadezo vizuddhasiddhAntAviruddhadharmadezanAlakSaNastasya dAnaM nispRhatvena ca vitaraNam, tatra praguNaM sAvadhAnam, uvaesaparo ya Ayario iti For Personal & Private Use Only Page #175 -------------------------------------------------------------------------- ________________ 148 zrIdAnopadezamAlA (gA.27) vacanAt / saraNatti-bhavazcaturgatikasaMsArastatrAnekaprakAraduHkhaparaMparayA bhItAH kAndizIkA ye jantavo jIvAsteSAM shrnnm-praanntraannkrnnm|| yataHpitA mAtA bhrAtA priyasahacarI sUnunivahaH, suhRt svAmI mAdyatkarirathabhaTAzvaH prikrH|| nimajjantaM jantuM narakakuhare rakSitumalam / gurordharmAdharmaprakaTanaparAt ko'pi na paraH // 1 // [sindUraprakara:15] erisatti-IdRzaguNasamupetaM-pUrvoktamahAvratAdiguNaparikalitam, suprsiddhN-svsmyprsmyviditm| siddhiramaNikRtabuddhim -siddhimuktiH saiva ramaNI vadhUstasyAM kRtA buddhirdhiSaNA yena tat, yataHparalokahitAyaiva pravarttate madhyamaH kriyAsu sadA / mokSAyaiva tu ghaTate viziSTamatiruttamaH puruSaH // 1 // zrIvajrasvAmisadRzaM caramadazapUrvadharapratimaM pAtraM jinavRSabhAstIrthaMkarAH sAhanti-kathayantIti gAthAvRndArthaH / bhAvArthaH kathAnakagamyastaccedam , bharate'vantidezazrIziraHzekharatAM gatam / / asti tumbavanasthAnaM, nidhAnamiva saMpadAm // 1 // tatrebhyatanayo nyAyI, nAmnA dhanagirirdhanI / yaM nirIkSyAmaragirI hIto'nyakSetramAsadat // 2 // sadA manovaca:kAyairdharmakarmaNi karmaThaH / sa yauvanazriyaM prApa, mumukSuriva nirvRtim // 3 // tadvivAhakRte yAM yAM yAcete pitarau kanIm / tAM tAM niSedhayAmAsa, sa dIkSAgrahaNonmukhaH // 4 // * amaragirihIMNo iti pAThaH samIcIno bhAti / For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ 149 dAne satpAtraviSaye zrIvajrasvAmidRSTAntaH atha zrIdhanapAlasya sunandAnAmanandinI / dRSTvA dhanagiri bhAgyasaubhAgyaikaniketanam // 5 // pratijJAmakarodevaM, yAvajjIvamamuM vinA / manasApi patIyAmi, jAtucinnAparaM naram // 6 // yugmam // sunandA dhanapAlAya, procyAbhiprAyamAtmanaH / upayeme dhanagirimanicchumapi saspRham // 7 // gatakAmo'pi tAmAptakAlAM bAlAmabhuta saH / yasmAdavazyabhogebhyaH karmabhyaH kaH palAyate // 8 // tadA puNyajanazcyutvA dhanadAbhaH zriyA suraH / tasyAH kukSimalaJcakre dvirepha iva maJjarIm // 9 // ApannasattvAmApRcchya priyAM dhanagiriH sudhIH / guroH siMhagireH pArzve, virakto vratamAdade // 10 // sunandAsodareNAryasamitena smnvitH| sa jagrAha gurvidyA, ratnarAjImivArNavAt // 11 // pUrNamAsA sunandAtha zubhe lagne zubhe dine / sukhena suSuve sUnuM prAcIva divasAdhipam // 12 // janmamaGgalagItAni gAyantyo hariNekSaNAH / darza darzamamuM bAlamityAlapuH parasparam // 13 // nAdASyata pitaitasya zizoryadi purA vratam / tadAdya janmamaGgalyamatulyaM so'kariSyata // 14 // samartho'pi vinA kAntaM kiM vidhatte vadhUjanaH / nAyakena vinA sainyamanyacakraM hi kiM jayet // 15 // saMlApamevametAsAM zrAvaM zrAvaM sa bAlakaH jAtajAtismRtirdIkSAkakSIkAraparo'bhavat // 16 // For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ 150 zrIdAnopadezamAlA (gA.27) mAteyaM madguNaiH prItA dIkSAyai mAM na mokSyati / ato ruroda tatkhedotpAdanAyAnizaM zizuH // 17 // na krIDanairna collApairna gItazravaNairapi / vyaraMsIdrodanAnnaiSa pUtanApIDitAGgivat // 18 // itthaM rurodatastasya SaNmAsyA vyaticakrame / sunandApi nirAnandA sUnunA tena sAjani // 19 // athaiyurdhanagiryAryasamitAdiyatiyutAH / tatra sthAne dhanAsthAne zrIsiMhagirisUrayaH // 20 // natvA guruM dhanagiriH zrIAryasamitAnvitaH / saMsAriNo vandayitumApapraccha tadA mudA // 21 // tatkAlaM kiMcidAcAryo vicArya zakunaM dhiyA / vyAjahAra camatkArakAriNI madhurAM giram // 22 // lAbho'sti yuvayoradya garIyAn gamyatAmataH / kiMtvacittaM sacittaM ca labdhaM tyAjyaM na bhaikSakam // 23 // omityuktvA gatau gehaM sunandAyA mahAmunI / tatra tau vIkSya tatsakhyaH sahAsamavadannadaH // 24 // sametaH sakhi! te kAntaH sUnurasmai pradIyatAm / yathainaM prApya duHkhasya saMvibhAgI bhavedayam // 25 // tadA sunandA nirvedamApannA shishurodnaat| karAbhyAM tamupAdAyAvAdId dhanagireH puraH // 26 // he mahAtmanniyatkAlaM saklezaM pAlitaH sutH| idAnIM cainamAdAyoddhara mAM duHkhasAgarAt // 27 // gurorgiraM dhanagiriH smRtvA smitvA ca tAM jgau| kalyANi! karaNIyaM te sAdhvavazyaM vaco mayA // 28 // * rorudatastasya iti pAThaH saMgato bhAti / For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ 151 dAne satpAtraviSaye zrIvajrasvAmidRSTAntaH sahasA tu sutaM dattvA mAzaye'nuzayaM kRthAH / pazcAdvastu svahastena, dattaM na prApyate kvacit // 29 // tathApi bhadre! kArye'smin kriyantAM sAkSiNo janAH / yataH santo vivAdAya pravarttante kadApi na // 30 // tathA kRtvA sunandApi khinnA tasmai dadau sutam / so'pi taM nijahastAbhyAM cintAratnamivAdade // 31 // pAtrabandhAntare nyasto muninA karakozataH / tatkAlameva bAlo'yaM nivRttaH paridevanAt // 32 // paridevanAt-rodanAt / sunandAmandirAdetau gurvAdezavazaMvadau / naiSedhikI vitanvAnau, praviSTau pauSadhAlayam // 33 // dRSTvA dhanagiri sUribharabhugnabhujAlatam / svayamutthAya jagrAha, pAtrabandhaM munestataH // 34 // pAtrabandhamahAbhArakalanAd guravo jguH| vajraM vajramitIvAsya zizorvajrAbhidhAbhavat // 35 // vajram-bAlaH / taM vIkSya sundarAkAramiti dadhyurmunIzvarAH / yadeSa satyatAM netA gurutAM naH zizUttamaH // 36 // anena gurusAreNa, tejasA cAtizAyinA / / yugapradhAnatAdhAro dhruvaM bhAvyeSa zAsane // 37 // bAlaH pAlyaH prayatnena saMghAdhAro'yamityalam / vimRzya pAlanAyAlaM sAdhvIbhyo guravo daduH // 38 // sAdhvyo'pi nidhivacchayyAtarastrIbhyastamArpayan / tA apyAdadire bAlamabAlaM guNasaMpadA // 39 // For Personal & Private Use Only Page #179 -------------------------------------------------------------------------- ________________ 152 zrIdAnopadezamAlA (gA.27) stnypaansnaanbhuussaavilepnkkriiddnaiH| svaputramiva taM bAlamapuSacchAvikAjanaH // 40 // puNyAbhireva krIDAbhI ramamANo nirantaram / prAsukAnnaM ca bhuJjAnaH sAdhvInAM so'haranmanaH // 41 // sunandApi tamAlokya satrAgAramiva zriyAm / putro'yamiti me zrAddhAnayAcata punaH punaH // 42 // tairapyUce na jAnImo ghaTanAM yuvayorimAm / gurUNAM kintvayaM nyAso'smAsvataH pAlyatetarAm // 43 // taireva nyakkRtA gADhaM, sunndaanndvrjitaa| tamAluloke dUrasthA stenIvAnyaukaso dhanam // 44 // sunandA vatsavAtsalyavivazA zrAvakAzraye / kadApyAgatya dhAtrIva stanyapAnamakArayat // 45 // athAcalapurAsannataTinIdvitayAntare / kanyApUrNAhvayaM tIrthaM, vidyate tApasAzritam // 46 // teSvekastApaso lepavidyAM vinyasya pAduke / padoragAdhapAnIye bambhramIti bakoTavat // 47 // sa nityamuttarannitthaM saritaM lepvidyyaa| mugdhAnAzcaryayAJcakre, zakrajAlikavannarAn // 48 // so'nyadA prAha he zrAddhAH! zAsane bhavatAmapi / vidyate mAdRzaH kazcinmAhAtmyazrImahodadhiH // 49 / / itthaM nirantaraM zrAddhAstadvAkyaiH krakacairiva / / dAruvad dIryamANAGgA, gamayanti sma vAsarAn // 50 // asminnavasare tatra, zrIvajrasvAmimAtulAH / zrIAryasamitAcAryA aiyurvidyAvizAradAH // 51 // For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ 153 dAne satpAtraviSaye zrIvajrasvAmidRSTAntaH zrAvakAstatkRtAM nindAM, natvA sUrIn vyajijJapan / te'pi jJAnena tadyuktiM, jJAtvA tAnevamAdizan // 52 // zaktistapomayI kA syAdajJAne tApasabruve / kintu kenApi lepena, mUDhAnAzcaryayatyayam // 53 // tasmAdamuSya vijJAnaleze shraavkpuNgvaaH!| vismayaM mA kurudhvaM naH kurudhvaM ceti bhASitam // 54 // sa nimantrya nije gehe, tasya cAGgrI sapAdukau / prakSAlanIyau nIreNa bhaktidambhAtpunaH punaH // 55 // jainApabhrAjanAbhettrI mAyApi hitahetave / ato bhavadbhirAdezaH pramANIkriyatAmayam // 56 // omiti pratipadyAtha zrAddhAH zraddhAbharAdiva / taM tApasaM samabhyarthya bhojanArthaM nyamantrayan // 57 // so'pi tadbhaktisaJjAtaharSaH paurjnaanvitH| ekasya zrAvakasyauko'bhyagAdutsavapUrvakam // 58 // te'pyAhuradya dhanyAH smo yuSmadAgamanAdataH / siMhAsanamalaGkRtya, bhagavannaH kRtArthaya // 59 // nUnamasmadgRhe zAntirbhavitA tvatpadodakAt / iti bruvANAzcATUni, te pAnIyamaDhaukayan // 60 // anicchato'pi tasyAmI, tathA prAkSAlayan padau / yathA lepasya lezo'pi, nAsthAnmArjitapAtravat // 61 // yathA yathA kramau tasya, zrAddhA limpanti cndnaiH| tathA tathAsya hRdayaM, citraM jvalati vahnivad // 62 // te'pi taM bhojayanti sma, bhojyaM sarasamAdarAt / yadvA svasAdhyasiddhyarthaM skandhe nAropyate kharaH // 63 // sa svAhilepanAzena, ndiibuddnshngkitH| nAjJAsId bhojanAsvAda, mandaH sUktarasaM yathA // 64 // For Personal & Private Use Only Page #181 -------------------------------------------------------------------------- ________________ 154 zrIdAnopadezamAlA (gA.27) adyApi bhavitA ko'pi, lepAMza iti sAhasAt / sa bhojyAnte sarittIramagAtpauranarairvRtaH // 65 // tApasena tapa:zaktyA, nAmitAH zrAvakA api / zrutveti bhojabhUjAnistasya pArzvamupAgataH // 66 // sUrayo'pi tadA tatra jainadharmasamunnatim / / cikIrSavaH kudRgmArganirAsAya samaiyaruH // 67 // aho pazyata mAhAtmyaM, tApasendrasya saMprati / yadasau haMsavatpadbhyAM, tariSyatitarAM nadIm // 68 // ityuddIpakavAkyaiH, sa preryamANo janavajaiH / dRSatkhaNDa ivAmajjad bhIto'pi trapayA jale // 69 // taM nadyAM buDitaM dRSTvA hastatAlApuraHsaram / jahAsa janatA sarvA vibruvANeti bhAratIm // 70 // aho kathaM tApasena dambhena taratA nadIm / / vayaM muSitasarvasvAzcaureNeva vinirmitAH // 71 / / itazca kUlinIkUlaM sUrayo'bhyetya satvaram / bhojabhUpajanAdhyakSamAkhyannityadbhutaM vacaH // 72 // vatse! kUlini! panthAnaM yaccha sAvadhavarjitam / yiyAsavaH smaste pAraM saMsArasyeva nirmamAH // 73 / / zivayoriva tatkAlaM, kUlayormelamIyuSoH / sUriH sasaMghabhUjAnijanaH prApa paraM taTam // 74 // gurumAhAtmyamAlokya saMgho harSa nRpAdayaH / samyaktvaM tApasAzcApi, dIkSAmavitarmudA // 75 // tatra brahmAbhidhe dvIpe, yairagrAhi vrativratam / brahmadIpikAzAkhAbhUttebhyaH samayavizrutA // 76 / / * dIkSAmavaterurmudA iti saMgatam / For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ 155 dAne satpAtraviSaye zrIvajrasvAmidRSTAntaH atha tumbavanasthAne vajre jAte trivArSike / munayo dhanagiryAdyA viharantaH samaiyaruH // 77 // tadA dhanagireH pArthAtsunandA nandanaM nijam / nyAsIkRtaM nidhimiva yayAce snehamohitA // 78 // mahAtmAha mudhA mugdhe! pralApaM kurutetarAm / dattvA sasAkSikaM sUnuM, yAcamAnA na lajjase // 79 // sApi prAha tadA pRSTo na mayA svajano janaH / atastadananujJAtaM sutaM me ko jighRkSati // 80 // sunandAyA mumukSozca pakSau vAdacikIrSayA / vajramAdAya saMprAptau bhojabhUjAniparSadi // 81 / / rAjJApi dakSiNe pArzve zrIsaMgha upavezitaH / dakSiNetarapArzve ca, sunandAyAH suto'bhavat // 82 // pakSadvayasya vAkyAni, zrutvA bhUpo jagAvidam / yasyAkArita etyeSa zizustasyeti me matam // 83 // asminyAye bhuvo bharturubhAbhyAM saMmatIkRte / strIpakSIyAstadA pUrvaM nRpamevaM vyajijJapat // 84 // devAyaM vratinImadhye vRddhimApa navenduvat / atastadanugaM sUnumAdAvAhvayatu prasUH // 85 // omityukte vizAM patyA sunandAnandamedurA / bAlalobhanayogyAni vastUnyagre nyavezayat // 86 // tato mAtA marAlIva satpakSollAsazAlinam / sudhAmadhurayA vAcA bAlahaMsaM samAhvayat // 87 // ehi vatsa! mamotsaGgasaro bhUSaya haMsavat / bhojyAnyetAnyupAdatsva, yacchAtucchAM mudaM tathA // 88 // For Personal & Private Use Only Page #183 -------------------------------------------------------------------------- ________________ 156 zrIdAnopadezamAlA (gA.27) vRSairibhairathairazcaiha~saiH kokairbakaiH zukaiH / mRgaizca krIDanaM kurvanmamollAsaya mAnasam // 89 // tAta! te mukhacandrasya, bhavAmi niyataM baliH / nyuJchanaM cAkSiyugmasya, tadetyojjIvayAzu mAm // 90 // mA mAM dInAnanAM muJca vatsa ! svacchamate ! prasUm / garbhAdhAraNapoSaNAdAtmAnamanRNIkuru // 91 // yadyapi tvaM virakto'si, tathApyetyaikadA sut!| ekAkinImanAthAM mAM sanAthIkuru satkRpa! // 92 // evaM mAtRvacovRndaiH paTucATuparairapi / / vajrasya na mano'bhedi, vajrasyevograhetibhiH // 93 // tato vajro nije citte, cintayAmAsivAniti / yatsatI jananI mAnyA, gauravairjanakAdapi // 94 // kriyamANe prasUvAkye zrIsaMghollaGghanaM bhavet / tasmiMzca vihite'nantabhavAmbhodhinimajjanam // 95 // paramArAdhayan saMghaM kariSye jananIhitam / yataH sA madviyogArtA vratamAdAsyate drutam // 96 / / evaM vicAracAturyamahAryaM hRdi sa smaran / nyadhAnmAtari no dRSTiM, madhyAhne ravimUrttivat // 97 // tato dhanagiriH pRthvIpatinA preritaH sudhIH / dharmadhvajaM tattvamiva kare kRtvetyabhASata // 98 // he vatsa! yadi vAJchAsti, zrAmaNyagrahaNe tava / tadA muktyaGganAdUtImaGgIkuru rajohatim // 19 // idamAkarNya karNAbhyAM vajra utplutya vegataH / rajoharaNamAdatta, zivakalpalatAphalam // 100 // For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ dAne satpAtraviSaye zrIvajrasvAmidRSTAntaH tattenopAdadAnena, helayA bAlahelinA / // 103 // // 104 // // 105 // cakre saMghAmbujaM smeraM, mlAnaM ca jananIkuvam // 101 // kapolatalavinyastahastA kRtvA mano dRDham / sunandA vigatAnandA cetasyevamacintayat // 102 // pUrvaM bhrAtA tato bharttAtaH paraM ca tanUdbhavaH / prAvrAjiSurato gehavAse kimu phalaM mama tataH sunandA vicchAyavadanAgAnnijaM gRham / hRSTA vajraM gRhItvAgurmunayo'pi svamAzrayam saMghonnatikaraM vajraM bhAvadravyAnagAriNam / zrIsUrayo'rpayAmAsuH sAdhvIbhyaH punarapyamum vairAgyataH sunandApi dIkSAmakSINasampadam / zrIsiMhagirisUrINAM padamUle samAdade // 106 // labdhyA padAnusAriNyaikAdazAGgIrasaM mudA / sAdhvImukhAravindebhyo vajro bhRGga ivApibat athASTavArSikaM dIkSAjuSaM vajramRSIzvarAH / sahAdAya vijahuH zrIavantInagarIM prati // 108 // mArgAntarAle tanvAne, vRSTiM dhArAdhare sati / sUrayo'pkAyarakSAyai kvApyasthuryakSamandire // 109 // zrIvajrasya purAjanmasuhRdo jRmbhakAH surAH / tatsattvasya parIkSArthaM, vRSTimalpAM vitenire // 110 // AvAsitaM mahAsArthaM te vikurvya svayaM punaH / naigamIbhUya sUrIndrAn praNatyeti vyajijJapan // 111 // vajro'yaM prAtarAzAya sArthe naH preSyatAM prabho ! / gurvAdiSTaH sa bhikSArthaM zrIvajrastaiH samaM gataH // 112 // // 107 // For Personal & Private Use Only 157 Page #185 -------------------------------------------------------------------------- ________________ 158 patato'mbhaH kaNAnIkSya vyAvRtto'vadyabhItitaH / jJAtvA cAvasthitAM vRSTiM bhUyaH sa saha tairyayau // 113 // tatra tArNakuTIreSu bhojyAnyakAlikAnyalam / vilokya vismito dravyAdyupayogamadAnmuniH // 114 // samaye'sminnasaMbhAvyaM vibhAvyeti tadAnane / nirnimeSadRzau dRSTvA vibudhAMstAnabuddha saH // 115 // devapiNDo hyakalpyo'yamato vyAvavRte vratI / tadvRttatuSTAH prakaTIbhUya devAstamastuvan // 116 // namaste jainasiddhAntasudhAsindho ! kSamAnidhe ! / zrIvajra ! vajrajiddhairyApramAdimunisattama ! // 117 // iti stutvA surAstasmai labdhiM vaikriyikIM daduH / tadvRttazravaNAd bADhaM, guravo'pi camatkRtAH // 118 // vaNigbhUyAnyadA jyeSThe mAsi taireva jRmbhakaiH / ghRtapUrapradAnAya, punarvajro nyamantryata // 119 // pUrvavad devapiNDo'yaM jJAtveti valite munau / te nabhogAminIM vidyAM tasmai dattvA tirodadhuH sa paThadbhyo mumukSubhyaH zrutvA prajJAbalAdalam / ekAdazAGgIM sopAGgAM vajro vajropamAM vyadhAt prerito'dhyetumAcAryaiH svAM prajJAmaprakAzayan / taduktasyAnuvAditvaM kevalaM svIcakAra saH // 122 // vihartuM yatibhiH prApte AcArye ca bahirbhuvam / ekAkI pauSadhAgAre, tasthau vajrarSirekadA // 123 // pAThasthAneSu sAdhUnAM kramAd vinyasya veSTikAH / vajraH prArabdhavAn dAtuM, vAcanAM guruvatsvayam // 120 // // 121 // // 124 // zrIdAnopadezamAlA (gA. 27) For Personal & Private Use Only Page #186 -------------------------------------------------------------------------- ________________ dAne satpAtraviSaye zrIvajrasvAmidRSTAntaH 159 pratyAvRttA bahirbhUmerguravo guruzabditam / zrutvA tasya zizordUrAccetasyevamacintayan // 125 / / kimadya bhikSavo bhikSAM kRtvA zIghraM samAgatAH / asmAnamI pratIkSante, svAdhyAyavidhitatparAH // 126 // vasatidvAramAyAtAH sUrayo vajrameva tam / dadAnaM vAcanAmaGgAdInAM, dRSTvA camatkRtAH // 127 // citte ca cintayAJcakrurdhanyA eva vayaM bhuvi / yannaH kare samArukSadeSa ziSyaH suradruvat // 128 // aho prajJAprakarSo'sya zizoH suraguroriva / yatpapAThAkhilAGgAni, karNAkarNanamAtrataH // 129 // eSa no vIkSya mA yAtu, jAtu mandAkSatAM muniH / ataH sUrIzvarA naiSedhikImucceruruccakaiH // 130 // . so'pi saMhRtya tatsarvaM gurupAdau pramAya' ca / AkAragopanaM kRtvA kUrmavat purataH sthitaH // 131 // mumukSavo'sya mAvajJAM, kurvantu kSullakastviti / yadvA ratnaM rajazchannaM, padbhyAM kaiH kairna ghaTyate // 132 / / avadhAryetyathAcAryAH svayaM grAme samIpage / vajro vo vAcanAM dAtA nigadyeti pratasthire // 133 // savismayA gurorAjJAM tathaiva pratipadya te / vajrasyAgra upAvikSan, vAcanArthaM guroriva // 134 // nollaGghanIyA gurvAjJA, viduSeti vimRzya saH / tebhyo yatibhyaH sAzcaryacittebhyo vAcanAM dadau // 135 / / ekavelaM sa bAlo'pi dadAnaH zrutavAcanAm / abodhayadvacolabdhyA munInmandamatInapi // 136 // For Personal & Private Use Only Page #187 -------------------------------------------------------------------------- ________________ 160 zrIdAnopadezamAlA (gA.27) athAcAryA bahirdAmAdAgamya katiciddinaiH / papracchurvAcanAsaukhyaM munInmadhukirA girA // 137 // te'pi vyajijJapan sUrInasmAkaM vAcanAguruH / prasadya dIyatAmeSa, eva bodhanalabdhimAn // 138 // yadeSa zrutapArINo'vajJayA dadRze purA / tatpAtakamidAnIM vaH pura AlocayAmahe // 139 // guravo'pyUcivAMso vo bodhAyedaM pradarzitam / ananujJAtasUtro'yaM nocito vAcanAM prati // 140 // tatastasmai nijAdhItazrutapAraGgatAya te / utsArakalpamAcakhyuH siddhAntasthitihetave // 141 / / viharanto'nyadAcAryA, gatvA dazapuraM puram / vicArya hRdaye kiJcidvajaM sAnandamAdizat // 142 // vatsa ! zrIbhadraguptAkhyAH sAMprataM dazapUrviNaH / viharanto haranto'ghamavantyAmAgatAH zrutAH // 143 // teSAM ziSyo na cAsmAkaM, tvAM vinAnyo'sti kazcana / yaH pUrNadazapUrvANi svAtmasAtkurutetarAm // 144 // tadvatsojjayinIM gatvA, tAnyadhISva tadantike / paThataste ca sAhAyyaM kartyaH zAsanadevatAH // 145 / / iti prapadya gurvAjJAM, saunandeyo mudA muniH / yatiyugmayuto'cAlItsUryavatsaumyazukrayuk // 146 / / mArgamullaGghya sandhyAyAM vajro'vantyA bahiHsthitaH / tadA rAtrAviti svapno bhadraguptairadRzyata // 147 // ko'pi pratIcchako'dyarSiretyAsmatkarakozataH / patadgrahaM payaHpUrNamAdAyAtRptyapAllaghu // 148 // For Personal & Private Use Only Page #188 -------------------------------------------------------------------------- ________________ 161 dAne satpAtraviSaye zrIvajrasvAmidRSTAntaH tanmanye'dyAtithiH ko'pi sAdhureSyati dhIdhanaH / dazapUrvI sasUtrArthAM, yo matpAAd grahISyati // 149 // tasmAd dhanyeSu me rekhA, yadeSA dazapUrvikA / nUnaM satpAtrayogena mayyucchedaM na yAsyati // 150 // itthaM supto'tthitaH sUriryatInAM purato jagau / prAtastadvasatau vajrazcAgAnnaiSedhikI bruvan // 151 // prAyo vajraM vinA nAnya IdRglAvaNyavAn muniH / iti dhyAtvA manasyuccairguravo mudamAdadhuH // 152 // yAvadAliGgituM sUriH, karAbhyAmenamIhate / tAvadvajro'pi tatpAdapadme bhRGga ivAlagat // 153 // te'pi vajrasamAyogajAtaromAJcakaJcakAH / vratakRtyeSu kalyANaM, taM papracchuH pramodataH // 154 // vatsa! svacchamate! hitvA gurUNAM padapaGkajam / kiM te mAlavadezeSu vihArakaraNodyamaH // 155 // ityukto guruNA so'pi, namramaulirado'vadat / vibho! gurvAjJayAdhyetuM, dazapUrvImihAgamam // 156 / / sA ca sindhAviva sudhA tvayyeva vasati prabho! / tatpAnadAnatastRSNAM, kRtsnAM chinddhi prasadya me // 157 / / tatprazrayoktiyuktyA te sAnandAH sUrayastataH / zrIvajaM dazapUrvANi pAThayAJcakriretarAm // 158 // adhItapUrvI vajro'pi, bhadraguptaprasAdataH / punardazapuraM prApa, nantuM siMhagirIn gurUn // 159 // atha vajrAya te hRSTAH sUrayo dazapUrviNe / pUrvAnujJAnvitAM gacchAnujJAM vijJatamA daduH // 160 // For Personal & Private Use Only Page #189 -------------------------------------------------------------------------- ________________ 162 tasminmahotsave vajrasuhRdo jRmbhakAmarAH / tenuH sumanasAM vRSTiM, sRSTiM tadyazasAmiva // 161 // tataH siMhagiriH sUrirvihitAnazanakriyaH / yoganizreNimArgeNAruroha svargamandiram // 162 // atha zrIvajranAmAnaH sUrayo guNasUrayaH / sAdhupaJcazatIyuktA vyaharannavanItalam // 163 // zrI vajrasvAmino yatra yatrAtizayazAlinaH vijahustatra tatraiva, jano harSamayo'jani // 164 // itazca pATalIputre vajrasya vratinIjanaH / zrIdhana zreSThino yAnazAlAyAM samavAsthita // 165 // tasyAsti rukmiNIputrI, rukmiNIrUpajitvarI / sA ca sAdhvIsamAyogAdvivekAspadatAM gatA // 166 // zrIvajrasvAminaH zIlalAvaNyAdiguNAmRtam / sAdhvImukhAravindebhyaH pItvA rAgaM babhAra sA // 167 // mugdhA sAdhvIsamakSaM ca pratijJAmakaroditi / vajrameva patIyAmi rukmiNyAH khalviyaM sthitiH // 168 // viraktacitte zrIvajre marAvAmraphalAdane / pikyA iva mudhA mugdhe'bhilASaste vilokyate // 169 // ityAryikAbhiruktA sA punaH prAheti rukmiNI / he tapasvinya Ajanma, zaraNaM vajra eva me // 170 // paramAtmani yoginyA, iva ratyA iva smare / dhanaputryA manovRttirlagnA vajramunIzvare // 171 // vajrArthinyA tayA rUpasmaro'pi na paro varaH dRzApi dadRze haMsapalyA kAkolabAlavat // 172 // atha zrIpATalIputre, vajrAcAryAn samIyuSaH / zrutvA saharSaM bhUpAlaH sapauraH saMmukhaM yayau // 173 // zrIdAnopadezamAlA (gA. 27) For Personal & Private Use Only Page #190 -------------------------------------------------------------------------- ________________ dAne satpAtraviSaye zrIvajrasvAmidRSTAnta: 163 prabhAprabhAvato'gaNyalAvaNyarasasAgarAn / phaDake phaDDake sAdhUnAlokya vasudhAdhavaH // 174 / / phaDake phaDake-vRnde vRnde / ayaM vajra utAyaM vA, saMzItimiti dhArayan / ko bhavatsu bhavadhvaMsI, guru: papraccha tAniti // 175 // yugmam // munayo'pyAhurasmAsu, khadyotanikareSviva / / vajrAcAryasya sUryasyeva rAT ! kaste manobhramaH // 176 / / eteSu munivRndeSu, tArakANAM gaNeSviva / rAjan! rAjeva yo bhAti vidyAH zrIvajrameva tam // 177 // vidyAH-jAnIyAH / atha zrIvajramAcAryamAyAntaM dUrato nRpaH / sAdhubhiH kalabhairyuktaM, gajarAjamivaikSata // 178 // bhaktyA bhUpo'namadvajaM tasya cAGghirajaHkaNAH / zrIvizAle mahIpAlabhAle tilakatAM gatAH // 179 // rAjAdijanasaMsevyAH zrImanto vajrasUrayaH / purodhAnamalaMkRtya, didizudharmadezanAm // 180 // tathAhi- sadAnamUlo'malazIlazAkhastapovidhAnAdbhutacitrapatraH / bhAvaprasUnaH sukRtAkhyazAkhI, zreyaHphalo hRdbhuvi ropaNIyaH // 181 / / (upajAti:) ityaadideshnaavaanniipiiyuussaasvaadmeduraaH| rAjAdyA varNayantastAn jagmurdhAma nijaM nijam // 182 / / tataH zuddhAntavadhvo'pi zrutvA tadrUpavaibhavam / bhUpAlenAbhyanujJAtA nantuM sUrIzvaraM yayuH // 183 / / zuddhAntavadhvaH-antaHpurastriyaH / tadA dhanAGgajApi zrIvajramIkSitumutsukA / sa me sameto jIveza ityAha pitaraM prati // 184 // For Personal & Private Use Only Page #191 -------------------------------------------------------------------------- ________________ 164 zrIdAnopadezamAlA (gA.27) ayamapratibaddhazced gamiSyatyavivAhya mAm / tanmayApi viyoginyA kRzAnuH svIkariSyate // 185 / / ityAkhyAto dhanazreSThI, sarvAGgINavibhUSaNAm / / rukmiNI dhanakoTyA cAnaiSIdvarSisaMnidhau // 186 // mA pauranArIvikSobho, bhavediti yatiprabhuH / zailUSa iva rUpaM svaM, parAvRtya samasthita // 187 / / kalAvilAsinamapi, kalAvantamiva kSitau / vidhAtrAmuM kurUpAGgaM, sRjatAhAri hA yazaH // 188 // iti jJAnena vijJAya, janAnAM jalpanaM mithaH / zrIvajraH sahajaM rUpamagrahIdvizvacitrakRt // 189 // sa hemAmbhojamadhyAsyodayAcalamivAryamA / upadezaprakAzena, saccakrANAM tamo'harat // 190 // aho svAbhAvikaM rUpaM, prabhUNAM smarajitvaram / iti jalpan jano'majjadAnandAmRtasAgare // 191 // yathA svasvAntamudrAyAM vajravajraM nyavezyata / dhanyaiva mama kanyeyamiti dadhyau dhano hRdi // 192 // vyAkhyAnte sa samutthAya, saMyojya karakuDmale / praNatya ca padAmbhojamiti vajraM vyajijJapat // 193 / / parapuSTeva mAkandaM rAjahaMsIva mAnasam / tvAmeva deva! dhyAyantI, pANigrahaNahetave // 194 / / varAnapi varAnanyAn subhagAn durbhagAniva / niSedhayantIyatkAlaM rukmiNI matsutA sthitA // 195 // yugmam // tvadekazaraNAmetAmavajAnAsi cedvibho! / tadasau tvadviyogArtA kartA svaM bhRzamagnisAt // 196 // strIjAtiM bhUSayatyeSA puMjAtiM ca bhavAn vibhuH / tadvAM saGgamato dhAtA, syAdavandhyavidhizramaH // 197 // For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ 165 dAne satpAtraviSaye zrIvajrasvAmidRSTAntaH tatprasadya prapadyAmUM yauvanaM saphalIkuru / vijJA vijJApanAM jAtu, viphalIkurvate na hi // 198 // svAminissImadhAmaste ratnakoTIranekazaH / vitariSyAmi rukmiNyAH pANimocanaparvaNi // 199 // dhanoktamidamAkarNya vajraprabhurabhASata / zreSThinnajJAnadhuryo'si yadevaM matpuro'vadaH // 200 // A zaizavAnmayA muktA bhogAbhogA ivAhitAH / bubhukSustAMzca bhoH! zveva, vAntAzI kiM bhavAmyaham // 201 // anantasukhasaMpattisubhagAM saMyamazriyam / / pariNIyAparAM nAroM ka icched durgateH padam // 202 // yadyeSA dhana! te kanyA mayi premaparA tadA / cintAmaNimivAdattAM maddhitaM zramaNavratam // 203 // saMyogaiH kiM viyogAntaiH, kiMpAkAsvAdasodaraiH / paraM parapadAnandasaMpade yatyate budhaiH // 204 // mahAmohaviSadhvaMsi, sUreriti vaco'mRtam / nipIya rukmiNI sadyaH, prapede vratamArhatam // 205 // satyaM vajraH kare'grAhi, vijJayA dhanakanyayA / no cedasau kathaMkAramabhinanmohabhUdharam // 206 // tadA vajropadezAbdaiH, siktA bhavyajanadrumAH / vratasacchAyatAM prApya, pheluH zivaphalairna kaiH // 207 // AkAzagAminI vidyAmatha zrIvajrasUrayaH / mahAparijJAdhyayanAduddadhruH saMghahetave // 208 // vidyeyaM mAnavakSetraM, yAvatsaMcaraNakSamA / na kasmaicitpradeyeti, vajraH saMghapuro jagau // 209 // For Personal & Private Use Only Page #193 -------------------------------------------------------------------------- ________________ 166 zrIdAnopadezamAlA (gA.27) atho vihAramAsUtrya, pUrvadezeSu sarvataH / zrIvajrasUrayaH prApuH krameNa dizamuttarAm // 210 // tadA tatra mahAraudre durbhikSe bhikSusaMkule / / saMgho yugapradhAnaM zrIvajramevaM vyajijJapat // 211 // prabho! karAle duSkAle raGkakaGkAlasaMkule / dharmakarmakulAcArAMstatyajurdhanino'pi hi // 212 // dhyAyanti kevalaM dhAnyadhyAnaM dhanijanA hRdi / parAtmanIva dRSTe'smin, bhajante ca mudAM padam // 213 // AhanyamAnA yaSTyApi raGkalokAH kSudhArditAH / patanti bhikSubhikSAsvapi vRkaughA ajAsviva // 214 // munIn bhikSArthamAyAto vIkSya zrAddhakuTumbinaH / mitampacA iva dvArasthaganaM paritanvate // 215 // tasmAdasmAtsamuddhAM, kAntArAtsaMghamarhasi / nAtha! tvadanyo naivAsti, zAsane labdhimAn yataH // 216 // evaM tadvAkyamAkarNya, bhagavAnapyacintayat / saMghakArye niyoktavyA, vidyeti jinajalpitam // 217 // tataH sa sAdhucakrIzaH samuttArayituM narAn / vicakAra paTaM sphAraM, carmaratnamiva drutam // 218 // zrIsaMghasahitaH sUrirupavizya tadantare / / AkAzagAminI vidyAmanavadyAmayuta saH // 219 // zrImatAmarhatAM mArgasyaunnatyaM khyApayanniva / paTaH pavanamArge'sAvacAlIdacalAdalAt // 220 / tadA zayyAtaraH sUrerdvijanmA dattanAmakaH / gato babhUva gozcArikArye vakAlamAyayau // 21 // For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ 167 dAne satpAtraviSaye zrIvajrasvAmidRSTAntaH paTena vyomagaM vIkSya, zrIvajaM saMghasaMyutam / kezAn klezAnivonmUlya so'vAdIdidamUrdhvadRk // 222 // pUrvaM zayyAtaro'bhUvam, ataH sAdharmiko'dhunA / tadanAthamiva tyaktvA, mAM mA yAhi kRpAnidhe! // 223 // tadvAkyamidamAkaryotkhAtakezaM tamIkSya ca / zrIvajrasUrayo'pyevaM, siddhAntArthamacintayan // 224 / / ye svAdhyAyaparAH sAdharmikAzcaraNadhAriNaH / prabhAvakAzca te tAryAH, sarvazaktyA manISibhiH // 225 // tataH zrIsUriNA zayyAtara Aropite sati / paTazcacAla vegene dhanurmukta ivAzugaH // 226 // citrayan saMghacetAMsi stUyamAno'mbare suraiH / bhUrisaugatalokADhyaM, puraM prApa. mahApuram // 227 // tasmin deze subhikSADhye sUripAdaprasAdataH / zrIsaMgho dharmakarmANi niSpratyUhamasAdhayat // 228 // atha tAthAgatAnAM ca jainAnAM ca parasparam / dharmadveSAdvirodho'bhUdahInAM kekinAmiva // 229 // puSpAdipUjAnirmANairutsavaizca navairnavaiH / / raJjayantaH prajAH zrAddhA, bauddhalokAn vijigyire // 230 // tvayi bhakte'pi zakte'pi, rAjastAthAgatA vayam / parAbhUyAmahe jainairityUcuste vizAMpatim // 231 // bhUpo'pi mAlikAn sarvAn, samAhUyetthamAdizat / yajjainebhyo na dAtavyaM, puSpamAtramapi kvacit // 232 // tataH kAJcanakoTIbhirapi jainA janA na hi / puSpamAtramapi prApurabhavyA iva nirvRtim // 233 // * samIkSya tam iti saMgataM bhAti / For Personal & Private Use Only Page #195 -------------------------------------------------------------------------- ________________ 168 zrIdAnopadezamAlA (gA.27) dhanino'tha jinasyAGga, liptvA sadyakSakardamaiH / samAdhinArcican paJcavarNe ratnaiH sumairiva // 234 // itthaM jitadviSo'pyete paramutkarSavAJchayA / samete zAsanAbhISTe, zrIparyuSaNaparvaNi // 235 // prasUnairadbhutaiH pUjAM kartukAmA jagadguroH / prabhAvanAkaraM vajrAcArya vyajijJapanniti // 236 // yugmam // svAmin! svAbhAvikaiH puSpairvinA zobhAM na gAhate / kriyamANApi devArcA jJAnazUnyA kriyA yathA // 237 // prabhAvakaziroratne, bhagavaMstvayi jAgrati / cetsaMgho na saharSastadravau sati tamobharaH // 238 // tasmAtprabho! samAnIya sumAni mudamAnatu ?(ya) / yadvA bhAnu vinA ko'nyo jAyate kokazokahat // 239 // iti zrutvA vacasteSAM, sAvadyamapi pApahRt / ataH sUriragAnmAhezvarIpuri nabho'dhvanA // 240 // tatrodyAne'gnidevasya mAlikastaDitAbhidhaH / mitraM dhanagirerasti sUristena ca saMgataH // 241 // so'pi sUrIzvaraM dRSTvA, natvA ceti vyajijJapat / prabho! kRtyaM mamAkhyAhi yathA syAM puNyabhAjanam // 242 // zrIvajro'pi tamAcakhyau saMghAdezAdupAgataH / puSpArthaM tvaM ca taddAne, kSamo mAdhavamAsavat // 243 // so'pyUce viMzatirlakSAH sumAnAM syuriha prabho! / yathecchaM tAnupAdAya mAmatyarthaM kRtArthaya // 244 // puSpANi praguNIkAryANItthamuktvA tu mAlikam / tataH svayaM guruH kSudraM, himavatparvataM yayau // 245 // For Personal & Private Use Only Page #196 -------------------------------------------------------------------------- ________________ 169 dAne satpAtraviSaye zrIvajrasvAmidRSTAntaH tatrAkRtrimacaityAni jinAnAmabhinamya saH / siddhaiH sameta: zrIdevyA hadaM padmAbhidhaM gataH // 246 // tadantare bhramabhRGgavAcAlaM haMsamAlitam / zrIdevyAH sadanAmbhojaM sa maNImayamaikSata // 247 // tataH padmakarA padmA jinArcanacikIrSayA / prasthitA vajramAlokya sapramodA nanAma tam // 248 // tenApyAziSi dattAyAM zrIrAhAdiza mAM vibho! / so'tho sahasrapatrAbjaM tatkarasthamayAcata // 249 // padmAni lakSasaMkhyAni yacchAmi yadi vaH spRhA / asmAdindravanAditthamuktvA zrIH kamalaM dadau // 250 / / sUrayo'pi hi tatpadmApadmamAdAya vegataH / vyAvRtya vahnidevasya, rAmamArAmamAyayuH // 251 // vikRtya suravatsUrirvimAnaM ratnabhAsuram / tadantare nyadhatta zrIdattaM padmaM sumaiH samam // 252 // padmasyAdhaH svayaM tasthau, chatrasyeva tale nRpaH / smRtAyAtAH parivatrustadainaM cAzu jRmbhakAH // 253 // prasarpatkiGkiNIkvANamukharIkRtadigmukham / geyAnusArivAdinanAdanRtyatsukinnaram // 254 // dedIpyamAnaM ravivadvimAnamadhiruhya saH / jRmbhakaiH sahito'cAlInmahApurapuraM prati // 255 // yugalam // athAyAnti vimAnAni vyomato vIkSya saugatAH / nRpaM prAhuraho bauddhodayaM pazyata pazyata // 256 // yajainebhyo nyaSedhyanta puSpANi nRpate! tvayA / tena saugatacaityeSu, devA AyAnti harSataH // 257 // For Personal & Private Use Only Page #197 -------------------------------------------------------------------------- ________________ 170 zrIdAnopadezamAlA (gA.27) U/kRtya mukhaM yAvat, vimAnAni vihAyasi / bauddhAH smeradRgambhojaiH, pUjayanta iva sthitAH // 258 // tAvattAnyarhatAM caitye, gatAni vinirIkSya te / hiyAdhovadanA jAtAzcapeTAbhirhatA iva // 259 // yugmm|| tataH saharSAH zrIjainA jRmbhakatridazA api / zrImatparyuSaNAparva cakrurutsavapUrvakam // 260 / / zrIvajrAcAryasUryasya nirIkSya paramodayam / bhRzaM nistejaso'bhUvan bauddhAstArAgaNA iva // 261 // puSpAmodonmadai dairbhRGgA jinagRhopari / / zrIvajrasvAminaH kIrti, gAyanta iva rejire // 262 // sUreradvaitamAhAtmyaM, tadAlokya narezvaraH / sajano'jani jainendrazAsane bhaktamAnasaH // 263 // tatraiva vajraH zrIAryarakSitAkhyaM pratIcchakam / sArdhAni navapUrvANi, pAThayAJcakRvAn prabhuH // 264 // itthaM prabhAvanAdvaitarAjyaM prAjyaM pravartayan / / bodhayaMzca prajA vajro dakSiNAmagamaddizam // 265 / / zrIvajraguravo'nyedhurakasmAcchleSmabAdhitAH / zuNThI grAhyA bhojanordhvamiti tAM zravaNe nyadhuH // 266 // tataste'pi kRtAhArAH, svAdhyAyadhyAnatatparAH / tathaiva zravaNasthasya, nAgarasya na sasmaruH // 267 // nAgarasya-zuNThyAH / kurvANAnAM pratikrAntiM tADitA mukhavAsasA / zuNThI papAta tannAdAtte'pi tAmasmarannizi // 268 // pramAdamadironmAdo hahAsmAn bAdhate'dhunA / ato vayaM tanutyAgAtsAdhayAmaH paraM bhavam // 269 // For Personal & Private Use Only Page #198 -------------------------------------------------------------------------- ________________ 171 dAne satpAtraviSaye zrIvajrasvAmidRSTAntaH itazca vajrasenAkhyaM durbhikSe dvAdazAbdike / gacchAvyucchittaye'nyatra * vyajIharadaraM guruH // 270 // tadantevAsino bhikSAmavindantastataH param / vitIrNaM gurubhirbhojyamajJAnA iva bhuJjate // 271 // zrIvajraguravaH prAhurgItArthAn saMyatAnatha / vatsA bhaviSyati vyaktaM, duSkAlaM dvAdazAbdikam // 272 // kRtaghnasyAsya dehasya kRte kiM hAryate vratam / tasmAd gatvA kvacittIrthe gRhyate'nazanaM mudA // 273 // evamAlocya tatkAlaM kAlaM kartuM kvacid girau / yatibhiH katibhiH sAkaM, sUnurdhanagireragAt // 274 // kaJcillaghumuniM sArdhamAgacchantaM balAdapi / saMsthApya kRpayA grAme, zailamAruruhuH svayam // 275 // mA bhUd gurorasaMtoSo mayi zailordhvagAmini / itIva tadadhaH sAdhuH, kSullo'nazanamagrahIt // 276 // sa muniH sukumArAGgastapanAtapatApitaH / / prAleyavannijegilya, sasamAdhiragAddivam // 277 // athAhapUrvikayA tAn samAlokya divaukasaH / kimityamI samAyAtA iti sAdhubhirAdarAt // 278 // pRSTAH sUrivarAH procustasyAnazanino muneH / svargatasyAGgasaMskArakRte'traite samaiyaruH // 279 // yugmam // munayaH zlAghayAmAsustaM sAdhu yadayaM kRtI / pazcAnmukto'pyabhUdagregA asmAsvakhileSvapi // 280 // tatparyAptaM pramAdena durgadurgatihetunA / matveti te'zanatyAgaM vidadhuH sUribhiH saha // 281 // For Personal & Private Use Only Page #199 -------------------------------------------------------------------------- ________________ 172 zrIdAnopadezamAlA (gA.28) kapaTazrAvakIbhUya, mithyAgdevatA tadA / modakAn darzayitvA tAn lagnA kSobhayituM munIn // 282 // sApAyaM taM giri matvA, hitvA ca yatibhiryutAH / / zrIvajraguravo jagmuH sAnumanyamahIbhRtaH // 283 // tatra samyagdRzo devyA gRhItvAvagrahaM guruH / saMpUryAnazanaM sAdhusahito divamAsadat // 284 // asminnavasare zakro rathArUDhaH surairvRtaH / zrIvajrakAlazailaM taM, pradakSiNyakaronmudA // 285 // tatrAdyApi drumAH santiM tadrathAghAtanamritAH / tadAdyayaM rthaavto bhUdharazceti vizrutaH // 286 // vajrAdInAmantyakRtyaM prakRtya tridazezvaraH / sauvarNI taccitAsthAne stUpazreNI vyadhApayat // 287 // tatra vajragurormUrti pUjayitvA sumAdibhiH / stavaiH stutvA ca devendro, jagAma tridazAlayam // 288 // iti ratnatrayabhUSitagAtraM vajrAcAryasamAnaM pAtram / matvA tatra ca bhaktividhAnaM kAryaM kRtibhiH sukRtanidAnam // 289 // // iti zrIrudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM ____ zrIdAnopadezamAlAvRttau satpAtradAnaviSaye zrIvajrasvAmikathA smaaptaa|| satpAtravaiSayikaM zrIvajrasvAmicaritramuktvA IdRgvidhaguNagaNopetaM pAtramAsAdya ca vivekinA kiM kiM vidheyaM tasmiMzca kRte kA phalAvAptiH syAdityAha / abhigamaNamaMsaNeNaM vaMdaNasakkArapUyaNeNaM ca / je aNuvayaMti muNiNo te sivasukkhAiM pAvaMti // 28 // vyAkhyA-abhigamaH kAle tadabhimukhaM yAnaM, namaskaraNamAntara For Personal & Private Use Only Page #200 -------------------------------------------------------------------------- ________________ citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA 173 prItirabhigamazca namaskaraNaM ca-abhigamanamaskaraNaM-tena / vandanaMdvAdazAvarttavandanakadAnam, satkAro-vastrAdinA pratilAbhanam , pUjanaMcandanAdinA gurucaraNArcanam, vandanaM ca satkArazca pUjanaM ca-vandanasatkArapUjanaM tena, ca zabdAdvinayAdinA ye bhavyA munIn-suvihitAn anuvrajanti-anugamanaM kurvanti te zivasaukhyAni-paramapadAnandAn prApnuvanti-labhanta iti gAthArthaH / aihikaphalAvAptihetunigamanamAha - ii tivihabheyajuttaM, dANaM ciMtAmaNivva aidullahaM / taha ArAhaha samma, bhaviyA jaha mUladeveNaM // 29 // ___vyAkhyA- iti-pUrvoktayuktiprakAreNa, trividhabhedayuktaM-cittavittapAtrasahitam, dAnaM cintAmaNivadatidurlabhaM bhavyAH ! samyagmanovAkkAyairArAdhayata-sevadhvam yathA-mUladevena-vanarAjaputreNa, smygidmaaraadhitmiti| yathA kila cintAmaNiH svArAdhitaH sakalamanovAJchitapradastathedamapi svArAdhitaM sadakhilAbhilaSitaprAptaye syAditi gAthArthaH // 6 // . bhAvArthastvayam , tathAhisamastavastuvistArazastAstyujjayinI purI / dRzyante yatra kAdambAH sarogA na tu mAnavAH // 1 // tatrAbhUdvikramAkrAntazAtravaH ziSTatuSTikRt / kartavyena ca nAmnA ca, vicAradhavalo nRpaH // 2 // tasyAM ca devadattAsti, vezyA lAvaNyasevadhiH / yA manobhUmahArAjarAjadhAnIva jaGgamA // 3 // tatra sArthapateH putraH pratijJAtArthanizcalaH / acalo nAma yaH zrINAmekamokaH samudravat // 4 // ekadA tAM gavAkSasthAM, surUpAM vinirUpya saH / jagAma kAmabANAnAM tatkSaNAdeva lakSatAm // 5 // For Personal & Private Use Only Page #201 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 29) 174 1 tAdRkkulaM ca zIlaM cAvagaNayyAcalazcala: smarArttI devadattAyA vezma pravizati sma saH // 6 // sApyutthAyAsane svIye nivezya tamavocata / svAminnidaM gRhaM cemAH zriyazcAhaM ca te sphuTam // 7 // zrutveti rasabhRddevadattAvApyAM kRtAplavaH 1 acalaH paJcabANAgnitApaM zAmayati sma saH || 2 11 vastrairvicitrairvitrastadUSaNairbhUSaNairapi / vezyAM sa raJjayAmAsa, purandara ivorvazIm // 9 // taM nirguNamapi zrIbhiH saguNaM sA guNolbaNA / siSeve khalu vezyAnAmartha eva priyo na nA // 10 // itazca pATalIputrapure dhIraH parAkramI / rUpatAruNyalAvaNyapuNyAGgaH saralAzayaH // 11 // guNAnurAgI rAgIva dakSo dAkSiNyamandiram / tyAgI bhogI sugIraGgI vijJAnI vinayI nayI // 12 // vaktA zaktAbhimAnI ca kSatragotramahodadhau / mUladevo budhAnandI pArijAta ivAbhavat // 13 // tribhirvizeSakam // kimanyatkathyate'smAbhistAH kAzcinna kalAH kalAH / ahaMpUrvikayA yAstaM sudhAMzumiva zizriyaH // 14 // kintu tasya nalasyeva, kaitavavyasanaM ghanam / samajAyata sarvatra, sarve na tu punarguNAH // 15 // pitA tamAha he vatsa ! dyUtavyasanataH purA / yudhiSThiranarendro'pi prAptavAMstAdRzIM dazAm // 16 // ata etat zriyAmuccATanamantramivAparam / parityajatarAM no ced yajjAnISe kuraSva tat // 17 // For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ 175 citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA etadAkarNya karNAbhyAM, so'bhimAnamahodadhiH / suhRdbhirvAryamANo'pi, ni:sasAra purAd bahiH // 18 // urvImurvImatikrAman kramacaGkramaNena saH / krameNa kamalAzAlAM, vizAlAM puramAsadat // 19 // guTikAyAH prayogeNa, guNAkho'pi kharvatAm / zizrAya mUladevo hi, kimasAdhyaM kalAvatAm // 20 // sakalAbhiH sa kalAbhirviduSAmapi mAnasam / vAmano modayAmAsa guNibhiH ko na rajyate // 21 // atha tatra catuHSaSTikalAkauzalazAlinIm / sAmAnyajanadUrajyAM, devadattAM paNAGganAm // 22 // zrutvA tasyAgRhAsannazUnyadevakule sthitaH / vAmanastanmanaHkSobhahetave gItamAtanot // 23 // yugmam // devadattApi tacchrutvA, sudhApAnopamaM zruteH / hahAhihAhAhUhUnAmapi geyamamanyata // 24 // taM naraM parijijJAsurdevadattAtivegataH / / tatpArzve preSayAmAsa vijJaM preSyAjanaM nijam // 25 // so'pi gatvA parijJAya sametya ca yathAsthitam / jagAda tatpuraH ko'pi, geyaM gAyati vAmanaH // 26 // manye mAdhavarUpeNa mAdhavo'yamitIva sA / / tadAhvAnakRte preSyAM, mAdhavIM prAhiNottamAm // 27 // sA svabhAvena kubjAGgI, viziSTA vinayena ca / etyAmRtamucA vAcA tamuvAca vicakSaNA // 28 // aye! vAmana! te gItakalayA kalayA mama / svAminI devadattAzu hariNIva vimohitA // 29 // yathA kamalinI tigmarazmerdarzanamIhate / tathA sA tava puMratna! tvadguNAkRSTamAnasA // 30 // For Personal & Private Use Only Page #203 -------------------------------------------------------------------------- ________________ 176 tattvaM me svAminIM svIyAgamanenAbhinandaya / loke'pi zrUyate yasmAtsantaH sarvahitecchavaH // 31 // ityAkarNya sakarNo'sau tAmUce sAdhu te vacaH kintu vArAGganAgehe, gamanaM hrIkaraM satAm // 32 // vezyA durjanamaitrIva, paramArthavighAtinI / parityAjyA na saMsevyA, mahatAmiti saMmatam // 33 // zrIdAnopadezamAlA (gA. 29) uktaM ca-. yA vicitraviTakoTinighRSTA madyamAMsaniratAtinikRSTA / komalA vacasi cetasi duSTA tAM bhajanti gaNikAM na viziSTAH // 34 // sA sattvaghnI zataghnIva, zaunikIva nRzaMsikA / vaJcikA ThaginIvAGgIkriyate kaiH paNAGganA // 35 // adhanaH smararUpo'pi, sarIsRpa ivojjhyate / dhanI kuSTho'pi vezyAbhiH surendra iva sevyate // 36 // atastadIyasaGge me mAnasaM mAnasaM gatam / haMsavadramate paGkasaMkule naDvale na hi // 37 // ityuktvA virate tasmin, mAdhavyAha vicakSaNa ! | svAminI rajyate'smAkaM, saguNe na tu nirguNe // 38 // matsvAminImanoralaM, tvayA guNavatApyaho / hRtaM tayA tadAdAtuM prahitA bhavadantikam // 39 // vilambaM tyaja tadyacchAnyathA tvAM pazyatoharam / balAdapi hi neSyAmi, devadattApadAntikam // 40 // zrutveti vAmano ruSTa iva vidyAprayogataH AhatyAMhiprahAreNa kubjikAM saralAM vyadhAt // 41 // 1 sApyanyAdRzamAtmAnaM, rUpalAvaNyasundaram / janmAntarIbhUtamiva vinirIkSya visiSmiye // 42 // For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ 177 // 48 // citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA tadA tadIyapadayoH, pUjAM kartumiva svakam / zira:saroruhaM nyasya, mAdhavI tamavocata // 43 // deva! kubjAGkitAGgI mAM vRddho vedhA vyadhAtpurA / tvayAdhunA tvahaM navyavedhasA saralIkRtA // 44 // bhavantamantareNAnyAdRzAkRtibhRto mama / vrajantyAH svAminIdhAmni, pravezo'pi hi durghaTaH // 45 // tadArya! mayi kiGkaryAM vidhAya sadayaM manaH / mAM pravezaya tadgehe, santo na hyarthanAbhidaH // 46 // ityuktaH sa tayAdattabAhuH svIyena bAhunA / gRhItvA svAminIgehamAdareNa pravezitaH // 47 // kubjAmanyAdRzIM dRSTvA devadattAha he hle!| kAsIti pRSTA sA sarvaM, kharvavRttAntamabravIt // 48 // sApyutthAya svayaM tasmai nayanAnandadAyine / AsanaM DhaukayAmAsa so'pi tasminnupAvizat // 49 // kuzalaM vaH samastIti, tayA pRSTaH sa ziSTadhIH / sapremavAkyabhaGgIbhistAM rambhorUmaraJjayat // 50 // athaitya vaiNiko vINAmavAdayadiyaM ca tam / prItAstAvIdaho asya, vipaJcyAM kila kauzalam // 51 // aho avantilokAnAM vaidagdhyamatibandhuram / tenetyukte'bravIddevadattA kiM khUNamatra bhoH! // 52 // sUNam-kSatim, dezyazabdo'yam / / uvAca vAmanastantryAH zuddho vaMzo guNo'pi na / kathaM jJAyata ityuktastayA so'pyAha darzaye // 53 // tato'smai vismito vINAM vaiNika: pradade sa tu / tAmupAdAya vaMzAnta:karkaraM guNamadhyataH // 54 // For Personal & Private Use Only Page #205 -------------------------------------------------------------------------- ________________ 178 zrIdAnopadezamAlA (gA. 29) kezaM cAkRSya vezyAyai vaiNikAyApyadarzayat / samyak samAracayyainAM vAdayAmAsa cAdbhutam // 55 // yugmam // anAkarNitapUrvA tatkvaNita zravaNAdiyam / parivAravRtAlekhyalekhitevAjani kSaNam // 56 // taM vezyAvaiNikau vINAkalAkauzalazAlinam / kharvarUpeNa ko'pyeSa gandharva iti dadhyatuH // // 57 // vallakIvAdakaM vezyA, satkRtya ca visRjya ca / bhojanAvasare jAte, prajagAdeti mAdhavIm // 58 // haMje'GgamardaM vegena, samAkArya samAna / vidhIyate yathAvAbhyAM, snAnaM dazaguNolbaNam // 59 // kharvaH smAhAnujAnIhi mAM yathAbhyaGgamAdadhe / sA ca provAca bhavatA, kimetadapi budhyate // 60 // sa prAha jJAyate naiva, kintu vijJAntike sthitaH / tayApyomiti sa prokto'bhyaGgAya praguNo'bhavat // 61 // yathA pratyaGgamabhyaGgaM, cakre vakretarAzayaH / yathArAmAdisaukhyAtsA paramAnandabhAgabhUt // 62 // aho asadRzo'muSya vijJAnAtizayaH sphuTam / aho adRSTapUrvA ca karayoH sukumAratA // 63 // tadavazyamahaM manye nAyaM bhavati vAmanaH 1 kintu svAtmavinodAya, vAmanatvamazizriyat // 64 // dhyAtveti devadatteyaM, smeralocanapaGkajaiH / pUjAcikIrivAmuSya, devasyevApatatpadoH // 65 // Uce ca deva! tvAmIdRgguNaiH prAMzukulodbhavam / avaimi tatprasadya drAg rUpaM svAbhAvikaM bhaja // 66 // , For Personal & Private Use Only Page #206 -------------------------------------------------------------------------- ________________ 179 citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA tadvijJapto nijAdAsyAniSkAsya guTikAmasau / svabhAvarUpabhRnmUladevo, deva ivAbhavat // 67 // sApi taM manmathAkAraM, pArAvAraM guNazriyaH / dRSTvA sRSTikRtaH sRSTizramaM mene phalegrahim // 68 // punarnipatya tatpAde, mahAnayamanugrahaH / ityudIrya tayA svena, sAkaM so'snapyatAdarAt // 69 // devadattAtmanA sArdhaM, tamAhAraM rasottaram / bhojayitvA dukUle ca, paridhApyetyabhASata // 70 // deva! tvAmantareNAnyaH kazcanApi pumAnna me / mAnasaM mAnasaMpUrNaM, sudUrajyamaraJjayat // 71 // ko nAma nekSyate'kSibhyAM, kena sAkaM na saMkathAH / yaH punarhadayAnandapradaH sa viralo naraH // 72 // ato me harnAmAgamya, vizramyaM bhavatA sadA / tayetyudIritaH so'pi, tAmuvAca vacasvinIm // 73 // devi! vaidezike dravyahIne'smAdRzi pUruSe / avazyaM na sthiraH snehaH, kuzAgre jalabinduvat // 74 / / dhanavAnaguNajJo'pi, gauravAya bhaved bhuvi / nirdhanastu guNajJo'pi, tRNAdapi laghurnaraH // 75 // tacchrutvA devadattAha, maivaM vada vizArada! / kalAvidAM guNinyevAnurAgo na tu nirguNe // 76 / / tadenAM prArthanAM vijJAnumanyasva tatastayoH / snehaH pravavRdhe'tyarthaM, candracandrikayoriva // 77 // anyadA saMsadAsInavicAradhavalaprabhoH / purato devadattAticitraM nRtyamasUtrayat // 78 // For Personal & Private Use Only Page #207 -------------------------------------------------------------------------- ________________ 180 zrIdAnopadezamAlA (gA.29) tadaiva daivayogena, mUladevo'pyupAgataH / tatra citrakaraiH pATaiH paTahaM samavAdayat // 79 // prItaH prajAprabhuH proce, devadatte! varaM vRNu / sApi smAha mahIpAla!, nidhAnIkriyatAmayam // 80 // mUladevaH sadA dyUtavyasanenAMzukAnyapi / hArayannekadA devadattayAbhidadhe sphuTam // 81 // deva! tvayA kalADhyena someneva kalaGkavat / kaitavavyasanaM doSAkaraM kartuM na yujyate // 82 // idaM tu zrIyazonAzakArakaM mAnavArakam / lokadvayaviruddhaM ca, tyAjyaM prAjyazubhecchubhiH // 83 // itthaM tayA hitaM tathyaM, jalpitaH so'tyajanna tat / athavA vyasanAsakte, na laganti gurorgiraH // 84 // athAsyAmacalapremAcalasArthezvaro'nizam / mUladevopari dveSaM, vahaMzchidrANi pazyati // 85 / / mUladevo'pi tasmiMzca, sati nAyAti tadgRhe / yatastena parAyattA, devadattAsti saMprati // 86 // jananyA svakulAcArAnusAraM seti zikSitA / vatse'calaM kalaM lakSmI bhajAmuM tvadhanaM tyaja // 87 // sApi proce'mba! me dravye, nAnurAgaH paraM guNe / akkApyavAdIdahaM manye, ke dRSTAH kitave guNAH // 88 // devadattAvadattAM sa, surUpasubhago guNI / priyaMvado vizeSajJo, dAkSiNyakSIrasAgaraH // 89 // ato'haM na tyajAmyenamIdRgguNagaNAkaram / zrutvetyakkApyatispaSTairdRSTAntaistAmabodhayat // 90 // For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA prAntamikSau sume vRntaM dukUle sthUlazATakam / kadambakhaNDaM zrIkhaNDe yAcite vitatAra sA // 91 // prAntam-ikSukUrcakam / tayA kimetadityuktA, sAha yakSAnusArataH / pUjopacArastadyuktameteSAmupaDhaukanam // 92 // iyaM dhruvaM dhane gRddhA dhyAtvaivaM prAha sA prasUm / mamekSubhakSaNe vAJchetyacalAya nivedyatAm // 93 // tatpurastAttayetyukte'calastatkAlameva hi / preSayAmAsa zakaTamikSubhirnibhRtaM bhRtam // 94 // yadevamacalaH praiSIdikSubhiH zakaTaM bhRtam / tadahaM kiM pazuH sAhasattUdAratarAzayaH // 95 // mAdhavIM devadattAha spRhA me'stIkSubhakSaNe / tvayeti mUladevAgre gatvA sadyo nigadyatAm // 96 // tayApi hi tathaivokte mUladevo dhiyAM nidhiH / ikSuyaSTIH samAnIyApanIya tvacamuccakaiH // 97 // parvANi projjhya khaNDAni, dvyaGgulAni vidhAya ca caturjAtakacUrNena bhAvayitvA tataH param // 98 // sAreNa ghanasAreNAdhivAsya nizitAsyakaiH / vibhidya kaNTakaiH stokaM kumbhakAragRhAdatha // 99 // sarAvayugalaM kauraM, lAtvaikasminnidhAya saH / dvitIyena samAcchAdya, prAhiNonmAdhavIkare // 100 // kalApakam // tayApi vijJayA vegAdAgatya nijamandire / devadattApurastAt tannidhipAtramivAdhRta // 101 // vardhamAnaM mudAdAya priyeNa prahitaM hitam / ambAmAkArya sA tasyA adarzayaduvAca ca // 102 // 181 For Personal & Private Use Only Page #209 -------------------------------------------------------------------------- ________________ 182 zrIdAnopadezamAlA (gA.29) mAtaH! pazyAntaraM puMsAmato'haM guNarAgiNI / tayApyacinti yadiyaM snehenAmuM na muJcati // 103 // tatkaromi kamapyAzUpAyaM tanmAnahAnidam / yenAsau lajjito'nyatra prayAti svayameva hi // 104 // dhyAtveti kapaTe paTavI kuTTinI vijane'calam / prAhAsatyaM pravAsatvaM kRtvA tvaM gehamehi me // 105 // mUladevo yadAtraiti tadAsAvudbhaTai TaiH / samaM sametya roddhavyo, dharSitavyo'pi ca tvayA // 106 // tato gatAbhimAnaH san so'tra sthAtumanIzvaraH / tayetyuktastathaivAsthAdacalazchalanizcalaH // 107 // mUladevaM tayA devadattayAdarapUrvakam / sevyamAnaM samIkSyAkkAcalasyAgre nyavedayat // 108 // zyenampAta ivAmuSminnakasmAtsamupeyuSi / / tayA bhiyA svapalyaGkAdhastAtsAsthApyata drutam // 109 / / mUladevaM tathA saMsthaM, vijJAyAcalasArthapaH / talpopari niviSTaH saMstAmabhASiSTa duSTadhIH // 110 // devadatte! kuru snAnasAmagrImevamastviti / sAhAbhyaGgArthamuttiSTha, varAsiM paridhehi ca // 111 // sa prAha yanmayA talpasthenemairaMzukaiH samam / snAtamityadya yAminyAM, svapno'vazyamadRzyata // 112 // sA prAha prANanAthetthaM kRte sarvaM vinazyati / so'pyuvAca pradAsyAmi, tUlikAdyaparaM param // 113 // pramANamiti kuTTinyA prokte'sau devadattayA / tailenAbhyajya khalyA codvAsnApyata vAribhiH // 114 // devadattAmUladevamitha:snehajalAJjalim / acalaH snAnapAnIyacchalena pradadau kila // 115 // For Personal & Private Use Only Page #210 -------------------------------------------------------------------------- ________________ citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA 183 khalyAvilajalaklinnAGge'smin jAte tayAkkayA / samAhUtAH samAyAtA yodhA sphUrjadudAyudhAH // 116 // acalena nikRSTena samAkRSTa: ziroruhaiH / ko'dhunA zaraNaM te'stItyabhASyata sa ziSTadhIH // 117 // so'pi svaM veSTitaM spaSTaM vijJAya bhaTakoTibhiH / smAcaSTe naSTaceSTastaM, yajjAnISa kuruSva tat // 118 // acalazcintayAmAsAkRtirevAsya dehiSu / / vaktyuttamatvaM tanmanye skhalitaM syAnna kasyacit // 119 // uktaM ca - ko ittha Niccasuhio kassa ya lacchI akhaMDiyacchAyA / kassa thiraM pimmasuhaM khaliyaM Na samAgayaM kassa // 120 // iti dhyAtvAcalaH proce, dusthAvasthAgato bhavAn / yathAmoci mayA tadvattvayA mocyo'hamApadi // 121 // mUladevo gatAnando nirgatyAzu tadAlayAt / antyajena spRSTa iva, sacelo'snAtsarovare // 122 // vyacintayadayaM mAnI, kvApi gatvAsya vipriye / upAyacintanaM kurve, no cenme pauruSaM vRthA // 123 // yataH- uvayAraM uvayArINa veraNijjAyaNaM ca verINaM / kAuM jo na samattho dhigatthu purisattaNaM tassa // 124 // tato'sau samayAbhijJo bhikSayA prANavRttikRt / pratasthe saukhyaratnaughaghaTaM bennAtaTaM prati // 125 // kramAdullaGghayan vATavI dvAdazayojanAm / saMprApto niHsahAyo'sau, cintayAmAsivAniti // 126 // yadi ko'pi pumAn mArge, dvitIyo vacasA pi hi / tadApadiva durladhyApyAzUllaGghyATavI bhavet // 127 // For Personal & Private Use Only Page #211 -------------------------------------------------------------------------- ________________ 184 evaM vimRzatastasya TakkajAtibhavo dvijaH / zambalasthagikAM skandhe, dhArayannAyayau rayAt // 128 // bhadra ! kva yAsyasItyukto mUladevena so'vadat / gantATavyAH pare pAregrAmaM vIranidhAnakam // 129 // sundara ! tvaM kva ganteti pRSTastena dvijanmanA / bhadra! yAsyAmyahaM bennAtaTaM nAma mahApuram // 130 // yadyevaM tarhi mArgo'yamAvayoreka eva hi / tatastau paramaprItyA kalitau calitau puraH // 131 // tasyAmaTavyAM gacchantau tau divAyAmayAmale / purassaraH samAlokya vizrAntau zrAntibhittaye // 132 // snAnaM kRtvA payaH pItvA, chAyAzAlitaTadrumam / mUladeve sthite Takko'cchAdayacchambalasthagIm // 133 // zaktUnniSkAzya kAMsyasya pAtre prakSipya vAriNA / ArdrIkRtya tato bhoktuM vipraH pravavRttetarAm // 134 // acintayadayaM mUladevaH prAyo dvijanmanAm / svabhAvo yatsvayaM bhuktvA'nyasmai pazcAddadatyamI // 135 // tadayaM kSudhayAkrAnto, mArgazrAnto'dhunA svayam / tRptIbhUya tato mahyaM zaktUnetAn pradAsyati // 136 // viprastAn bhuktvA baddhvA ca sthagIM pathyacalatpuraH / sAyaM dAteti nizcitya, mUladevastamanvagAt // 137 // tadApyadatte zvo dAtA, mahyamityAzayA vrajan / nizi suSvApa tenAsau samaM vaTatarostale // 138 // dvitIye'pyahni tau vatrmollaGghyAsthAtAM dinArdhake / pUrvavadvADavo'bhukta, na tu tasmai kimapyadAt // 139 // tRtIye divase mUladevazcetasyacintayat / zaktUnadya pradAtAsmai, yato'lpAstyaTavI puraH // 140 // zrIdAnopadezamAlA (gA. 29) For Personal & Private Use Only Page #212 -------------------------------------------------------------------------- ________________ citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA 185 tasminnapi dine Takko bhuktvAsau bhastrikAmukham / babandha mUladevo'pi bhojyAzAvanitAmukham // 141 // laGdhitAyAmathATavyAM dvimAryo taM dvijo jagau / mama grAmasya mArgo'yamayaM bennAtaTasya ca // 142 // mUladevo'vadadvipra! tvatsAhAyyAdihAgamam / ato viddhi sakhe! mUladeva ityabhidhAM mama // 143 // yadA kadAcinme kAryaM daivAt sidhyet tadA tvayA / bennAtaTaM sametavyamAkhyAmAkhyAhi cAtmanaH // 144 // sa prAha procyate pitrA saddhaDetyabhidhA mama / lokainighRNazarmeti zrutvA'sau vismito'bhavat // 145 // Takke svasthAnakaM prApte mUladevo'grato'calat / yayau ca kutracid grAme'raNyasyAbhyarNavartini // 146 // so'tra pratigRhaM bhrAmyan kulmASAnApa nAparam / kRtakRtyaH sarastIre, bhojanAya jagAma ca // 147 // so'sminnavasare zuSkagAtraM pAtraM tapaHzriyaH / mAsakSapaNinaM sAdhuM samAyAntamavaikSata // 148 // vyacintayacca tatsatyaM, kalpadruratarau marau / anabhrA vRSTisRSTizca prasUnena vinA phalam // 149 // cintAmaNimahAratnAgamo rorgRhaanggnne| yadIhaksamaye sAdhusaGgamo raGgamodakRt // 150 // yugalam // grAme prakRtyA niHzUkA lokA dAnaparAGmukhAH / atastapaHkRzastatra, gatvA klizyatu mA muniH // 151 // ahaM punarito'nyatra grAme nikaTavarttini / bhikSAmApsyAmi tanmASAnetAn yacchAmi sAdhave // 152 // For Personal & Private Use Only Page #213 -------------------------------------------------------------------------- ________________ 186 zrIdAnopadezamAlA (gA.29) cittaM bhAvayutaM vittaM kulmASAH prAsukAH kila / pAtraM cedRgato ratnatrayametatsudurlabham // 153 // tadetadatiduSprApaM prApya prAkpuNyayogataH / avazyameva mayakA vidhAtavyaM phalegrahi // 154 // dhyAtveti mUladevastaM, provAca bhagavanmama / pAraNe'STamabhaktasyAdatsva mASAn dayAnidhe! // 155 // mahAtmApi vizuddhAMstAn kulmASAn vItakalmaSaH / nirUpya dAyakasyAgre patadgrahamadhArayat // 156 // munaye bhAvanAsAraM, dadattAniti so'paThat / nRNAM puNyavatAM mASAH sAdhoH pAraNake'bhavan // 157 // atrAntare vihAyaHsthA sAdhubhaktA surI jagau / mUladeva! tvayA sAdhu kRtaM yatpArito muniH // 158 // tadidAnIM tvayi prItAsmyato yattava rocate / tattvaM zlokAghriyugmena manobhISTaM varaM vRNu // 159 // so'vAdIdyadi devi! tvaM saMtuSTAsi tadA mudaa| rAjyaM gajasahasrADhyaM, devadattAM ca dehi me // 160 // devI jagAda he vatsa! tiSTha nizcintamAnasaH / muniprasAdAdetatte rayAdeva bhaviSyati // 161 // evamastviti sa procya, natvA ca munimagrataH / pratasthe'tha munirgatvodyAne pAraNakaM vyadhAt // 162 // grAme'nyatra bhramanmUladevaH prAptAnyabhojanaH / bhuktvA bennAtaTe dezyakuTyAM sAyamiyAya saH // 163 // tatra prasuptaH svapne'sau caramaprahare nizaH / mukhe vizantaM saMpUrNaM, pUrNimAcandramaikSata // 164 // For Personal & Private Use Only Page #214 -------------------------------------------------------------------------- ________________ 187 citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA ko'pi kArpaTiko'pyevaM vIkSyAnyebhyo nyavedayat / taiH proce ghRtakhaNDADhyamadya maNDakamApsyasi // 165 // sa tathaivAsadatkvApi gRhAcchAdanaparvaNi / na hyabhAgyavatAM tAdRgapi svapnaH phalapradaH // 166 / / prAtarmUlasuro gatvodyAnamudyAnapAlakam / prasUnoccayasAhAyyadAnAdAnandayatsudhIH // 167 / / harSAdArAmikastasmai, prAdAtpuSpaphalAdikam / so'pi snAnaM vidhAyAgAt svapnapAThakavezmani // 168 // bhaktyA naimittikaM natvA, dhRtvA cAgre kalaM phalam / samyak svapnaphalaM mUladevo'pRcchadatucchadhIH // 169 // tacchrutvA mudito mUladevaM daivajJiko'vadat / / sumuhUrte bhaNiSyAmi, kintvasmAkaM bhavAtithiH // 170 // saMsnApyoSNAmbhasA navyadukUle paridhApya ca / bhojayAmAsa taM mUladevaM daivajJapuMgavaH // 171 // Uce ca vatsa! matputrI, navayauvanazAlinIm / pANigrahaNanirmANavidhinAdhinutAt sphuTam // 172 // mUladevo'vadattAtAparijJAtakulAdinA / mayA samaM sutodvAhasaMbandho'yaM na bandhuraH // 173 // daivajJaH prAha he prAjJa! svAcAreNa kulAdikam / vijJAyate yato loke'pyevamAkarNyate sphuTam // 174 // AcAraH kulamAkhyAti, dezamAkhyAti jalpitam / saMbhramaH snehamAkhyAti vapurAkhyAti bhojanam // 175 // tadenAM prArthanAM mAmakInAM svIkuru sundara! / na hi sAdhuSu ko'pyarthaH kathyamAno vRthA bhavet // 176 / / For Personal & Private Use Only Page #215 -------------------------------------------------------------------------- ________________ 188 zrIdAnopadezamAlA (gA.29) tato'sau mUladevena svaputrIM paryaNAyayat / saptAhAntanRpo bhAvIti svapnaphalamAha ca // 177 // zrutveti muditastatra tiSThan svapnAt sa saptame / dine purAd bahirgatvA campakadrutale'svapat // 178 // atho rujA prajApAle, tatrAputre divaM gate / / purodhasA'dhyavAsyanta paJca divyAni mantribhiH // 179 // tAni bambhramyamANAni, niragurnagarAd bahiH / Aguzca tatra yatrAsti sa bhAgyaikamahodadhiH // 180 // gajo garjAravaM cakre hayo heSitamAtanot / zvetAtapatraM tanmUrdhni nirAdhAramavAsthita // 181 // gaGgAtaraGgacaGgAbhyAM, cAmarAbhyAmavIjyata / zrIzAtakumbhakumbhenAbhiSiktazca sa puNyavAn // 182 // jAte jayajayArAve kumbhI kumbhasthalopari / svayamAropya taM puryAM prAvezayadasaMzayam // 183 // tadeti jagade devyA, vyomasaMsthitayA tayA / nAmnA vikramarAjo'yaM, rAjA devaprabhAvabhAk // 184 / / yo duSTo'sya bhuvo bhartuH zAsanaM laGghayiSyati / tamavazyamahaM chetsyAmItyuktvA sA tirodadhe // 185 // zrutvetyamAtyasAmantapaurairAdarapUrvakam / siMhAsane niviSTasyAsyAbhiSeko vinirmame // 186 // aDhaukyanta ca lAvaNyapuNyAGgA aGgajA nijAH / caturAsturagAzcApi sindhurA nadabandhurAH // 187 // Ucire ca tvamevAtaH prmsmaakmiishvrH| vayaM ca bhavadAdezakAriNaH kiGkarA iva // 188 // tathA kathaMcit satpAtradAnabhUmIruho'munA / bhavyabhAvAmbhasA sikto yathehApi phalegrahiH // 189 // For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ 989 989 citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA yathA cittAdisAmagryAsAdhi puNyaM purAmunA / tathotsAhAdizaktyA drAgadhunApyarimaNDalam // 190 // airAvaNopamAnebhasahasreNa virAjitam / rAjA vikramarAjAkhyo rAjyaM prAjyaM zasAsa saH // 191 / / rUpApahastitasva:strIparamantaHpuraM nRpaH / devadattAgatasvAntaH sarvaM zUnyamamanyata // 192 // vicAradhavalakSoNIpAlena saha pArthivaH / prAbhRtAmbhomucA premavallImullAsinI vyadhAt // 193 // itazca mUladevasya bhartustAdRgviDambanAm / dRSTvA viraktahaddevadattA prAhAcalaM prati // 194 / / re dhRSTa! duSTa! pApiSTha! vezyAhaM na tu te priyA / tadito vraja nedRkSaH kSudro'smAbhirgaveSyate // 195 / / ityuktvA tatkSaNAddevadattA gatvA nRpaM jagau / svAmin! sa me varaH sadyaH prasadyAdya pradIyatAm // 196 / / yAcasveti narendreNa pRSTAbhASiSTa sA sphuTam / rAjannataH paraM mUladevaH prANapriyo'stu me // 197 // acalo gRhamAgacchanniSedhyazca sunizcitam / bhUpaH prAha bhavatvevaM, kimidaM tannivedaya // 198 // sAcaladveSiNI mUladevasya svacchacetasaH / AmUlacUlaM vRttAntaM nRpasyAgre nyavedayat // 199 // tannizamya vizAmIzo bhrakuTIvikaTAnanaH / vegAdacalamAkAryAcacakSe paruSAkSaram // 200 / / re! pApa ! yadimAvasmatprANebhyo'pyativallabhau / parAbhavasi nistriMzastatkiM svAmI tvameva hi // 201 // For Personal & Private Use Only Page #217 -------------------------------------------------------------------------- ________________ 190 zrIdAnopadezamAlA (gA.29) tadavazyamasau vadhya ityukte pRthivIbhujA / / sAha nAthAmunA zvAnasamena nihatena kim // 202 // rAjoce'syA girA mukto'syatastvaM taM kalAnidhim / saMgaveSyAnayat kSipraM pravezo'parathA na te // 203 / / nRpaM natvA punarjAtamiva jAnan svakaM tataH / taM gaveSayituM mUladevaM drAgnirgato'calaH // 204 // acalo'pi tadaprAptyA tatra sthAtumazaknuvan / pracchannaM vahanAnyAzu, bhRtvA nAnAkrayANakaiH // 205 / / ApUrya cAmbumArgeNa, parIvAraparIvRtaH / / nijAnukUlaM kUlaM sa yayau pArasanAmakam // 206 // bennAtaTapatitviA , tadvRttaM carapUruSaiH / priyAyai devadattAyai, lekhamevaM lilekha saH // 207 // svasti bennAtaTasthAnAnmUladevaH kSitIzvaraH / zrImAn vikramarAjetyaparaparyAyavizrutaH // 208 // vallabhAM devadattAM svaprANebhyo'pyativallabhAm / stanopapIDamAzliSyAdizatyAdarapUrvakam // 209 // yuglm|| zreyaH zreNirihAsmAkaM sAkaM parijanena tu / zubhavatyA bhavatyApi, vijJApyaM nijakauzalam // 210 / / kAryaM ca mayakA dAnaM munaye pradade mudA / tadbhaktA devatA prItA, proce vatsa! varaM vRNu // 211 / / mayApi bhavatI devadattA, mattebhagAminI / rAjyaM cebhasahasreNa, virAjitamayAcyata // 212 / / tayoktamacireNedaM, bhavitA bhavataH sphuTam / cirantananRpe'putre, dharmarAjagRhaM gate // 213 / / For Personal & Private Use Only Page #218 -------------------------------------------------------------------------- ________________ 191 citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA tatazca sacivaiH paJcadivyairdrAgadhivAsitaiH / sAmantAdijanAdhyakSamahaM rAjye nivezitaH // 214 // tadA devatayA vyomagatayA hitayA tayA / / cakre vikramarAjeti nAma me bhuvi vizrutam // 215 // tadrAjyaM tvAM vinA devi! na me saMtoSapoSadam / atastvayA nRpaM pRSTvA, sanAthIkriyatAmidam // 216 // evaM likhitvA lekhaM sa preSyahaste priyAM prati / praiSIdvicAradhavalabhUpAya prAbhRtam tathA // 217 // so'pi tatra gato devadattAyai lekhamArpayat / sApi taM vAcayitvAbhUdamandAnandamedurA // 218 // taM bhojayitvA saMdezahArakaM bhUrjapatrakam / prAbhRtaM ca samAdAya devadattA yayau nRpam // 219 // sA prAha deva! zrImUladevabhUpasya mAnavaH / svarUpaM matkRte yuSmatkRte prAbhRtamAnayat // 220 // tadidaM bhUrjapatraM ca prAbhRtaM cAvadhAryatAm / rAjApi taM nirUpyAha, rambhoru! zRNu madvacaH // 221 // na tvameva tadIyAsi madrAjyamapi tasya tu / atastatra gatApi tvaM na me khedAya jAyase // 222 / / svAmin! mahAprasAdo'yamiti prokte tayA nRpaH / devadattAM mahAbhUtyA yutAM preSIttakaM prati // 223 // mUladevanRdevo'pi tAM nizamya samAgatAm / gatvA ca saMmukhaM prAvezayat svapuri sotsavam // 224 / / tena rAjJAtivijJena, rAjJISu sakalAsvapi / sA paTTamahiSI cakre gauravAya yato guNAH // 225 / / For Personal & Private Use Only Page #219 -------------------------------------------------------------------------- ________________ 192 zrIdAnopadezamAlA (gA.29) uktaM ca- gauravAya guNA eva na tu jJAteyaDambaraH / vAneyaM gRhyate puSpamaGgajastyajyate malaH // 226 / / vAneyam-vane jAtam / nRpastayA samaM paJcopacArarucirAMzciram / bhuJjAno bhaGgarAn bhogAn, kAlaM gamayati sma saH // 227 / / itazca vyavasAyArthamacalaH sArthapArthivaH / Ayayau nagaraM bennAtaTaM pArasakUlataH // 228 // janaM kamapi pArzvasthaM, nRpAkhyAM pRcchati sma saH / rAjA vikramarAjo'tra jayavAniti so'bravIt // 229 // bhRtvA ratnaistataH sthAlaM bhUpAlamilanAya saH / yayau nanAma cAmuSmai rAjAsanamadApayat // 230 // niviSTo viSTare zreSThI pratyabhijJAyi bhUbhujA / na tu tenAcalenAyamavanIvanitApatiH // 231 // rAjA prAha kutaH zreSThin! so'vak pArasakUlataH / tato nRpeNa tAmbUlAdinAsau bahvamanyata // 232 // paNyadAnakRte paJcakulaM nyAyakalaM prabho! / Adizetyudite tena, rAjAha svayamemyaham // 233 // mahAprasAda ityukte zreSThinA tatra pArthivaH / yayau zulkakRte gUDhakopaH paJcakulAnvitaH // 234 // zaGkhazrIkhaNDamaJjiSThAdantapUgIphalAdikam / krayANakaM vaNik paJcakulAdhyakSamadarzayan // 235 // bhUpaH prAhaitadetAvadevaM so'pyUcivAnatha / rAjAdhikAriNaH proce'syArdha: zulko vidhIyatAm // 236 / / kintu paNyaM mamAdhyakSaM tulAyAM tolyatAmidam / taistattathAkRtaM sphAraM bhAraM matvA nRpo jagau // 237 // For Personal & Private Use Only Page #220 -------------------------------------------------------------------------- ________________ 193 citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA re re vidAryantAM paNyagranthayastaistathAkRte / muktApravAlarairUpyAdikamAvirabhUttataH // 238 // tannirUpya nRpaH kopAd babhASe puruSAnnijAn / are! nibadhyatAM bADhameSa pratyakSataskaraH // 239 / / cauravatkampamAnAGge tasmin baddhe dharAdhipaH / zikSAmArakSakebhyaH zrAg dattvA prAsAdamAsadat // 240 // antazcatuSpathaM taiH sa hanyamAnaH punaH punaH / pauraiH sakaruNaM vIkSyamANa AninyireM nRpam // 241 / / taM gADhaM bandhanairbaddhaM, vibudhya zlathabandhanam / vyadhApayannRpo yasmAnmahAntaH sadayAzayAH // 242 // proce cAcala! mAM vetsi vA na vA so'bravIditi / deva! tvAmavanInAthaM ko na veda mahItale // 243 // narezvaro jagau zreSThin! paTubhizcaTubhiH kRtam / satyaM vadAtha so'vAdId deva! samyag na vemyaham // 244 // rAjJApi saMjJayAhUtA sarvAGgINavibhUSaNA / devadattAyayau tasyArddhAsane niSasAda c|| 245 // tAM vIkSyA'mandamandAkSAvazenAdhomukhe'cale / saMjAte devadatteti tamuvAca vacasvinI // 246 // so'yaM zrImUladevo yo bhavatAbhihitastadA / yattvayApi vimocyo'haM daivAd vyasanatAM gataH // 247 / / tanmUladevabhUpAlaH kRpAlustvAM vipaddhatam / mumoceti nizamyAzu tau praNatyAcalo'bravIt // 248 // yad dUSaNaM mayA deva! cakre tatkSamyatAmidam / prAyaH praNAmaparyantaH syAt kopo hi mahAtmanAm // 249 // * AninyAno nRpam iti pAThaH saMgato bhAti / For Personal & Private Use Only Page #221 -------------------------------------------------------------------------- ________________ 194 yA devyajJAnato'vajJA niramAyi mayA tvayi / sA na smAryA yato mUDhA, na yuktAyuktavedinaH // 250 // yadvA he svAminau ! satyaM janmato'pyasmyacetanaH / ataH pitRbhyAmacaletyabhidhA vidadhe mama // 251 // ityuktvA bhUtalanyastamastakaH so'bravItpunaH / devAnenAgasAvantIzena niHsAritaH purAt // 252 // tanmAmagatikamiva bambhramantamitastataH / svasthAnavAsadAnena tvaM kRtArthaya pArthiva ! // 253 // tadvacaHzravaNotpannakAruNyarasaraJjitaH / zrIdAnopadezamAlA (gA. 29) mUladevanRpaH zreSThipRSThe hastamadAnmudA // 254 // devadattApi saMsthApya bhojayitvA ca sAdaram / dukUlAnyacalaM paryadhApayanmuditAzayA // 255 // rAjJAsau muktazulko'gAdavantyAM tadgirA sa ca / vicAradhavalakSmAbhRdacalaM bahvamAnayat // 256 // vipro nirghRNazarmApi bhUpIbhUtaM nizamya tam / AgAd grAmaM tamevAsyAdRSTAsyasya nRpo dadau // 257 // adRSTAsyasya-adRSTamAsyaM yasya saH, tasya / atha nAgarikAH sarve cintAcAntahRdo mithaH / militvA nRpatiM gatvA, natvA caivaM vyajijJapan // 258 // deva! zAsati sAmrAjyaM tvayi caureNa kenacit / asmAkamapi sarveSAM luNTyante pratyahaM gRhAH // 259 // tatprasadya prabho'nyatra sthAne'smAn preSaya drutam / tatrasthairapi te nAmnA, svodaraM pUrayiSyate // 260 // evamAkarNya varNAnAM rAjAvocadataH param / susthAstiSThata yUyaM taM nigrahISyAmi taskaram // 261 // For Personal & Private Use Only Page #222 -------------------------------------------------------------------------- ________________ citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA ityuktvA tAMzca satkRtya kRtyavid vyasRjattataH / AhUya maGgha nagarArakSaM sAkSepamabravIt // 262 // re duSTa! puraluNTAkaM malimlucamupAnaya / no vA bhavantaM tatsthAne nigrahISyAmyasaMzayam // 263 // malimlucam-cauram / ityAkarNya purArakSo vilakSo bhASate sma tam / deva! taddhRtaye'neke mayopAyA vinirmitAH // 264 // kintu tasmiMstaDiddaNDa iva drAg dRSTanaSTake / prayuktA api te bADhaM na laganti karomi kim // 265 // tataH sAyaM svayaM rAjA prAvRtAndhapaTaH sphuTam / paramoSiparicchittyai niragAnnagarAd bahiH // 266 / / paramoSiparicchittyai-caurajJaptyai / maThAdizUnyasthAneSvaTannRpo nApa taskaram / abhavya iva saMsArakAntAre bodhisevadhim // 267 / / caurAnavAptisaMtaptamAnaso mAnasAgaraH / kvApi devakUle zUnye zrAnto vizrAntimAtanot // 268 // tadAkasmAdabhIzcaNDo maNDikastaskarezvaraH / ko'tra prasupta ityuccairvadaMstatra samAgamat // 269 // rAjApyAkRtimAtreNa, stenaM matvetyabhASata / supto'smyahaM kArpaTiko'smAdRzAM sthAnamIdRzam // 270 // re kArpaTika! nirbhAgyAgaccha dausthyaM chinadmi te / rayAditIrite tena, nRpastatkeTake'lagat // 271 // tatkeTake-tatpRSThe / dezyazabdo'yam / / stenastena samaM kvApi, mahebhyasadane gataH / muSitvA svarNaratnAdi, nagarAnnirayAdrayAt // 272 // For Personal & Private Use Only Page #223 -------------------------------------------------------------------------- ________________ 196 sa pAripanthiko granthiM baddhvA tanmUrnyadhArayat / so'pi tatsthAnakajJaptyai tamuvAha mahAmatiH // 273 // pAripanthikaH - cauraH / gatau tau nagarAbhyarNajIrNAraNye guhAmukhAt / zilAM vizAlAmutsArya praviSTau hRSTacetasau // 274 // asya prAghUrNakasya tvaM prakSAlaya padAviti / caureNa svasvasAdiSTA, kaumAravratadhAriNI // 275 // upakUpamiyaM bhUpamAsane vinivezya tam / kramau prakSAlayantI tadrUpa zrIvismitAjani // 276 // amuSya nararatnasya vinAzo mA sma bhUditi / vicintya sA kRpAsAraM vacastatpurato jagau // 277 // deva! pUrvaM mayA kUpe'sminnaGghrikSAlanacchalAt / bahavaH pAtitA lokAzcaurANAM hi kutaH kRpA // 278 // kSetrI na tvAmahaM kUpe'tastvaM maduparodhataH / ito vraja javAnno cedAvayoH kuzalaM na hi // 279 // tato vikramarAjo'yaM niragAt tadgirA tvarA / yato hitopadezAH syuH kasya nAnandadAyinaH // 280 // gate ca tasmin svakSUNarakSArthaM yAti yAtyayam / iti sA pUccakAroccairaho matimatAM matiH // 281 // svakSUNarakSArtham - nijakSatirakSaNArtham / pracaNDo maNDikazcaurazcaNDadhArAsidaNDabhRt / vizvaMbharAbhujaH pRSThe nikRSTo'dhAvaduccakaiH // 282 // cauraM rAjA nijAbhyarNamAyAtamavagatya saH I catvarasthopalastambhapRSThabhAge nyalIyata // 283 // sa evAyamiti jJAtvA kopAndho maNDiko'sinA / taM dRSatstambhamAhatya vyAvRtya ca gato gRham // 284 // zrIdAnopadezamAlA (gA.29) For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ citta-vitta-satpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA narezvaro'pi caurasya prAptyA raJjitamAnasaH / vezmanyagAdyataH puMsAmiSTalabdhirna kiM mude // 285 // jAte prAtaHkSaNe rAjapATikAvyAjato nRpaH / gajArUDho'nu tatsthAnaM pratasthe saparicchadaH // 286 // antazcatuSpathaM gacchannRpo dUSyApaNe sthitam / paTTakairbaddhajaGghoraM kurvANaM tUrNanakriyAm // 287 // sazaMkaM nikSipantaM svAM dRzaM dikSu vidikSu ca / tameva taskaraM matvA vavale svAlayaM prati // 288 // yugmam // kSoNipastatkSaNAdeva sthAnAbhijJAnapUrvakam / Adideza nijapreSyAMstadAnayanahetave // 289 // te'pi tasyAntikaM gatvA procurte bhadra! bhUpatiH / tvAmAhvayati kenApi, hetunA tattvamehi bhoH! // 290 // sazaGkacitto'nutpannAparopAyaH sa taiH saha / sarvaMsahAmahArAjaM, jagAma ca nanAma ca // 291 / / sa nivezyAsane bhUmIbhujA madhukirA girA / babhASe bhadra! mahyaM tvaM, nijAM bhagnIM samarpaya // 292 // cauro dadhyau dhruvaM kArpaTikaveSeNa me svasA / anenAdarzi yAminyAmanyathA vettyasau katham // 293 // taddadAmIti nizcitya cauraH proce narezvara! / enAmAdatsva yad dhAtrA tvatkRte'kAri sA sphuTam // 294 // guhAtastAM samAnAyya narendraH pariNItavAn / maNDikAya mahAmAtyapadavIM vitatAra ca // 295 // dhUrto vizvaMbharAbha; tadvAkyena tato'nvaham / rUpyaratnahiraNyAdivastUnyAnAyayatyalam // 296 // For Personal & Private Use Only Page #225 -------------------------------------------------------------------------- ________________ 198 zrIdAnopadezamAlA (gA.30) kiyatyapi gate kAle kimapyadyApi vidyate / iti bhUpena sA pRSTA prAha svAminna kiJcana // 29 // tatastaM maNDikastenaM chadmanA kenacinnRpaH / / vyApAdayAmbabhUvAzu rAjJAM dharmo'yameva hi // 298 // zrImUladevabhUmIndraH sthAne sthAne jinAlayAn / kArayan dAnazAlAzca, rAjyazrIphalamAdade // 299 // rAjA sukhena sAmrAjyaM pAlayannAyuSaH kSaye / mRtvA samAdhisaMyuktaH svargazriyamazizriyat // 300 // itthaM yathA durlabhacittavittasatpAtrayogagurayaM phalADhyaH / zrImUladevena sudAnavArA cakre tathAnyairapi saMvidheyaH // 301 // (indravajrA) iti rudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau cittavittasatpAtrasAmagrIdAnaviSaye zrImUladevanRpakathA samAptA // 302 // cittavittasatpAtrasAmagrIvaiSayikaM zrImUladevanarendraprabandhamuktvA prAgjanmakRtadAnasukRtAnAM kIdRg phalAvAptiH syaadityaah|| NIrogA gayasogA pAmiyabhogA paNa?riuvaggA / rUvaparAjiyamayaNA, havanti bhuvaNammi kayadANA // 30 // vyAkhyA - nIrogA na vidyate rogo jvarabhara-bhagandara-jalodaraprabhRtisaptAdhikazatavyAdhirUpo yeSAM te| punaH kiMbhUtAste? gatazokA gataH zokaH putra-mitra-kalatra-bhrAtR-svajanaviyogalakSaNo yeSAM te| punaH kiMviziSTAste? prAptabhogA:-prAptA bhogAH sparzana-rasana-ghrANacakSuH-zrotrendriyasukhadAyitvena paJcaprakArA yaiste / punarapi kIdRzAste? praNaSTaripuvargAH-praNaSTaH sarvathA kSayaM gato ripuvargaH zatrupakSo yeSAM te| anyacca rUpaparAjitamadanA-rUpeNa zarIrasaundaryeNa parAjita:-kiGkarIkRto For Personal & Private Use Only Page #226 -------------------------------------------------------------------------- ________________ satpAtradAnasya phalavarNanam 199 madana:-kAmadevo yaiste / evaMvidhA bhuvane-trilokyAM kRtadAnAvihitasatpAtradAnAH prANino bhavantIti gAthArthaH // adattadAnasukRtAnAM yatsyAt tadAhagayamANA dINamaNA, parihINadhaNA sayA parAhINA / guNagaNarahiyA duhiyA, adiNadANajaNA hu~ti // 31 // vyAkhyA-gatamAnA-gataM praNaSTaM mAnaM pUjAsatkArAdiryeSAM te| punaH kiMviziSTAH? dInamanaso-dInaM dayAvacanaM mano mAnasaM yeSAM te| punaH kiMbhUtAH? parihINadhanA:-pari-sAmastyena hInaM-prakSINaM dhanaM-dravyajAtaM yeSAM te / punaH kIdRkSAH? sadA parAdhInAH-sadA-sarvadA, parAdhInAHparamukhaprekSaNaparAyaNAH / punaH kiMrUpAH? guNagaNarahitA-guNA audAryadhairya-gAmbhIrya-vinaya-nayaprabhRtayasteSAM yo gaNaH samavAyastena rahitA:sarvathA zUnyA ata eva duHkhitAH-paragRhakarmakaratvena sukhalavamapyanAsAdayanto'dattadAnA-avitIrNasatpAtradAnA janA bhavantIti gAthArthaH // tadetaddAnaM satpAtraniyuktaM satkiM phalaM kuryAdityAzaGkyAhavisamabhuyaMgama-hari-kari-mAri-jarA-samara-veri-daraNiyarA / NAsaMti dUrao khalu supattadANANubhAvAo // 32 // vyAkhyA-viSamAzca te bhujaGgamAzca viSamabhujaGgamAH-sarpAH, harayaH -siMhAH, kariNo-gajA, mArirmarakopadravo, jarA-visrasA, samaraHsaMgrAmo, vairiNaH-zatravo, daraM-bhayaM, teSAM ye nikarA: samUhAste satpAtradAnAnubhAvAt, khalu-nizcitaM, dUrato nazyanti-vilayaM yAntIti gAthArthaH // zriyazcApalyAddAnavidhAnaM pracikaTayiSurAhajalaNihitaraMgataralaM, NaliNIdalagayajalaMvva aicavalaM / vihavaM jANiya dijaha dANaM bhAveNa bho bhavvA! // 33 // vyAkhyA-jalanidhiH-samudrastasya ye, taraGgA:-kallolAstadvattara For Personal & Private Use Only Page #227 -------------------------------------------------------------------------- ________________ 200 zrIdAnopadezamAlA (gA.35) lam-caJcalam / punarvizinaSTi nalinI-kamalinI tasyA dalaM-patraM, tatra gataM yajjalaM-vAri, tadiva aticapalam-atizayena kSaNikaM vibhavaM jJAtvA bho bhavyA ! bhAvena-trikaraNazuddhayA dAnaM dadIdhvaM vitaraNAya yatnaM kurvIdhvam // yadAhuH-paravAdidviradasiMhanAdAH zrIhemacandrAcAryapAdAH / ApAtalikAvat saMpatkSaNikaM prANitamapyasubhAjAm / iti matvA nizcayapUrvaM, zAzvatike'rthe yatnamupAdhvam // 1 // iti gAthArthaH // dAtRRNAM vizeSaguNazlAghAmAhasavvevi dANasUrA vihave saMte havaMti bhuvaNammi / vittarahiyAvi dANaM je diti ta eva dANaparA // 34 // vyAkhyA-sarve'pi prAyo vibhave-dravye sati bhuvane dAnazUrAdAnazauNDA bhvnti-jaaynte| kintu ye puruSA vittarahitA apidraviNalavahInA api, dAnaM-satpAtradAnaM, dadati-vitaranti, ta eva daanpraa-daataarH|| uktaM camitrANi tAni vidhureSu bhavanti yAni, te paNDitA jagati ye puruSAntarajJAH / tyAgI sa yaH kRzadhano'pi hi saMvibhAgI, kAryaM vinA bhavati yaH sa propkaarii|1| iti gAthArthaH // (vasantatilakA) tatsvarUpaM dRSTAntena spaSTayannAhadhaNNA caMdaNabAlA sA jayau jiNassa vaddhamANassa / pUriyamabhiggahamiNaM jIe kummAsadANeNa // 35 // vyAkhyA-dhanyA-kRtakRtyA, sA candanabAlA-zrIdadhivAhananarendranandinI, jayatu-sarvotkarSeNa varttatAm, yayA jinasya vardhamAnasya-apazcimatIrthakRtazchadmasthamudrayA viharata eSa jinamatavidito'bhigraho dravyakSetrakAlabhAvarUpaH, kulmASadAnena-sUrpakoNAgragatamASavitaraNena, pUrita:-pari For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIcandanabAlAdRSTAntaH 201 pUrNIcakre / abhigrahazabdaprAkRtatvAnnapuMsakaliGgatA na doSAyeti gAthArthaH // bhAvArthastu kathayA prathAM nIyate, tathAhiatraiva bharate pUrvadigvibhAgavibhUSaNam / vatsadezo'sti bhUkAmadhenorvatsa ivAparaH // 1 // tatra kozAmbikAnAma purI jagati vizrutA / yatrAzokAH sadA lokAH, zrUyante taravo'pi ca // 2 // tAM zazAsa mahAnIkaH zatAnIkaH kSitIzvaraH / yatkIrttivalleH puSpANi tArAzcandraH phalaM punaH // 3 // ceTakakSmApaputrasya jAyAjani mRgAvatI / yA rUpasaMpadAmekamoko'stokaguNolbaNA // 4 // tasya bhUmIpaterAsIt suguptaH sacivAgraNIH / yaM zizriyurdhiyaH sarvAH kalAvantaM kalA iva // 5 // svavargavihitAnandA nandA tasya sadharmiNI / yA devyAH zrImRgAvatyA jIvitavyamivAparam // 6 // zreSThI dhanAvahastatra dhanena dhanadopamaH / tadbhAryAnAryakAryadrumUlA mUlA'bhidhAnataH // 7 // atha siddhArthabhUpAlatrizalAnandano jinaH / chadmastho'pi hi nizchadmA viharan vasudhAtalam // 8 // kauzAmbIpuramabhyetya karmamarmabhidAkRte / pauSakRSNAdyanandAyAmityabhigrahamagrahIt // 9 // yugalam // nibiDairnigaDairnaddhapadAntarvarttidehalI / rudatI sudatI bhadrAkRtakuntalamastakA // 10 // parapreSyatvamApannA kRtASTamatapAstathA / bhikSubhikSAkSaNe kSINA, kSoNinAyakakanyakA // 11 // For Personal & Private Use Only Page #229 -------------------------------------------------------------------------- ________________ 202 zrIdAnopadezamAlA (gA.35) sUrpakoNasthakulmASAn yadi mahyaM pradAsyati / tadA pAraNakaM karttanyathAstu niyamastu me // 12 // yugmm|| bhikSArthaM tIrthanAthaH sa praviveza gRhe gRhe / prAsukaM labhamAno'pi, bhaikSyaM nAdAdabhigrahI // 13 // agRhNati vibhau bhikSAmabhidyata purIjanaiH / kimAbhirniSphalAbhirno, lakSmIbhiravakezivat // 14 // ekadA zrImahAvIrastapastejaHzriyolbaNaH / bhikSArthI zrIsuguptAkhyamantriNaH prAvizad gRham // 15 // pravizantaM jinAdhIzaM dRkcakorInizAkaram / nandAbhyAnanditasvAntA dadarza vimamarza ca // 16 // adya me mAnuSaM janma prababhUva phalegrahi / yatsvAmI svayamAyAtaH, kalpadruriva madgRhe // 17 // tadbhojyAdIni vastUni, DhaukayitvA prabhoH puraH / kRtArthayAmi svaM yasmAnnedRkSaH prApyate'tithiH // 18 // tata utthAya sAnandA sA nandA vihitAJjaliH / vibhuM vijJapayAmAsa, sudhAmadhurayA girA // 19 // idaM khAdyamidaM svAdyamidaM peyamado'zanam / prabho! prAsukamAdAya mAM tAraya bhavArNavAt // 20 // apUrNAbhigrahaH svAmI zuddhamapyazanAdikam / hitvA tato niraidroragRhAdiva mahAnidhiH // 21 // vidhivAtAhatastasyA manorathamahIruhaH / pUrvaM papAta bhUpIThe pazcAtsA duHkhaduHkhitA // 22 // kSaNena prApya caitanyaM, tanvI dadhyau hRdi kva me / IdRgbhAgyaM vidhatte yatpAraNaM madgRhe prabhuH // 23 // yugmam // For Personal & Private Use Only Page #230 -------------------------------------------------------------------------- ________________ 203 satpAtradAnaviSaye zrIcandanabAlAdRSTAntaH muhurmuhuridaM padyaM, brahmavadyoginIva sA / mantrijAyA smarantI taddAsyAbhASyata satvaram // 24 // bhikSureSo'nizaM bhaikSyamagRhNanneti yAti ca / ataH svamAnase khedaM, mA svAmini! kRthA vRthA // 25 // iti dAsyA vacaH zrutvA nandA cetasyacintayat / avazyaM svAminA ko'pi jagRhe'bhigrahAgrahaH // 26 // tadA nandA nirAnandA gRhAyAtena mantriNA / apRcchayata priye! kiM te kenApyAjJAdyakhaNDyata // 27 // kiM vAkAri mayA kazcidaparAdho'thavA kutaH / kimapyaniSTamazrAvi yadevaM hRdi khidyase // 28 // yugalam // tato nandAvadanmantrimudrAdhartari bhartari / tvayyartihati jAgarti ko mAM khedayituM bhuvi // 29 // kintu jIveza! khedasya hetureko'sti yadvibhuH / zrIvIro'bhigrahApUrtyA bhikSAM saMtyajya gacchati // 30 // tatprANanAtha! vIrasyAbhigrahaM karmanigraham / / viddhi yasmAdanukto'pi budhairarthaH prabudhyate // 31 // uktaM ca-udIrito'rthaH pazunApi budhyate, hayAzca nAgAzca vahanti noditAH / anuktamapyUhati paNDito janaH pareGgitajJAnaphalA hi buddhayaH // 32 // mantrI prAha priye! vegAt khedaM tyaja mudaM bhaja / tathA yatiSye vIrasya yathA jJAsyAmyabhigraham // 33 // atha kenApi kAryeNa, tadgRhAgatayA tayA / / mRgAvatyAH pratIhAryA tatsarvamapi zuzruve // 34 // sApi gatvA mRgAvatyAstatsvarUpaM vyajijJapat / etaccAkarNya karNAbhyAM sA sakhedAjani kSaNam // 35 // For Personal & Private Use Only Page #231 -------------------------------------------------------------------------- ________________ 204 zrIdAnopadezamAlA (gA.35) tadA naravaraH prAha priye! kimiti saMprati / pradoSe padminIvattvaM vilakSAsyA vilakSyase // 36 // sAbhyadhAnnAtha! yadvIraH pratidhAma paribhraman / abhigraheNa kenApi bhikSAM gRhNAti na kvacit // 37 // tad deva jagadIzasyAbhigraho jJAyatAmayam / anyathA buddhimanmantriprAjyarAjyazriyA kimu // 38 // nizamyeti vizAmIzaH prAha prANapriye! tvayA / pramAdanidrayA suptaH sAdhu jAgarito'smyaham // 39 // prAtaH zrIvardhamAnasya vijJAyAbhigrahaM priye! / kArayiSyAmi taM vyaktaM, pAraNaM guNakAraNam // 40 // atha tatra samAyAtaM suguptAbhidhamantriNam / papraccha pRthivInAthaH prabhupAraNakarmaNi // 41 // uvAca sacivaH svAminnatrArthe nizitA api / naM me dhiyaH pravartante, vajrabhittAviveSavaH // 42 // deva! dravyAdayo bhedA bahudhA jinazAsane / vinA kevalinaM ko'nyo vedituM vaktumapyalam // 43 // kintu rAjendra! paurANAM purastAditi kathyate / yatprabhoH pAraNArthe bho ! nAnAbhojyaM vidhIyatAm // 44 // bhUpo'pi paurAnAkArya tattathaiva samAdizat / te'pi pramANamityuktvA muditA mandiraM yayuH // 45 // prabhau bhikSArthamAyAte, nAgarAH paramAdarAt / / nAnAvidhAni zuddhAni bhojyavastUnyaDhokayan // 46 // tAni prAvRDjalAnIva, rAjahaMsa iva prabhuH / hitvA jagAma teSAM ca hRdi khedapadaM vyadhAt // 47 // For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIcandanabAlAdRSTAntaH evaM zrIvardhamAnasya jinendrasya sudustapam / tapastapasyato mAsAzcatvAro vyaticakramuH // 48 // atha campAmahApuryAH pUrvAdiSTo narezvaraH / sametya vatsadezezaM vyajijJapadidaM vacaH 11 88 11 deva ! yuSmadarAtiH zrIdadhivAhanabhUpatiH / prakSINabalasaMbhAraH, sujeyastava saMprati // 50 // iti zrutvA dharAdhIzo, vikramAkrAntabhUtalaH / prayANasUcikAM DhakkAM tatkSaNAtsamatADayat // 51 // zatAnIko nijAnIkaM, nauSvAropyaikayA nizA / trizrota: zrotasA gatvA campApuramaveSTayat // 52 // trizrotaHzrotasA-gaGgApravAheNa / bahirnisvAnanisvAnA gambhIrA jajJiretarAm / antaHpuraM purandhrINAM karuNadhvanayo'pi ca // 53 // hA hatA hA hatA vyaktamiti pauragiro mithaH / ajAyantatarAM pheruphetkArA iva dAruNAH // 54 // akasmAdeva saMjAtakampazcampAdhipastadA / javAdanazyadekAkI siMhAdiva mahAmRgaH // 55 // zatAnIko bhaTAnAha jIvantaM dadhivAhanam / vegena gatvA dhRtvA ca samAnayata matpuraH // 56 // te'pi yodhAH sphuratkrodhA vividhAyudhapANayaH / purIM gatvA nRpaM naSTaM, zrutvA rAjJe nyavedayat // 57 // prAtaHkSaNe zatAnIkazcampApurisaritpatim / mathayitvA purArAtiriva zriyamupAdade // 58 // sainikairapi luNTAkaiH zeSA lakSmIH ziloJchitA / lUnakSetrakaNa zreNiriva karSakapUruSaiH // 59 // For Personal & Private Use Only 205 Page #233 -------------------------------------------------------------------------- ________________ 206 zrIdAnopadezamAlA (gA.35) tanmadhyAtkenacidvittanimittaM bhramatA satA / auSTrikeNa praNasyantI dadhivAhanabhUpateH // 60 // auSTrikeNa-uSTrasthAyisainikena / patnI zrIdhAriNIdevI, vasumatyaGgajAnvitA / dhRtA vegena dhAvitvA, vyAdheneva kuraGgikA // 61 // yugmam // kRtakRtye zatAnIke valite svAM purIM prati / auSTrika: pathi tadrUpAkSiptacitto'bhyadhAditi // 62 // kRzodari! kanImenAM vikrIya tvAM ca vallabhAm / nijAM vidhAya gArhasthyaphalaM bhokSye yathAsukham // 63 // iti tadvacanaM vajrapAtaprAyaM nizamya sA / dhAriNI duHkhasaMtaptA, daivamevamatarjayat // 64 // hA hatAzavidhe! kaste'parAdho vihito mayA / yattvaM nAnAvidhairduHkhairmI khedayasi nirdaya! // 65 // ekazcampAdhirAjasya ni:sImapremavAridheH / / prANapriyasya tAdRkSo, virahaH khalu duHsahaH // 66 // dvitIyo rAjyato bhraMzastArtIyaikaH svayaM punaH / tAdRgbhaktaparIvAranAzaH pAza ivAzubhaH // 67 // anyaccollaNThavaNThasya kuvAktIkSNazilImukhAH / zIlaprANabhido dehe laganto vyathayanti mAm // 68 // tadare daiva! me duHkhamIdRg janayatastava / na kiM manorathAH pUrNA yacchIlaM hartumIhase // 69 / / paraM te dhAtaratrArthe pauruSaM jJAsyate'dhunA / yatsatyAH paramaM bhUSAzIlaM mama hariSyasi // 70 // yadvaitatsuSThu na dhyAtaM kintu pUrvakukarmaNAm / vijRmbhitamidaM tasmAnmaraNaM zaraNaM mama // 71 // For Personal & Private Use Only Page #234 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIcandanabAlAdRSTAntaH 207 iti smarantyA dhAriNyA vakSaHsphoTa: sa ko'pyabhUt / yena sA sahasA prANairamucyata mahAsatI // 72 // mAturvinAzasaMjAtazokA vasumatI tadA / / ruroda rodasIpUraM strINAM hi ruditaM balam // 73 / / auSTriko'pi mRtAM rAjJI vinirIkSya vilakSadhIH / rudatI sudatImAzvAsayanmadhukirA girA // 74 // zatAnIke nRpe prApte, kauzAmbyAM samahotsavam / vaNTho ninAya kanyAM tAM vikrayAya catuSpathe // 75 // tadA dhanAvahazreSThI gacchaMstenaiva vartmanA / bAlAmAlokayAmAsa nayanAnandadAyinIm // 76 // adhyAyaccaiSa vikretA kanyAM kAmagavImiva / na hIdRzAmapuNyAnAM kanyAratnaM gRhe sthiram // 77 // asyA AkRtirevAzu jJApayatyuttamaM kulam / ato me niHsutasyaiSA nandinI syAnmanomude // 78 // AsAM kallolalolAnAM saMpadAM khalu kiM phalam / yadApatpatitaprANivarga uddhiyate sadA // 79 // tadetA daivadattA me gehe santyamitAH zriyaH / ato vaNThAd vimucyainAM, naye'haM tAH kRtArthatAm // 80 // iti nizcitya sa zreSThI dhanena drutamauSTrikAt / zvapacAdiva tAM dhenumiva bAlAmamocayat // 81 // gaGgayeva tayA kanyA, kalitazcalitaH kSaNam / zreSThI bhagIrathakSoNIpAlalIlAmalaM lalau // 82 // * vargo noddhiyate sadA // iti saMgato bhAti / For Personal & Private Use Only Page #235 -------------------------------------------------------------------------- ________________ 208 zrIdAnopadezamAlA (gA. 35) tAM papraccha ca bhadre! tvaM kAsi kasya sujanmanaH / sutA kiM te kulaM kiM ca nAma karNAmRtopamam // 83 // zrutveti bAlA tatkAlagaladvASpAvilekSaNA / mAtardharitri! vivaraM matpravezakRte kuru // 84 // itIva nyagmukhAmbhojA, yAvatkimapi no jagau / tAvatso'cintayadyasmAnnottamAH svaprakAzakAH // 85 // yugmam // zreSThI jagAda he vatse! khedaM tyaja mudaM bhaja / svamAtRpitRgehasthamAtmAnaM ca vidAGkaru // 86 // sApi tadvacanaM sAkSAd drAkSApAnopamAnakam / nipIya paramAnandamedurodaratAmayAt // 87 // zreSThi zreSTho'tha tAM gehe nItvA mUlAM samAlapat / iyaM te nirapatyAyA apatyatvaM zrayatvalam // 88 // sApi patyArpitAmetAM kanyAM kalpalatAmiva / premAmRtena saMtoSya paramAM vRddhimApayat // 89 // sApi sarvaM parIvAramapAraguNasaMpadA / saraGgA raJjayAmAsa, maJjiSTheva sicAM cayam // 90 // sicAm-vastrANAm / candanAdapi zItena taccaritreNa nanditaH / zreSThI dhanAvahastasyAzcandanetyabhidhAM vyadhAt // 91 // anyadA candrabimbArddhabhAlAM nIlAmbujekSaNAm / vaktrazrIvijitAmbhojAM pakvabimbAdharoSThikAm // 92 // mRNAlakomalabhujAM kambukaNThI kRzodarIm / pInonnatastanAbhogAM, marAlagatigAminIm // 93 / / raktAzokadalAkArikarakramanakhaprabhAm / bAlAmAlokya tatkAlaM mUlA cetasyacintayat // 94 // tribhirvishesskm|| For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIcandanabAlAdRSTAntaH 209 kadAciccedimAM bAlAM svaHstrIrUpavijitvarIm / navayauvanapuNyAGgImanaGgaparamAyudham // 95 // vinirIkSya mama prANavallabho vallabhIyati / tadA me mandabhAgyAyA bhavitA kila kA gatiH // 96 // yugmam // IdRkSe sundarIratne munInAmapi mAnasam / paJcabANeSulakSatvaM yAtyanyasya tu kA kathA // 97 // atha pAnthapradattAtrtI grISmartI dinayauvane / zreSThI haTTAd galatsvedabinduH sadanamAsadat // 98 // tadA gRhAdikAryeSu, vyagre parijane'khile / candanA nijacetovadamalaM puSkalaM jalam // 99 // upAdAya pituH pAdau prakSAlayitumAdarAt / prAvarttata yataH prAMzuvaMzyAnAmIdRzI sthitiH // 100 // yugalam // ko cittei maUraM gaI ca ko kuNai rAyahaMsANaM / varahatthINa ya lIlaM viNayaM ca kulappasUyANaM // 101 // IdRkkarmAnabhijJAyA vijJAyA api tatkSaNAt / tasyA alikulazyAmaH kezapAzaH patannadhaH // 102 // mA paGkapaGkilo'zlIlalIlAmAkalayedalam / itIva zreSThinA svIyakarAbhyAM vidhRto mudA // 103 // yugmam // tadA tadIyakezaughAstamAlazyAmalatviSaH / alilIlAM lalustasya zreSThinaH pANipaGkaje // 104 // mUlA jAlAntarAlasthA tatsarvaM bhartRceSTitam / vIkSyAkAraNakopAgnijvalitAGgItyacintayat // 105 // yanmayA cintitaM pUrvaM, tadevAvirabhUdidam / no cedasyAH kathaM nAtho veNI niyamayetsvayam // 106 // For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ 210 zrIdAnopadezamAlA (gA.35) tadavazyamiyaM bAlA bAlApi viSavallivat / ucchedyA hyanyathAnarthahetave bhAvinI mama // 107 // pUjAM kRtvA ca bhuktvA ca patyau haTTe gate sati / mUlA nApitamAhUya tasyA muNDamamuNDayat // 108 // nigaDIkRtapAdAntAM kSiptvApavarakAntare / dvAraM dattvA ca duSTAtmA paricchadamado'vadat // 109 // re! re! yaH ko'pi yuSmAkaM, madhye vRttAntametakam / zreSThinaH purato vaktA taM prApsyAmi yamAlayam // 110 // tasyAH prakRtyAkRtyAyA bhItyA bhRtyA mRtA iva / nocchasanti na jalpanti nAdanti na pibanti c|| 111 // sandhyAyAmarkavandhyAyAmApaNAtkRtamArpaNAt / hah satsaMpadAramye samAyAtena tena sA // 112 // kRtamArpaNAt-kRtalakSmIsamarpaNAt / candanA dRzyate naivetyuktaH parijano nijaH / mUlAbhayabharabhrAnto yAvatkimapi nAbravIt // 113 // yugmam // tAvadvimRSTamibhyena, yadiyaM kila bAlikA / svasakhIbhiH samaM kvApi ramamANA bhaviSyati // 114 / / rajanyAM ca punaH pRSTaH zreSThinA svaparicchadaH / novAca tena cAcinti yatsuptA bhAvinI kanI // 115 / / evaM dine dvitIye'pi zreSThinokto na so'bravIt / dhyAtaM ca yadiyaM vyagrA bhavitryanyatra kutracit // 116 // tRtIye'pi dine bAlAmabAlAM guNasampadA / apazyan kopataH zreSThI, parivAramavocata // 117 // re! re! yaH ko'pi jAnano kanyAM prakaTayiSyati / tasyAtyarthamanarthaM zrAkkariSye nAtra saMzayaH // 118 // For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ 211 satpAtradAnaviSaye zrIcandanabAlAdRSTAntaH raudrAM tadgiramAkarNya sakalo'pi paricchadaH / kiMkartavyajaDIbhUya cetasIti vyacintayat // 119 // cedvacmIdaM tadA mUlA dveSTi no ced dhanAvahaH / kriyate ko'dhunopAya ito vyAghra itastaTI // 120 // tadA paricchadasyAntarekA nArI jaradgavI / vimamarza manasyevaM jIviSyAmi kiyacciram // 121 // yadamuSyAH sukezyA me prANaiH satvaragatvaraiH / upakAro bhavetko'pi, kiM na labdhaM tadA mayA // 122 // sA tasyA bhayamutsRjya dhIratAmavalambya ca / mUlAduzceSTitaM spaSTamAcaSTa zreSThinaH puraH // 123 // yatra sA candanA kanyA vidyate'vadyavarjitA / nidhAnamiva tatsthAnaM, sthavirAsmA adarzayat // 124 // zreSThI taddvAramudghATya rodanocchUnalocanAm / prAtazcandramaso bimbamiva.....vatrikAm* // 125 // jvaladdavAnalapluSTalatAmiva gataprabhAm / ayaHzRGkhalayA baddhapAdAM muNDitamastakAm // 126 // kSutkSAmakukSiM tAM vIkSyAsaMkhyaduHkhArdritAzayaH / vatse! mA gA viSAdaM tvamityabhASata candanAm // 127 // kulakam // zreSThI tadbhojanasyArthaM zIghraM rasavatIgRhe / gatvA hRdyAni khAdyAni nApazyadaivayogataH // 128 // kevalaM tatra kulmASAn malinAn khalacittavat / sUrpakoNe nidhAyAzu candanAyai samArpayat // 129 // Uce ca putri! kulmASAMstAvadAsvAdayAdhunA / yAvatte nigaDAMzchettumayaskAramupAnaye // 130 // *tisRSu pratiSu pATho naiva prApyate...pANDuravatrikAm / iti pratibhAti / For Personal & Private Use Only Page #239 -------------------------------------------------------------------------- ________________ 212 zrIdAnopadezamAlA (gA. 35) tato dhanAvahe lohakAragehe gate sati / / candanA bhavavairAgyaraGgitaivamacintayat // 131 / / dadhivAhanabhUbharturduhitApi yadIdRzIm / / duravasthAmahaM prAptA pAravazyasya tatphalam // 132 // uktaM ca-socchvAsaM maraNaM, niragni dahanaM ni:zRGkhalaM bandhanam / niSpakaM malinaM vinaiva narakaM saiSA mahAyAtanA / sevAsaJjanitaM janasya sudhiyo dhik pAravazyaM yataH, paJcAnAM savizeSametadaparaM SaSThaM mahApAtakam // 133 // (zArdUlavikrIDitam) cintayApyanayA pUrNaM, tUrNaM yadi kuto'pi hi / *SaSThapAraNake ko'pi, munireti tadAsmyaham // 134 // tasmai vizuddhAn kulmASAn dattvA vigatakalmaSA / svayamadmIti nizcitya dvAradezamasAvagAt // 135 // yugalam / / candanA bhAvanApUrvamRSIkSArthamitastataH / nikSipantI dRzaM bASpAvilAM yAvadavAsthita // 136 // tAvatsvayaM mahAvIrajinacandraH pure bhraman / bhikSArthaM candanAnetrakairavAtithitAM yayau // 137 // bAlA vilokya trailokyanAyakaM hRdyacintayat / kva me'dhunedRzaM bhAgyaM yadatrAyAti tIrthakRt // 138 / bhagavAnapi tatprAjyapuNyAkRSTa iva prabhuH / tatrAgato yato bhAgyodaye puMsAM na kiM bhavet // 139 // candanA nigaDAbaddhapAdAntaritadehalI / / sanmukhaM gantumanalaMbhUSNuH prabhumabhASata // 140 // nAtha! yadyapi kulmASA na yogyAstava pAraNe / tathApyetAnupAdAya tvaM mAM tAraya tAraya // 141 // *etaccintanIyam, 'aSTamapAraNe iti' ca gamyate dRzyatAm-thro. 11. (pR.201.) For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ 213 satpAtradAnaviSaye zrIcandanabAlAdRSTAntaH bhagavAnapi hi dravyAdibhiH pUrNamabhigraham / / vijJAya candanAgre svaM pANipAtramamaNDayat // 142 // aho vilokyatAM dAnamAhAtmyaM yajjino'pi hi / dAyakasya puraH svIyaM pANipaJa prasArayet // 143 // tayA bhAvanayA kSiptAH kulmASAH svAminaH kare / svarNasthAlasthanIlAzmalIlAmakalayannalam // 144 // tadA divyAnubhAvena bAlAyA mUrdhni kuntalAH / prAdurAsan yathA meghe vRSTe bhuvyaGkarotkarAH // 145 // Ayaso nigaDastasyAH padapaGkajayAmale / svarNanUpuratAmApadastirvAdezatAM yathA // 146 // tasyAH zIrNAni vAsAMsi, devadUSyatvamApnuvan / aho phalaM hi satpAtradAnapuNyamahIruhaH // 147 // asminnavasare bhaktibharanirbharacetasaH / devA devAGganAyuktAstatra dhAmni samAgaman // 148 // tadA dundubhinirghoSaizcelotkSepastathAparaH / aho dAnamaho dAnamevaM jayaparAravaH // 149 // ardhatrayodazasvarNakoTeH sumanasAmapi / vRSTisRSTiriti vyaktaM paJca divyAni jjnyire|| 150 // yugmam // dRSTihastakaTIpAdavinyAsenApi bhAsuram / lAsyaM padmasamAnAsyA vidadhurvibudhAGganAH // 151 // tAnamAnalayagrAmamUrcchanAbandhabandhuram / / rAgaraGgoddharaM gItaM, gAyanti sma surastriyaH // 152 // AhatAnAhatA hastadaNDavAtAhatA iti / paJca zabdA atADyanta tridazairatisaMmadAt // 153 // 7. / For Personal & Private Use Only Page #241 -------------------------------------------------------------------------- ________________ 214 zrIdAnopadezamAlA (gA. 35) ajAtapUrve jAte'sminnutsave vatsadezarAT / zatAnIko mRgAvatyA samaM tatra samAyayau // 154 // sadA manasi saJjAtAnandayA nandayA samam / samiyAya sugupto'pi samagrasacivAgraNIH // 155 // taM mahAntaM mahaM zrutvA lohakArAlayAdrayAt / AgAd dhanAvahaH saMpatsundaraM nijamandiram // 156 / / puraHsaro'psarovaryakriyamANorunATakaH / saudharmAdhIzvarastatrAjagmivAn muditAzayaH // 157 // bhadre'haM bhavatIM manye, kRtakRtyAM yayA prabhuH / pAraNaM kArito vIrastenetyastAvi candanA // 158 // campAbhaGge'tha dhAriNyAH kaJcukI saMpuTAbhidhaH / dhRtapUrvo mRgAvatyA sArddhaM tatra samAgamat // 159 // sa tAM campezajAM jJAtvA, tatpallagnastathArudat / yathA purInRNAM netrairakAle'pi ghanAyitam // 160 // rudantaM sauvidallaM taM, dRSTvA'pRcchannarezvaraH / so'pyAhAvahitIbhUya devedaM zRNu kAraNam // 161 / / sauvidallam-kaJcukinam / avahitIbhUya-sAvadhAnIbhUya / dadhivAhanadhAriNyoH sutAM vasumatImimAm / dusthAvasthAgatAM dRSTvA, duHkhena rudito'smyaham // 162 // nRpo'vadadimAM kanyAM dhanyAM manye mahItale / yayA kulmASadAnena, pUrito'bhigrahaH prabhoH // 163 // mRgAvatyapi tAM jAmiputrIM vijJAya harSataH / bhaja vatse! madutsaGgamityabhASata candanAm // 164 // atha paJcadinanyUnaSaNmAsyAM kRtapAraNaH / vardhamAnajinAdhIzo vijahAra vasundharAm // 165 // For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ 215 satpAtradAnaviSaye zrIcandanabAlAdRSTAntaH vasuvRSTiM zatAnIko, gRhNannindreNa vAritaH / amuSyA na bhavAn svAmI, svAminI candanA punaH // 166 // iyaM yasmai pramodena datte tasya tvidaM dhanam / na hyanyavastunaH kazcidanyaH svAmitvamarhati // 167 // ko vaibhavamidaM vatse! grahIteti mahIbhujA / bhASitA candanA prAha, tAtAsyezo dhanAvahaH // 168 // yenAsau matpitAvazyaM tAdRzAdvaNThamocanAt / pAlanAllAlanAtpoSakaraNAcaraNAdapi // 169 // dhanAvaho'pi jagrAha candanAvacanAd dhanam / guruvaktrAmbujAd dharmopadezamiva tattvavit // 170 // indro jagAda rAjendra! prathamA caramaprabhoH / saJjAte kevalajJAne bhavitrIya pravartinI // 171 // tasmAdasmAkamAdezAtpuNyaprApyasamAgamA / bAleyaM kalpavallIva, pAlanIyA tvayA nRpa! // 172 // ityuktvA nAkinAM nAthe sanAthIkRtatAviSe / zatAnIko'pi loko'pi svaM svaM sthAnamupeyivAn // 173 // kanyA zuddhAntamadhyasthA candanA jagadIzituH / kevalotpattimicchantI, vAsarAnatyavAhayat // 174 // dhanAvahena sA mUlA gRhAniSkAzitA stii| bhuGktvA nijakukarmANi, zvabhre sampatsyate mRtaa|| 175 // svAmino vardhamAnasya, kevalotpattisUcikA / kiMvadantI kadAyAtA matkarNAmRtapAnabhA // 176 // santataM janitAsaGkhyaharSaM varSaM tadeva hi / sa eva mahimAvAso, mAso dakSaH sa pakSakaH // 177 // For Personal & Private Use Only Page #243 -------------------------------------------------------------------------- ________________ 216 zrIdAnopadezamAlA (gA. 36) taddinaM pAvanaM velA sAnukUlA ca yatra tu / prabhurmadIye mUrdhni svaM karAmbhojaM nidhASyasi // 178 // iti dhyAnavidhAnodyanmanA yAvadabhUdiyam / tAvannabho dadarzAsau vimAnAlivimAlitam // 179 // kalApakam // vRndArakavimAnAnAM yAtAyAtairjagadguroH / jJAnotpattiM parijJAya sA vratAyotsukAbhavat // 180 // tadA sA candanAtmAnaM devatAbhirjinAntike / upanItaM nirIkSyAzu vismayaM prApa cetasi // 181 // madhyamAyAM mahApuryAM mahAsenavane sthitaH / / vardhamAnaH svahastena tasyai dIkSAmadAnmudA // 182 // aparA api saMsAravairAgyarasaraJjitAH / rAjakanyAstayA sAkaM, vratazriyamazizriyan // 183 // grahaNAsevanAzikSAdakSAyA bhagavAn dadau / pravartinIpadaM tasyA gauravAya guNAH khalu // 184 // prapAlya saMyama tIvramAryAzrIcandanAryikA / sarvakarmakSayAdApadakSayaM padamavyayam // 185 // itthamidaM paribhAvya caritraM candanabAlAyA aticitram / bhavyAH! sAbhigrahamunidAnaM kuruta yathA syAdvo bhuvi mAnam // 186 // (mattAvRttam) iti zrIrudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau kRtAbhigrahApazcimajinadAnaviSaye zrIcandanabAlAkathA smaaptaa|| __AbhigrahikasatpAtradAnavaiSayikaM zrIcandanabAlAdRSTAntamuktvA tadeva pAtradAnaM navaprakAraiH kRtaM sat kiM phalaM kuryAditi gAthAdvayenAharomaMcaMciyagatto asaNaM pANaM ca AsaNaM vasaNaM / vasahI taha saMthAraM sussUsA vaMdaNaM tuTThI // 36 // For Personal & Private Use Only Page #244 -------------------------------------------------------------------------- ________________ 217 dAne'zanazuddhivivecanam ii NavavihadANAo puNNaM ajjei jo mahAsatto / kamalA cavalAvi sayA tassa ghare sAsayA vasai // 37 // vyAkhyA-yo mahAsattvo'dhikapuNyo romAJcAJcitagAtro-harSotkarSeNa pulakitAGgaH san, azanaM-paramAnnamodakAdi, pAnaM-prAsukajalam , AsanaM-muniSvAgateSu siMhAsanadAnam, vasanaM-vastrakambalAdi, vasati:-zayyA, saMstArakaM-pIThaphalakAdi, zuzrUSA-paryupAstiH, vandanaMmuninamaskaraNam, tuSTirmunijanavilokanAtparamAnandaH, ityamunA prakAreNa navavidhadAnAt punnyN-sukRtmrjyti| tasya puruSasya gRhe [ sadAnirantaram] kamalA-zrIzcapalApi-girisarittaraGgataralApi, zAzvatIsthirasthAyinI, vasati-nivAsaM karotIti gAthAyugArthaH / / tatrAdAvazanazuddhiM pratipipAdayiSurAhauggamauppAyaNaesaNAI sagayAladosaparisuddhaM / siddhaMtabhaNiyavihiNA ubhayahiyaM taM bhave asaNaM // 38 // vyAkhyA-udgamadoSAH SoDaza gRhasthakRtAH, utpAdanAdoSA: SoDaza yatikRtAH, eSaNAdoSA daza gRhi-yatikRtAH, AdizabdAt paJca grAsaiSaNAdoSA munikRtAH, evaM saptacatvAriMzaddoSA AgamoktAste caamii|| AhAkammuddersiya pUIkamme ya mIsajAe ya / ThaveNA pAhuDiyAe, pAoyara kIya pArmicce // 1 // pariyaTTie abhiDubbhiNNe mAlohaDe ya acchijje / aNisiddhe'jhoyarae solasa piMDuggame dosA // 2 // [pinnddvishuddhiH-3|4] [shriiprvcnsaaroddhaarH-563|64] dhAI dUI nimitte AjIva vaNImage tigicchA ya / kohe mANe mAyA lohe ya havaMti dasa ee // 3 // 4 . For Personal & Private Use Only Page #245 -------------------------------------------------------------------------- ________________ 218 zrIdAnopadezamAlA (gA. 39) puTviMpacchAsaMthava-vijA-maMte ya cuNNa-joge" ya / uppAyaNA ya dosA solasame mUrlakamme ya // 4 // [pinnddniyuktiH-408|9] [shriiprvcnsaaroddhaarH-566|67] saMkiya-makkhiya-nikkhitta-pihiya sAhariya-dAyagumpi~sse / apariNaya-litta-chaDDiya, esaNadosA dasa havaMti // 5 // [piNDaniyuktiH-520] [zrIpravacanasAroddhAraH-568] saMjoyaNApamANe iMGgAle dhUmakAraNe iti / udgamAzca utpAdanAzca eSaNAzcAdizabdAd grAsaiSaNAzca ye doSAstaiH parizuddhaM-rahitam , yattadazanaM-bhuktam , siddhAntabhaNitavidhinAAgamoktayuktyA, ubhayahitaM-dAturAdAtuzca mokSAvAptaye bhavejjAyateti gaathaarthH|| nigamanaprarUpikAM gAthAmAha - evaMvihaM supatte Nivesae jo sa dANavaMtesu / paDhamarehaM lahae loe dhaNaseNasiTThivva // 39 // vyAkhyA-evaMvidhaM-pUrvoktadoSarahitam , azanaM yaH puNyavAn supAtre-ratnatrayAlaGkRte sAdhau, nivezayellakSaNayA dadyAt, sa-dhArmiko dAnavatsu-dAnazauNDeSu, prathamAm-AdyAM rekhAM lbhte'vaapnoti| ka iva, dhanasena zreSThIva, yathA sa kila dAtRgaNanAprastAve prathamAM rekhAmavAptavAMstathA paro'pi dAtA pumAn prApnotIti gAthArthaH // bhAvArtha: kathAnakAdavaseyastaccedamasti svastizriyAM dhAma nagaraM vijayasthalam / yannijasvAminaH zatruvijayasthalameva hi // 1 // tatra nAmnA ca dhAmnA ca, rAjA zrIarimardanaH / akutobhayasaJcAraM, rAjyabhAramadhArayat // 2 // For Personal & Private Use Only Page #246 -------------------------------------------------------------------------- ________________ 219 azanadAnaviSaye zrIdhanasenazreSThikathAnakam tasya pRthvIpatermAnyo'jani zreSThI sumaGgalaH / ya ekaviMzatisvarNakoTInAmadhipo bhuvi // 3 // yathA zrIvAsudevasya, zrIdevI kamalAzrayA / tasya sumaGgalasyApi zrIdevI kamalAzrayA // 4 // tasyAH patyA samaM bhogAn, bhuJjAnAyA yathAsukham / kukSipaGkeruhe ko'pi jIvo bhRGga ivAvasat // 5 // jAteSu navamAseSu sArdhasaptadineSu ca / sampUrNadauhadA bAlA'sUta sUnuM sulakSaNam // 6 // sumaGgalo'pyavidhavAgAyaddhavalamaGgalam / janmotsavaM vyadhAtsUnordhanaseneti cAbhidhAm // 7 // lAlyamAnastathA pAlyamAno dhAtrIbhirAdarAt / pitrormanorathaiH sArdhaM so'vardhiSTa navenduvat // 8 // jAte'STavArSike putra janakaH paThanAya tam / kalAcAryAya varyAya dadau sanmAnapUrvakam // 9 // so'pi kramAtkalAcAryAdadhyaiSTa sakalAH kalAH / lebhe ca yauvanaM bAlAjanamAnasamohanam // 10 // pitA nijatanUjasya, bandhudattAGgajAtayA / priyadarzanayA sAkaM, pANigrahamakArayat // 11 // athAtraiva pure lIlAvatIvezyAGgajAjani / anaGgasenAnaGgasya senevAGgena saGginI // 12 // samAsasAda sA sAdarahitA sahitA guNaiH / kalAkelikalAkelinilayAM yauvanazriyAm // 13 // api zRGgArasarvasvataraGgaikataraGgiNI / kenApi hetunA bAlA raGgiNI na nareSvabhUt // 14 // tadIdRk ceSTitaM jJAtvA, zumbhalI vihvalAzayA / svakulAcAracArUktyA putrIM vaktuM pracakrame // 15 // For Personal & Private Use Only Page #247 -------------------------------------------------------------------------- ________________ 220 zrIdAnopadezamAlA (gA. 39) he putri! yat tvayArabdhaM vrataM kulavadhUcitam / tannaH kulakalaGkAya kalayAlasalocane! // 16 // tasmAtkadAgrahaM tyaktvA, dhanavajjanasaGgamAt / samarjitairdhanaiH svayaM, kuTumbaM paripoSaya // 17 // iti tasyA vaco'naGgasenAyA hRdi nopadam / vyadhAd yathA bhujaGgasya ziroratne mahAviSam // 18 // ekadA sA gavAkSasthA, pathi yAntaM suhRdyutam / dhanasenaM nirIkSyAgAdanaGgAzugavedhyatAm // 19 // tato vAsagRhaM prApya bAlAnaGgAgnitApitA / lakSayAmAmamaMstAlaM triyAmAmapi yAminIm // 20 // prAtaretyAkkayA proce, vatse! kA te tanUvyathA / sApyabhASata he mAtaridaM me zRNu kAraNam // 21 // yadAprabhRti netrAbhyAM dhanaseno nirIkSitaH / tadAprabhRti maccittaM tadAyattamajAyata // 22 // atastatsaGgamasudhAsekena madanAgnijam / nirvApayAzu tApaM me'nyathA majjIvitakSatiH // 23 // ityAkarNya prahRSTA sA babhASe tAM nijAGgajAm / mA khidya sadya evAdya pUrayiSye tavepsitam // 24 // tataH svayaM svadAsIbhistanmitraizcebhyanandanaH / abhyarthito'pi tadvezmapravezaM nAbhyamanyata // 25 // lIlAvatyApi rudvaistatsuhRdbhizchadmanAnyadA / zreSThibhUstadgRhadvAraM yAvadAnIyata drutam // 26 // tAvat tatkRtasaMketasaMgarAvibhapAlako / samakAlaM tamuddizya preSayAmAsaturgajau // 27 // For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ 221 azanadAnaviSaye zrIdhanasena zreSThikathAnakam tadebhabhItestrAyadbhiriva tatsuhRdAM gaNaiH / lIlAvatyA gRhaM vegAd dhanasenaH pravezitaH // 28 // tatra zreSThisutaH svarNamayapalyaGkasaMsthitAm / sampUrNapUrNimAcandrabimbajiSNumukhazriyam // 29 // vismerAmbhoruhAkAradRzaM kRzatarodarIm / mRNAlAbhabhujAvallImibhakumbhanibhastanIm // 30 // sarvAGgasundarAkArAM, navayauvanazAlinIm / sakhIjanavRtAM vINAkvaNadattazrutidvayAm // 31 // anaGgarAjasarvasvarAjadhAnI vilAsinIm / anaGgasenAmAlokya cetasyevamacintayat // 32 // kalApakam // yadAdyadarzanenApi lalanApi harenmanaH / tanmanye preyasI kApi saiSA me pUrvajanmanaH // 33 // bAlApi manmathAkAraM taM vIkSya muditAzayA / utthAya nijapalyaGke dhanasenaM nyavezayat // 34 // anyadA tAramaitryeNa yatsukhaM samabhUttayoH / tattAveva hi jAnIto jJAnavAnathavA janaH // 35 // parasparaM tayorbhogaparayoH zivayoriva / prajagAma triyAmApi kSaNArdhamiva yAminI // 36 // so'pi taddinamArabhya, tadvilAsavazIkRtaH / mahAkArye'pi saMjAte, tasyA gehAnna niryayau // 37 // anaGgasenayA sAkaM bhogAn bhuJjAnamaGgajam / nizamya bhogavastUni tadarthaM prAhiNotpitA // 38 // kuTTinI dhanasenAhvAGkitamudrAM muhurmuhuH / preSyAgrahId dhanaM sarvamasrANIva jalaukasaH // 39 // For Personal & Private Use Only Page #249 -------------------------------------------------------------------------- ________________ 222 zrIdAnopadezamAlA (gA. 39) pitRprahitavittAni, bhuJjAnaH sa tayA samam / ninAya dvAdazAbdAni, krIDAniSTho nimeSavat // 40 // krameNa kSINasarvasve, sva:prayAte sumaGgale / mAtApi tanayapremNA praiSIdAbharaNAdikam // 41 // zumbhalI tatsamAlokya prakSINAkhilavaibhavam / dhanasenaM vidAJcakre, nirvRSTalaghumeghavat // 42 // anaGgasenayAnyedyuH padamaNDanahetave / yAvake yAcite vezyA praiSInnIrasayAvakam // 43 // taM raGgarahitaM bAlA sAlokya jananI prati / kopAvezavazAdUce, kimanena vidhIyate // 44 // akkAha nIrasAlaktapreSaNavyAjato mayA / dhanasenasvarUpaM te'daryata putryamuM tyaja // 45 // bAlA babhANa he mAtarna vaktavyamidaM vacaH / yugAnte'pi na muJcAmi dhanasenamamuM priyam // 46 // putryAstasminnatisnehaM, matvA dAsIbhirambikA / vAsagehAttamAnAyya, raGkavanniravAsayat // 47 // zAkinImudgalAdInAM bhavet kAcitpratikriyA / . vizrambhaghAtinInAM tu, na kvacitpaNayoSitAm // 48 // itthaM muhurmuhurdhyAyan yAvad yAti nijAlaye / tAvattadudvasaM dRSTvA naramekaM sa pRSTavAn // 49 // tasmAd vyatikaraM jJAtvA pituH svargamanAdikam / sa dadhyau kudhiyaM dhigmAM, yenedRgapi na zrutam // 50 // kSIyantAM dehinastasya yauvanaM jIvitaM kalAH / yo bhuGkte maraNaM yAvadvittaM piturupArjitam // 51 // For Personal & Private Use Only Page #250 -------------------------------------------------------------------------- ________________ azanadAnaviSaye zrIdhanasena zreSThikathAnakam ekaviMzatikoTInAM, svarNAnAmIzituH sutaH / dvAcatvAriMzataH koTIryAvannopArjayAmyaham // 52 // tAvannAyAmi dhAmnIti sandhAmAdhAya mAnase / tataH puNyasakho'cAlId dhImAn dezAntaraM prati // 53 // dhanaseno vrajan mArge pure'gAtpuNDravardhane / tatpituH suhRdA padmazreSThinA ca vyalokyata // 54 // mama mitrasya putro'yamiti nItvA svamandire / bhojanAcchAdanAdyaistaM saccakAra vaNigvaraH // 55 // vAtsalyAt zreSThinA zreSThisUnurAgamakAraNam / pRSTaH sarvaM yathAvRttaM svavRttAntaM nyavedayat // 56 // nizamya tanmukhAdetad dayArdraH so'bravIditi / vatsa ! tvadIyamevedaM vezma vittaM ca tiSTha tat // 57 // so'pi pramudito yAvatpalyaGke suptavAnnizi / tAvad dagdhaM hutAzena zreSThinaH sadhanaM gRham // 58 // zRGgikasturago yatra badhyate tatra nizcitam / hayAn hanta nihantIti matvA so'gre tato'calat // 59 // mArgamullaGghayan dhImAn, prApa maGgalapattanam / tatrAsau pitRmitreNAcalenAnIyatAlayam // 60 // jJAtavRttena tenApi proktaM dAsyAmi te dhanam / tasyAM nizyeva sarvasvaM tasya caurairamuSyata // 61 // bhajyate sA dhruvaM zAkhA kapoto yAmadhizrayet / iti dhyAtvA vikhinnAsyaH so'cAlIdacalAlayAt // 62 // bhuvaM bhraman kramAttAmaliptIM prAptaH sudhIH pituH / suhRdA sudarzanena gRhamAnIya satkRtaH // 63 // For Personal & Private Use Only 223 Page #251 -------------------------------------------------------------------------- ________________ 224 zrIdAnopadezamAlA (gA.39) bhojanAnantaraM candrazAlAM prAptasya tasya saH 1 zreSThI taralahArAkhyAM maNimAlAmadarzayat // 64 // tataH provAca he vatsAmuSyAH niSkAsya kAnicit / ratnAni vyavasAyArthaM, pradAtAsmi bhavatkRte // 65 // evamuktvA maNImAlAM, tasya pArzve vimucya saH / kenApi hetunA candrazAlAto'dhastalaM yayau // 66 // atha zreSThisutaM dRSTvA, vyantaraH ko'pi kopataH / AlekhyalikhitAM ceTIM kubjikAmadhyazizriyat // 67 // tato'vatIrya sA vegAd dhanasenakarasthitAm / maNimAlAM gilitvA tAM punaH svasthAnamAzritA // 68 // viSAdavismayopetaH sa nirIkSyedRgadbhutam / anuktvA satrapastasyAgArAccaura ivAgamat // 69 // pathi vrajannasau dadhyAvaho pApodayo mama anyathA kathamevaM syuranarthAnAM paramparAH // 70 // kintvahaM vedmi yatpUrvabhave dAnaM vitanvatA / bhAvo'khaNDyata tenaitAH saMpado mama khaNDitAH // 71 // yadvA saMpatsyate saMpatpuNyAtpApAttu hIyate / tathApi vyavasAye dhIrna tyAjyA dhIdhanairjanaiH // 72 // iti dhyAyannayaM prApa padminIkhaNDapattanam / tataH sAgarasenena, sAkaM potamazizriyat // 73 // siMhaladvIpamAsAdya sa evaM hRdyacintayat / prAyaH kSINAni pApAni, yad bhagnaM vahanaM na me // 74 // tataH sumaGgalazreSThiputro ratnapuraM gataH 1 upAyAn racayAJcakre, dhanArthaM pArthivo yathA // 75 // For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ 225 azanadAnaviSaye zrIdhanasena zreSThikathAnakam bhAgyodayavazAdeSa dravyajAtaM samarjayan / / dAnena prINayan sarvAn, lokAn vikhyAtimAnabhUt // 76 // ekadA sa yadA vittopArjanopAyamadbhutam / svacitte cintayAmAsa tadA teneti zuzruve // 77 // yadatraiva pure yakSaH sundaro yo niSevitaH / datte vittaM pratizatarUpyavRddhyA tanUmatAm // 78 // tato dine prazaste'sau gatvA yakSAlaye tathA / vidhAya surabhidravyaistasya pUjAM vyajijJapat // 79 // suvarNamayadInArakoTyekA yakSa! madgRhe / pravezyA sA ca deyA te kalAntarayutA mayA // 80 // ityuktvA sa yayau so'pi proktasthAne mumoca tAm / yakSaH kusIdalubdho hI, lobhaH kaM kaM na bAdhate // 81 / / tayA zrIdhanaseno'pi vyavasAyAnanekazaH / tanvAno dvicatuHsaGkhyAH svarNakoTIrupArjayat // 82 // yathA pApAd gatA lakSmIrupetA puNyatastathA / iti dhyAyan sa pAtrAdidAnAya praguNo'bhavat // 83 // so'rcApUrvaM dade dravyaM, yakSAya sakalAntaram / tasmai taralahArAbhAM so'pi ratnAvalImadAt // 84 // kRtakRtyo'tha bohitthavRndamApUrya vastubhiH / tIrvAbdhiM tAmaliptyAM sa AgAtsaudarzanaM gRham // 85 // zreSThyapi snAnapAnAdyaistaM satkRtya nijAM priyAm / AdizaccandrazAlAyAH samAracanahetave // 86 / / dhanasenaM tadA dRSTvA sa pUrvavyantaro'tuSat / ruSyatyapuNyaiH sarvo'pi puNyaistu parituSyati // 87 // tasya prabhAvataH kubjAvatIryAlekhyabhittitaH / muktvA taralahArAM tAM svaM sthAnaM punarapyagAt // 88 // For Personal & Private Use Only Page #253 -------------------------------------------------------------------------- ________________ 226 pramArjayantI sA citrazAlAM tAM maNimAlikAm / dRSTvA tadaiva kAntAya tatsvarUpaM nyavedayat // 89 // sa eSa satyametasya vilAsaH puNyapApayoH / , jJAtveti sa priyAM prAha kvApi naitannivedyatAm // 90 // zreSThinaM bhojanAdUrdhvaM dhanaseno'vadattadA / tato'nivedya tAM ratnamAlAmAdAya jagmivAn // 91 // tasyAH prabhAvato'nalpaH saMjAto'yaM dhanodayaH / ataH prasattimAsUtrya, gRhANa maNimAlikAm // 92 // so'cintayadaho asya kApi sattvaikazAlitA / yadanenAgRhItApi, maNimAlA pradIyate // 93 // grasyamAnAmimAM vIkSya vIkSApanna ivaiSakaH / zrIdAnopadezamAlA (gA. 39) asaMbhAvyamidaM jJAtvA nAbhASata mamAgrataH // 94 // uktaM ca- asaMbhAvyaM na vaktavyaM, pratyakSaM yadi dRzyate / yathA vAnarasaMgItaM, tathA tarati sA zilA // 95 // vibhAvyeti nije citte taM pratyAha sudarzanaH / asatyavacanaiH kiM mAM vipratArayase'nagha ! // 96 // zreSThI svajAyayA dRSTamadRSTazrutapUrvakam / sarvaM svarUpaM tasyAgre kathayAJcakRvAMstataH // 97 // dhanaseno'pi tasyAgre svaM svarUpaM yathAsthitam / nivedya tadgRhe kAlaM kiyantamanayannayI // 98 // so'smai dattvA maNImAle svapurAlokanonmanAH / prasthAyadUrdhyA garIyasyA maGgaladraGgamAgamat // 99 // tatra zrI acala zreSThI sAdaraM taM svamandire / nItvA gauravayAmAsa sarvatrArcyA hi sajjanAH // 100 // For Personal & Private Use Only Page #254 -------------------------------------------------------------------------- ________________ azanadAnaviSaye zrIdhanasena zreSThikathAnakam tadA ciramanAvRSTirAsIttatra pure purA / dhanasene punaH prApte'cala kSetreSvabhUd ghanaH // 101 // tebhyo babhUvurdhAnyAnAM rAzayaH zailasaMnibhAH / tAMzcAlokyAcalo'jJAsInmAhAtmyaM dhanasenajam // 102 // kiyanmAtraM dhanaM tasmai, vizrANya calitastataH / zrIpuNDravardhane zreSThipadmasadma samAyayau // 103 // tenApi satkRte tasmin, dhanasene tadeva hi / mANikyasvarNasampUrNanidhAnaM samavApyata // 104 // padmaH provAca he vatsa! tava bhAgyodayAdayam / nidhirlebhe mayAto'muM gRhANAnugRhANa mAm // 105 // dhanaseno'pi taM tasmai nidhimanyattathA dhanam / pravitIrya tato'vApa svapurAsannakAnanam // 106 // tena svadhAmazuddhyarthaM bhadramUrtyabhidho baTuH / praiSi so'pi tato'bhyetyodantamevamavocata // 107 // deva! lIlAvatIvezyAgRhAttvayi vinirgate / anaGgasenayA tyaktamannapAnaM dinatrayam // 9089 tanmRtyubhItA lIlAvatyAha tasyAH sakhIjanam / tathA kAryaM yathA putrI, vidhatte bhojanakriyAm // 109 // so'pi tatpArzvamabhyetyAcakhyau sakhi ! viSAdatAm / muJca bhuGkSva tato'pyanyo bhAvI te pravaro varaH // 110 // sthitireSA hi vezyAnAM yadekasminnare kvacit / AsaktiH kriyate naiva tattyajainaM kadAgraham // 111 // bAlApyAha sthiterasyA vajraM tatu mUrdhani / mameha janmani preyAn zreSThisUreva nAparaH // 112 // For Personal & Private Use Only 227 Page #255 -------------------------------------------------------------------------- ________________ 228 zrIdAnopadezamAlA (gA. 39) paraM yadIdaM vAkyaM me, manyate'mbA tadAmyaham / smarAmi ceti ceto'ntazchekoktaM sUktamuttamam // 113 // jIvantyAM mayi yadhupaiti dayito manye'kalaGkastadA, tasmin snigdhajane viyogini kathaM prANAnnidadhyAmaham // mRtyuzcenna hi tatsamAgamasukhaM tasyApi mRtyubhruvam , kaSTaM tadvirahe vikalpabahulaM dolAyate me manaH // 114 // (zArdUlavikrIDitam) tacchrutvAcintayan sakhyo nedRzI syAtpaNAGganA / nUnaM satIvratasvarNakaSapaTTanibhA tviyam // 115 / / itthaM sakhImukhAtsarvaM, tatsvarUpaM nizamya sA / putryAH pativratAbhAva eva syAdityamanyata // 116 // tataH sAnaGgasenApi, pAlayantI satIvratam / zrIdevyA dhanasenasya mAturantikamAyayau // 117 // nirantarakSaradvASpasalileneva sAdaram / kSAlayantI nijazvazrUcaraNau sAbhyavandata // 118 // vyajijJapacca he mAtaryogyA yadyapi nAsmyaham / tathApi te'ntike sthAtrI yAvadeti bhavatsutaH // 119 / / dhanasenajananyeSa, paricchada idandhanam / idaM me jIvitaM caitatsarvaM tvadvazameva hi // 120 // imAM tagiramAkarNya zrIdevI hRdyacintayat / iyaM jAtyeva vezyAsti, karttavyena punarna hi // 121 // sa eva mAmakIno'GgajanmA dhanyatamo bhuvi / / yasyedRgguNasundA sundaryA saha saGgatiH // 122 / / tataH sA prAha he vatse! tvamevAsi vadhUrmama / / tiSThantyAM tvayi maddhAma prazasyaM ca zriyAmiva // 123 / / For Personal & Private Use Only Page #256 -------------------------------------------------------------------------- ________________ azanadAnaviSaye zrIdhanasena zreSThikathAnakam 220 iti zvazrUvacaH zrutvA veNibandhaM vidhAya sA / zubhre ca vAsasI paryadhatta mAGgalyamaNDanam // 124 // devAnAnarca sAkSINaM nAdrAkSInmRgalAJchanam / priyasaMyogamantraM ca sasmAra prativAsaram // 125 // evaM vidadhatI bAlA nayantI samayaM rayAt / tvadIyAgamanenaiSA, mayAvar2yAta he sakhe! // 126 // bhavadAgamanaM zrutvA tathA toSaM tatAna sA / yathA sahasrajihvo'pi vaktuM zakto'sti vA na vA // 127 // tato mahyaM suvarNasya jihvA dattvA pramodataH / kalazadhvajadAmAdyaiH sA mandiramamaNDayat // 128 // zrIdevIpramukhAH sarve svajanA bhavadAgamam / samAkarNya samutkarNA jAtA utkaNThitAzayAH // 129 // bhadramUrtimukhAdevaM nizamya zreSThinandanaH / piturujjvalayan kIrtiM dAnaiH svagRhamAgamat // 130 // bhaktito mAtaraM natvA, sa cAsAdya tadAziSam / vyadhAdanaGgasenAyA veNIbandhasya mokSaNam // 131 // dhanasenastato'naGgasenAkhyapriyadarzane / / dayite raJjayAmAsa bhogayogairabhaGguraiH // 132 // jajJire'naGgasenAyAH zrISeNapramukhAH sutAH / tathA vijayasenAdInasUta priyadarzanA // 133 // anyadA prAptamudyAne muniM zrutvA svayaMprabham / dhanaseno'naGgasenAsahito vandituM yayau // 134 // natvA zrutvA tathA vyAkhyAM sa papraccha muniprabhum / khaNDitA me kimityAsan, zriyastad bhagavan! vada // 135 // For Personal & Private Use Only Page #257 -------------------------------------------------------------------------- ________________ 230 zrIdAnopadezamAlA (gA.-39) munirAha purA gaGgAviSaye viSayottame / zAlizIrSAbhidho grAmo'bhirAmo dhAnyasampadA // 136 // tatra loke sadA sAtazAlinyapi hi kazcana / / prakRtyA bhadrako nAmnA sumitro'sti sudurgataH // 137 // sa bhRzaM kRzavitto'pi dAnazraddhAparAyaNaH / yasmai tasmai kimapyeSa, dattvA bhuGkte'nyathA na hi // 138 // sa citte manyate dAnaM, dattaM naivAnyajanmani / tenAhaM duHkhito dIno'janiSIha mahItale // 139 // upAyAbhAvato'nyedurgRhItvA zambalasthagIm / durgatazcArudArUNi grahItumaTavImagAt // 140 // tasyAM paribhramannadizikharopari durgataH / kAyotsargasthitaM sAdhumapazyad dharmapuJjavat // 141 / / tadupAstiM vitanvAno yAvadasthAtsumitrakaH / tAvanmAsatapastasya tUrNaM pUrNaM mahAtmanaH // 142 // pArayitvA muniH kAyotsarga pAraNahetave / / pAtrAdikamupAdAyAcalad grAma prati prabhuH // 143 // tasya pAraNakaM jJAtvA, sumitro hRSTamAnasaH / prAsukairannapAnAdyairvyamantrayadRSIzvaram // 144 // muninApi dhRte pAtre bhojyasyArdhaM dadau sudhIH / dUre grAma iti dhyAtvA'sthApayaccAtmane'rdhakam // 145 // annArdhena na me tRptirna munerapi bhAvinI / iti dhyAtvA sudhIH zeSamapyadAnmunaye mudA // 146 // munidAnaprabhAveNa bhAvenApi ca tAdRzA / so'rjayitvA nidhimiva puNyaM svaM gehamAgataH // 147 // For Personal & Private Use Only Page #258 -------------------------------------------------------------------------- ________________ azanadAnaviSaye zrIdhanasena zreSThikathAnakam tato dinAtsamArabhya, sumitrasya gRhe ghanAH / dhanadhAnyarddhayo'bhUvannaho dAnataroH phalam // 148 // asminnavasare grAme, munirbhuvanamitrakaH / AtmapratyakSamIdRkSamugrAbhigrahamagrahIt // 149 / / dravyaM tu maNDakA grAme'trAha:pazcimayAmake / dUradezAdupAyAto, dhUlIdhUsaritAGgakaH // 150 // dArvazvayugalArUDhaH pANipadmayugena me / yadIdRzaH pumAn dAtA, tadA pArayitAsmyaham // 151 // yugmam // tataH kenApi kAryeNa grAme'nyatra sumitrakaH / gataH pratyAgataH saptamAsyA nijaniketanam // 152 // tasminnavasare tasya suhRdgehe karagrahaH / tena sthAlAsanAdIni, nItAni nikhilAnyapi // 153 // tadA tadIyajAyApi, bhojanAya suhRdgRhe / gatAsIditi vRttAntaM, sumitro'pyavajagmivAn // 154 / / kSudhArto'hro'ntime yAme, so'pazyannAzanaM kvacit / saMyojyAzvayugandAranirvRttamupavizya ca // 155 / / pUrvagrAmahRtAnetAnmaNDakAneva kevalAn / muktvAgre cintayAmAsa, hAtithirnAdya vIkSitaH // 156 // yugalam // atho bhuvanamitrAkhyazcaran gocaracaryayA / SaNmAsImaticakrAma, saMpUrNAbhigrahAgrahaH // 157 // tadgrAmavAsilokena, nAnAdravyAdivastukam / dadAnenApi nApUri sa tasyAbhigraho muneH // 158 // tadA sa daivAt svAgAre pravizan vIkSya harSataH / muniH sAdaramutthAya, sumitreNa nimantritaH // 159 // For Personal & Private Use Only Page #259 -------------------------------------------------------------------------- ________________ 232 zrIdAnopadezamAlA (gA.-39) prabho! mayi dayAM kRtvA, zuddhAnAdatsva maNDakAn / bhavakoTibhavaiH puNyaiH satpAtraM prApyate yataH // 160 // munidravyAdibhiH pUrNaM, jJAtvA nijamabhigraham / pAtraM hyamaNDayatso'pi, karAbhyAM maNDakAnadAt // 161 // atrAntare gRhaM prAptA susenA tasya vallabhA / tasmai maharSaye dAnaM dadAnaM priyamaikSata // 162 / / harSAdacintayaccaivaM dhanyo'yaM mama vallabhaH / ghorAbhigrahadhAryeSa kArito yena pAraNam // 163 // abhyantare vizuddho'pi kimevaM bAhyavarmaNi / munirmalaM bibhartIti jugupsAM tasya sAkarot // 164 // kRtakRtyo muniH sthAnaM gatvA pAraNakaM vyadhAt / sumitro'pi tadA lokairdhanyo'yamiti zaMsitaH // 165 // kalpadrumAdivAgaNyAd dAnapuNyAd ghanaM dhanam / upAya' jIrNacaityAnAmuddhAraM so'karonmudA // 166 // sa sumitro vipadyAyuHkSaye zrIvijayasthale / sumaGgalazreSThigRhe dhanaseno bhavAnabhUt // 167 // jugupsAtaH susenApi mRtvA vArAGganAgRhe / anaGgasenA saJjajJe hI nindAnarthabhAjanam // 168 // yatsAntareNa bhAvena, bhaktaM dattaM susAdhave / pUrvajanmani tenAtrAbhUvaMste khaNDitAH zriyaH // 169 // atastvayAnvahaM bhAvazuddhyA dAnamakhaNDitam / satpAtreSu niyoktavyaM, yena zrIH syAnnirantarA // 170 // evaM munimukhAcchRtvA, jAtapUrvabhavasmRtI / tau dampatI tadabhyarNe jagRhAte gRhivratam // 171 // For Personal & Private Use Only Page #260 -------------------------------------------------------------------------- ________________ azanadAnaviSaye zrIdhanazreSThikathAnakam 233 tato yatipatiM natvAnaGgasenApriyAnvitaH / dhanasenAbhidhaH zreSThI nijaM sadanamAsadat // 172 // tataH prabhRti satpAtrAdiSu dAnaM nyadhAttathA / dhanaseno yathA dAtRvarge so'bhUnnidarzanam // 173 // tau dampatI sukhenAyuH pratipAlya divaM gatau / tataH krameNa nirvANapadavImapyavApsyataH // 174 // iti bhavyajanA vibhAvya taddhanasenasya caritramadbhutam / vidadhItatamAmakhaNDitaM munidAnaM zivasampadAM padam // 175 // (mattAvRttam) // iti zrIrudrapallIyagacchazRGgArahAra zrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttAvazanadAnaviSaye zrIdhanasenazreSThikathA samAptA // azanavaiSayikaM dhanasenazreSThidRSTAntamuktvA dvitIyaM pAnasvarUpamanurUpaM prarUpayannAhajiNavaraAgamabhaNiyaM bahirantaramalavisohisaMjaNayaM / sattavihapANaesaNadUsaNarahiyaM siyA pANaM // 40 // vyAkhyA-jinavarAstIrthaMkarAsteSAM yo'sAvAgamaH-siddhAntastatra bhaNitaM-kathitaM, yaduktaM vyavahAracUrNIpANaM sovIrajavodagAi cittaM surAiyaM cev| AukkAo savvo saMgarakairAiNIraM c|| 1 // khajUradakkhadADimaciMcApANAi takkamikkhuraso / guDakhaMDAINIraM AyAmusseimAiM ca // 2 // nizIthabhASye punastvevaMaNNajalaM uNhaM vA kasAyadavvehiM mIsiyaM vAvi // kappai jaINa NaNNaM suvihiyakappaTThiyANaM tu // 3 // For Personal & Private Use Only Page #261 -------------------------------------------------------------------------- ________________ 234 zrIdAnopadezamAlA (gA. 41) vaNNagaMdharaseNaM vA pariNayaM phariseNa vA / ajIvaM pariNayaM NaccA paDigAhijja saMjae // 4 // bahiraMtaritti-bAhyaM zArIrikam, AbhyantaraM-tvAtmakRtaM, yanmalaM-kazmalaM, tasya vizodhi:-prakSAlanaM, tasya (saM)janakamutpAdakam, // sattavihattisaptavidhA:-saptaprakArA yAH pAnaiSaNAstAzcemAHsaMsiTTha asaMsiTTha uddhaDa taha appaleviyA ceva / uggahiyA paggahiyA ujjhiyadhammA ya sattamiyA // 1 // [zrIpravacanasAroddhAraH 739] tAsAM yaddUSaNaM-doSastena rahitaM pAnaM syAditi gAthArthaH // sadRSTAntaM pAnakAhAramAhamaggaparissaMtANaM taNhAtaralANa dei samaNANaM / jo pANaM so pAvai puliMdamihuNuvva suhamasamaM // 41 // vyAkhyA-yo vivekazchekabuddhirmArgaparizrAntebhyaH-pathakhinnebhyo'ta eva tRSNAtaralebhyastRTparISahAt klAntebhyaH, zramaNebhyaH-sAdhubhyaH, pAnaM-prAsukajalam, datte-vitarati, sa pulindamithunavadasamaM ananyamasAmAnyam , sukhaM-svargAdisambandhi, prApnoti-labhata iti gAthArthaH / / bhAvArthastu kathAnakagamyastaccedamasti zriyA vizAlaM zrIvizAlanagaraM varam / yadantazca bahizcaiva sadArAmopazobhitam // 1 // tatra nAmnA ca dhAmnA ca zrIzUraH pRthivIzvaraH / pAlayAJcakRvAn rAjyaM hRtarAjadhanodayaH // 2 // tasyAdhyayananAmabhyAmabhUd vedamukho dvijaH / tasya prajAsRja iva sAvitrIdayitA'jani // 3 // 1. tulanA Ava.hAribhadrI pR.572.. / For Personal & Private Use Only Page #262 -------------------------------------------------------------------------- ________________ 235 pAnadAnaviSaye pulindamithunadRSTAntaH sA tanvI jIvitezena samaM vaiSayikaM sukham / bhuJjAnAdhAnamuddadhe ratnaM rohaNabhUriva // 4 // sukhaM sukhena sA garbhaM pAlayantI pramodataH / samaye suSuve putrI nayanAnandacandrikAm // 5 // tataH pitrA pramodena, putryA janmamahotsavaH / akAryata tathA cakre'bhidhA madanamaJjarI // 6 // dhAtrIbhiH sAdaraM pAlyamAnA sA mRgalocanA / zuklapakSendulekheva vRddhi prApa dine dine // 7 // athaikadA tapaHkSAmakukSizcipiTanAsikaH / danturaH kutsitAkAra: kukarNo'timalImasaH // 8 // davAnalaparipluSTakIlavatkRSNavigrahaH / maharSiH ko'pi tadgehamAgAnmAsikapAraNe // 9 // yugalam // taM vIkSya dvijaputrI sA nijasaubhAgyagarviNI / aho rUpamaho rUpamiti duSTAhasanmunim // 10 // tadA ko'pi hi tadbhakto yakSaH kharamukhAhvayaH / munidehe'vatIryAha saruSA paruSAkSaram // 11 // A duSTamAnase! mithyArUpAhaMkAradhAriNi! / zAntAtmano munerasyopahAsasya prabhAvataH // 12 // duHkhaughapIDitA bhogahInA dInAnanA satI / bhavAnAM saptakaM nIcavaMze'vazyaM bhramiSyasi // 13 // yugmam // itthaM tadvacanaM vajraprapAtamiva dAruNam / / zrutvA hA tAta! hA mAtaH!, pAhi pAhIti sArudat // 14 // dadhyau cehaiva me sAdhuhAsabhUH pApabhUruhaH / phalito'sya ca pApAbdheH pAraM prApsyAmi hA katham // 15 // For Personal & Private Use Only Page #263 -------------------------------------------------------------------------- ________________ 236 zrIdAnopadezamAlA (gA. 41) duHkhArditAstatastasyAH pitrAdisvajanA munim / kSamayanti yataH sAdhujanaH prAyaH kRpAparaH // 16 // Ucire cApi he vatse! vAtsalyAbdhimamuM munim / kSamayasva tataH sA'pi tasya pAdAgrato'luThat // 17 // tAM sAdhubhaktAM vijJAya yakSaH provAca zAntaruT / yAhi nAhalavaMze tvaM, tatra susthA bhaviSyasi // 18 // ito bhave tRtIye te, zApasyAnto bhaviSyati / ityukte tena soDDIyAvatIrNA nAhalAnvaye // 19 // tasyA adarzanAjjAtazokazaGkAkulAzayau / pitarau hA sute! kva tvaM gatetyAkrandatAM ciram // 20 // tatastau bandhuvargeNa kathaMcidapi rodanAt / nivAritau yato'patyavirahaH khalu duHsahaH // 21 // sA meghamukhapallIndrapalyaGkasthaM svamaikSata / pallIzadAsI tAM dRSTvA prabhozcAgre nyavedayat // 22 // devAdya yuSmatpalyaGke niviSTAM kAmapi striyam / sarvAGgasundarAkArAmapazyaM devatAmiva // 23 // evaM nizamya pallIndraH sAzcaryastAM kRzodarIm / upAgatyAvadad bhadre! kAsi tvaM kuta AgatA // 24 // marAlinyeva nAlIkaM kiM kulaM bhUSitaM tvayA / ityukte tena sArodInna ca pratigiraM dadau // 25 // idaM sAdhyaM striyA sAdhyamiti saMcintya pallirAT / niryayau meghamAlAyAH svapatnyAzca puro'bravIt // 26 // priye! vizvAsya madhurairvAkyairasyAH kulAdikam / pRccheti patyAdiSTA sA tadantikamupAgatA // 27 // For Personal & Private Use Only Page #264 -------------------------------------------------------------------------- ________________ 237 pAnadAnaviSaye pulindamithunadRSTAntaH tayA pRSTA sakaSTaM sA, vRttAntaM svaM nyavedayat / sApi tAM dharmaputrIti kRtvAsthApayadAlaye // 28 // sA pi svapitRvezmasthamivAtmAnaM sulocanA / manvAnA tadgRhe kAlaM, nayati sma samAdhinA // 29 // atho kuberadattasya, kuberanagaraprabhoH / / sandhivigrahiko'nekabhaTakoTisamutkaTaH // 30 // daNDArthaM brAhmaNajJAtirnAmnA madanavigrahaH / pallyAM samAgataH pallIzena svaukasyanIyata // 31 // yugalam // tasmai prAbhRtakaM dantidantamuktAphalAdikam / pallIpatiradAdrAjJAmAjJA kaiH khalu khaNDyate // 32 / / tena saMmAnapUrvaM sa visRSTo dvijanandanaH / daivAttanmandire ratnaM pravismArya pracelivAn // 33 // pallIzvaro'pi tadratnaM dattvA dharmasutAkare / prAhiNotsApi taM dRSTvA kAmamUrttiviDambakam // 34 // dvijanmAnaM namasyantI kampamAnastanadvayA / jagAma kAmabANAnAM nikAmamapi lakSatAm // 35 // yugmam // vipro'pi tAM kuraGgAkSIM, vinirIkSya smarAturaH / dIrghaM niHzvasya ni:zvasyApRcchadAgamakAraNam // 36 / / sApi prAha dvijAhaM te tAtena preSitAntikam / idaM ratnaM gRhANaivamuktvA sA tatkare dadau // 37 / / tadAnyonyakarasparzAttAvubhAvapi manmathaH / avAptAvasaraH svAjJAM grAhayAmAsa helayA // 38 // tataH sA tamanujJApya muktvA tatraiva mAnasam / kevalenaiva vapuSA jagAma nijamandiram // 39 // For Personal & Private Use Only Page #265 -------------------------------------------------------------------------- ________________ 238 zrIdAnopadezamAlA (gA. 41) dvijanmA'pi hi tadrAgapizAcacchalitAzayaH / vihAya kulamaryAdAM pallIzAttAmayAcata // 40 // pallInAtho'pi tAruNyapuNyalAvaNyazAline / kalAkalApayuktAya, tasmai tAM kanyakAM dadau // 41 // paricchado'vadadvipra! zuddhapakSasya haMsavat / tava bhillasutAkAkyA sAkaM saMgo na sundaraH // 42 // itthaM nivArito'pyeSa pApastadrUpamohitaH / tAmupAyaMsta hI kAmaH kAmaM kaM na viDambayet // 43 // uktaM ca-vikalayati kalAkuzalaM hasati zuciM paNDitaM viDambayati / adharayati dhIrapuruSaM, kSaNena makaradhvajo devaH // 44 // (AryA) tadakRtyaM samAlokya lajjitaH savitA nijAn / karAn saMkocya vegenAgacchadastAcalasthalIm // 45 // parivAro'pi taM vipravaramAcAradUSitam / alaM malamiva tyaktvA kuberanagaraM yayau // 46 // dvijo'pi pallInAthasya gRhastho bhogabhaGgibhRt / yogIva paramabrahma tAM siSeve divAnizam // 47 // athAyAte mahAbhISme grISme tau tApatApitau / kArayAJcakratuH saukhyAvahaM drAkkadalIgRham // 48 // tatra puSpotkarAkINe, zayanIye'tizItale / prasuptau dampatI puNyakSayAd daSTau mahAhinA // 49 // tatastau dampatI mRtvA madhyamAdhyavasAyataH / sahyazaile'TavIkAlAzanyAM jAtau pulindakau // 50 // tatra kandaphalAhArau vRkSatvagveSadhAriNau / mithaH prItiparau kAlaM, gamayAmAsatustamAm // 51 // For Personal & Private Use Only Page #266 -------------------------------------------------------------------------- ________________ pAnadAnaviSaye pulindamithunadRSTAntaH 239 itazca sArthato bhraSTAH supratiSThAkhyasUrayaH / bahuziSyaparIvArAH paryaTanta itastataH // 52 // tasyAmaTavyAM saMpetuH pAnAzanavivarjitAH / pathi zrAntAzca te saptavAsarI vyaticakramuH // 53 // yugmam // teSAM madhyAnmuni kaJcid grAmAdikadidRkSayA / uccastarAM sthalImArohantaM bhillo nyabhAlayat // 54 // adRSTapUrvameNAkSi! kimetadvIkSyate tviti / bruvannasau zaraM cApe saMdadhe zaminaM prati // 55 // sApi bhillI muniM dRSTvA jAtajAtismRtirjagau / hahA nAtha! rayAccApAccharaM saMhara saMhara // 56 // eSa sAdhurivAvazyaM lakSyate jIvitezvara! / ato na vadhya ityukte tayA bhillo hyabhASata // 57 // AkarNaya priye! mAmakIno bANaH kadAcana / saMhito na mudhAbhUtaH, so'dhunA syAtkathaM vRthA // 58 // sApyAha nAtha! dAntAnAM dharmadhyAnavidhAyinAm / sAdhUnAM vadhato'vazyaM, prayAnti narake narAH // 59 // tadetasmAnmano duSTAdhyavasAyAnnivarttaya / so'pi tadvAkyasaJjAtabodhaH saMhRtavAn zaram // 60 // tato bhillaH priyAyuktaH sametya munipuGgavam / nanAma sAkaM tenaiva, gurorabhyarNamAgataH // 61 // praNipatyopaviSTe'smin sabhArye sUrizekharAH / samayajJA imAM dharmadezanAM didizurmudA // 62 / / bho bho bhavyAH ! saMsRtau saMsaradbhiH sanmAnuSyaM janma labdhvA kathaMcit / saMjAtAyAM sAdhusAmagrikAyAM bhaktyA deyaM prAsukaM pAnadAnam // 63 / / (zAlinI) For Personal & Private Use Only Page #267 -------------------------------------------------------------------------- ________________ 240 . zrIdAnopadezamAlA (gA. 41) iti sUrivacaH zrutvA bhillAvUcaturIza! nau / gRhe'sti pAnaM satsadyaH prasadya preSyatAM yatI // 64 // yathA tatprAsukaM pAnaM gRhNIta iti jalpite / pulindakAbhyAmAcAryAH preSayaMstadyutau yatI // 65 // tato gatvA gRhe bhillau, pracaNDAnilapAtitaiH / patraiH kaSAyitaM bhANDe darzayAJcakraturjalam // 66 / / varNagandharasasparzaH samyak pariNataM tathA / ajIvaM jIvanaM jJAtvA, jagRhAte mahAmunI // 67 // munibhyAM zuddhapAnasya dAnAdAnanditAzayau / pulindadampatI itthaM cintayAJcakratustarAm // 68 // adyaiva saphalaM janma jIvitavyaM dinaM tathA / yadAvAbhyAM munI etau satpAnamupakAritau // 69 // tasya satpAtradAnasya prabhAvAttau pulindakau / bodhibIjaM surAyuSkaM cArjayAmAsatustamAm // 70 // munI vihatya satpAnaM gurUNAM savidhaM gatau / vastunA tena te sarve saptAhAtpAraNaM vyadhuH // 71 // tatastau zabarau sUrivarAnmArge niyojya ca / abhivandya ca bhAvena, nijaM dhAma samIyatuH // 72 / / anyadA sukhasuptau tau, mRgendreNa vinAzitau / jAtau madhyamabhAvena saudharme bhAsurau surau // 73 // tatra tAvapsarovargabhogasaMyogalAlitau / / kramAnnijAyurApUrya cyutau santAvubhAvapi // 74 // jambUdvIpe mahAdvIpe, bharatakSetrabhUSaNe / zrIvasantapure zrImaccandrazekharabhUpateH // 75 // kAntAyAM candralekhAyAM sutatvena babhUvatuH / nAmnA candrayaza:sUryayazasau yazasojjvalau // 76 // kulakam // For Personal & Private Use Only Page #268 -------------------------------------------------------------------------- ________________ pAnadAnaviSaye pulindamithunadRSTAntaH 241 dvAsaptatikalAyuktau, navayauvanazAlinau / tAvubhau tanayau vIkSya, rAjA cetasyacintayat // 77 // kanyAbhiH saha dhanyAbhirbhUmIndrakulajanmabhiH / mamAdhunAnayoH kartumucitaM pANipIDanam // 78 // tato rAjanyakanyAbhiH samaM rAjA tanUjayoH / vivAhaM kArayAJcakre mahotsavapuraHsaram // 79 // sadA tAbhiH samaM bhogAn, bhuJjAnau bhUpajanmanau / atyavAhayatAM kAlaM dogandukasurAviva // 80 // / anyadA medinIjAniH saMsArodvignamAnasaH / nivezya rAjyabhAra svaM sute candrayazo'bhidhe // 81 // yuvarAjapadaM sUryayazasyapi tataH svayam / susthitAcAryapAdAbjamUle dIkSAmupAdade // 82 // yugmam // tAvubhAvapi bhUpAlaputrau sarvAmapi prajAm / pAlayAmAsaturyAyavRttyaikanagarImiva // 83 // kramAttAvapi vairAgyAdrAjyaM dattvA svasUnave / yugandharaguroH pArzve jagRhAte vratazriyam // 84 // niratIcAracAritraM, pavitraM pratipAlya tau / ghAtikarmakSayAjjJAnaM, zrIkevalamavApatuH // 85 // prabodhya suciraM lokAn dagdharajjunibhAni ca / zeSakarmANi nirmUlya, rAjarSI nirvRtiM gatau // 86 // itthaM pulindamithunasya caritrametad, AkarNya karNayugalAmRtapAraNAbham / bhavyAH! pradatta suvizuddhajalasya dAnaM, sAdhubhya eva yadi siddhisukhAbhilASaH // 87 // (vasantatilakA) // iti zrIrudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau pAnadAnaviSaye pulindamithunakathA samAptA // For Personal & Private Use Only Page #269 -------------------------------------------------------------------------- ________________ 242 zrIdAnopadezamAlA (gA. 44) pAnadAnavaiSayikaM pulindamithunadRSTAntamuktvA tRtIyamAsanadAnasvarUpaM prakaTayannAhasaTTANimmiyamamalaM jIvuvaghAyAidUsaNavimukkaM / ajjhusiramakaMpamANaM viyarijjA AsaNaM jinno|| 42 // vyAkhyA-svArtham-AtmArtham, gRhasthena nirmitaM-kRtam, anyathA yatInAmakalpyatvAt, amalaM-paGkAnAvilam, jIvopaghAtAdidUSaNavimuktaMsvabhAvazuSkakASThamayamata eva hiMsAdidoSarahitam, azuSiraM-zuSire hyAkramyamANe tadantargatajantusaMghAtavighAtaH syAdata eva nizchidram , akampamAnaM-anizcalasyAdhastAjantupraveze tatprANitapraNAzo' ta eva nizcalam , evaMvidhamAsanaM-siMhAsanapaTTakAdi, yataye-maharSaye, vitareddadyAditi gAthArthaH / / AsanapradAnena kiM phalaM bhavatIti gAthAyugalenAhasirithUlabhaddamuNivarasamAgame AsaNassa daannaao| AbAlakAlalAliyasuruddadAriddamuddAvi // 43 // dhaNavaMtANaM majjhe saNNAipiyA siromaNI jAyA / jaM mahiyalaMmi taM khalu aho aho dANamAhappaM // 44 // vyAkhyA-zrIsthUlabhadramunivarasamAgame Asanasya dAnAdAbAlakAlalAlitasuraudradAridryamudrA'pi yatsajJAtipriyA-mitrakalatraM mahItale dhanavatAM madhye shiromnnirjaataa-bbhuuv| tat khalu-nizcitamaho aho dAnamAhAtmyamiti gAthAyugArthaH // bhAvArthaH kathayA pratanyate tathAhiasti zrIbharatakSetre, zrIzrAvastImahApurI / asyAmAkarNyate bandhazabdo veNyAM na dehiSu // 1 // For Personal & Private Use Only Page #270 -------------------------------------------------------------------------- ________________ AsanadAnaviSaye sajJAtipriyAkathA 243 tasyAmAsIdasImazrIrdhanadevAbhidho vaNik / tasya ca preyasI prANebhyo'pyabhISTA dhanezvarI // 2 // tasyA nagaryA udyAne'paredhuH sAdhubhirvRtAH zrIsthUlabhadrasUrIndrA viharantaH samaiyaruH // 2 // teSAmAgamanaM zrutvA zrIsaMghaH sakalo'pi hi / romAJcakaJcukIbhUtaH zrIsUrIn vandituM yayau // 4 // natvopaviSTe zrIsaMghe sthUlabhadramunIzvaraH / dideza dezanAM klezanAzinI dharmadezinIm // 5 // dharmo'yaM dhanavallabheSu dhanadaH kAmArthinAM kAmado, rAjyArthiSvapi rAjyadaH kimaparaM putrArthinAM putradaH / saubhAgyAdiSu tatpradaH kimathavA nAnAvikalpairnRNAm , tatkiM yanna tanoti yanna kurute svargApavargapradaH // 6 // (zArdUlavikrIDitam) sUrivaktrAmbujodbhUtadezanAmadhupAnataH / paramaM prApa sauhityaM saMghamAnasaSaTpadaH // 7 // tadA prabhuH nijaM mitraM, dhanadevaM vaNigvaram / namaskartumanAyAtaM, vilokyeti vyacintayat // 8 // sa zaizavavayasyo me sadane vidyate na vA / samIyuSyapi pUrloke nAyAtaH snehalo'pi yat // 9 // tad vrajAmi nirIho'pi, dharmopakRtihetave / tadIyamandire yasmAdanugrAhyaH suhRd bhavet // 10 // tataH sa bhagavAn sthUlabhadraH sNghsmnvitH| kaizcidvivekibhirbhaktyA, dattahastAvalambanaH // 11 // kaizcidAtapabhItyeva dhAryamANaziro'zukaH / kaizcitkautUhalAddarzyamAnAgralakuTArasaH // 12 // For Personal & Private Use Only Page #271 -------------------------------------------------------------------------- ________________ 244 zrIdAnopadezamAlA (gA. 44) kaizcicca vAdyamAnodyadAtodyazrutiharSulaH / bhaTTathaTTamukhollAsivareNyabirudAvaliH // 13 // sAdaraM zrAvikAvargagIyamAnaguNodayaH / / arhatAM caityabimbAni, vandamAnaH pade pade // 14 // ekAtapatraM zrIjainazAsanaM ca prakAzayan / dhanadevavayasyasya vezmani prAvizatprabhuH // 15 // paJcabhiH kulakam / / sUriM nijapatermitraM, kalpadrumiva jaGgamam / gRhe pravezaM kurvANamIkSAJcakre dhanezvarI // 16 / / utthAya saMmukhIbhUya harSotphullavilocanA / bAlA zrIsthUlabhadrAya, bhadrAsanamadAtsvayam // 17 // bhagavAMzca rajohatyA, pratilikhya prayatnataH / tadAsanamalaJcakre, pUrvAcalamivAryamA // 18 // zakaTAlamahAmAtyanandanaM jananandanam / abhivandya yathAsthAnamupAvikSad dhanezvarI // 19 // sthUlabhadramunIndro'pi, vicchAyavadanAmbujAm / vayasyapreyasIM vIkSya, proce madhukirA girA // 20 // bhadre! so'smAkamAbAlakAlamitraM bhavatpatiH / gRhe'pi nekSyate kena hetunA tannivedaya // 21 // sA prAha bhagavan! yacca gRhe yacca bahirdhanaM / abhUttadakhilaM yuSpanmitrAbhAgyodayAd gatam // 22 // tataH sa dhanahInaH saMstatyaje svajanairapi / svacchavArivinirmuktastaTAka iva pakSibhiH // 23 // sa tu mAnadhano bandhUnapi nAyAcatAtmanaH / varaM mRtyunaM tu kRtA prArthanAnyasya pArzvataH // 24 // For Personal & Private Use Only Page #272 -------------------------------------------------------------------------- ________________ AsanadAnaviSaye sajJAtipriyAkathA vicintyeti nije citte sa me jIvitavallabhaH / vibhavopArjanAyetaH pratasthe viSayAntaram // 25 // tannizamya zrutajJAnopayogena munIzvaraH / tadgRhe stambhakAdhastAdvidAJcakre mahAnidhim // 26 // tato vyAkhyAmiSAt svAmI, karapallavasaMjJayA / bhUyo bhUyo nidhistambhaM darzayaMstAmado'vadat // 27 // atrehak tatra tAdRzaM pazya kIdRgajAyata / sthUlabhadro jagAdaivaM samprApto mitravezmani // 28 // vAraMvAramidaM padyaM sanirvedaM suhRtstriyH| puro nigadya sUrIndro'paratra vihatiM vyadhAt // 29 // athAnupArjitadravyo dhanadevaH svamandire / samiyAya yato bhAgye kSINe syAdarjanA kutaH // 30 // ekadA sthUlabhadrasya sadanAgamanaM striyaa| kAntAgre'kathi sopyUce kimuktaM tena sUriNA // 31 // sApyabhASata he nAtha! sa muniH karasaMjJayA / stambhaM pradarzayan vAraMvAraM padyamado'vadat // 32 // atredRk tatra tAdRkSaM, pazya kIdRgajAyata / sthUlabhadro jagAdaivaM saMprApto mitravezmani // 33 // tacchrutvA dhanadevo'pi cetasIti vyacintayat / yattasya tAdRzajJAnavatazceSTA vRthA na hi // 34 // stambhamuddizya yad hastAbhinayaM vidadhe vibhuH / tadavazyamamuSyAdhaH kimapi svaM bhaviSyati // 35 // nizcityetyakhanadyAvatstambhadezaM sa naigamaH / tAvadAvirabhUttatra svabhAgyamiva sevadhiH // 36 // For Personal & Private Use Only Page #273 -------------------------------------------------------------------------- ________________ 246 zrIdAnopadezamAlA (gA. 44) tadA tena dhanenoccairdhanadevo dhanezvarI / svanAmasatyatAmetau ninyatuH pRthivItale // 37 // dhanadevaH sadA sUrerupakAraM nije hRdi| yogIva paramabrahma smaran samayamatyagAt // 38 // so'nyadA pATalIputre viharantaM munIzvaram / zakaTAlasutaM zrutvA, tannamaskRtaye yayau // 39 // tatra sUrIzvaraM natvA, matvA svaM janma sArthakam / AnandAmRtapAthodhau sa nimagna ivAjani // 40 // vyajijJapacca he svAmin ! dAridryakSArasAgaram / tava prasAdapotena, drutaM laGkitavAnaham // 41 // tasmAdyatipate! pratyupakArazatakoTibhiH / tvatto'haM nAnRNIbhAvaM, yAmi pitrorivAGgajaH // 42 / / atastvameva me svAmI, tvameva hi pitA mama / tvameva me paro bandhustvameva ca gururmama // 43 // tatsthUlabhadrasUrIndra! dayAmaya! dayAM mayi / vidhAya karaNIyaM me samAdiza karomi kim // 44 // tenetyukte prabhuH prAha bhadra! bhadraikasAdhakam / jinendrabhASitaM dharmamaGgIkuru kRpAmayam // 45 // yasminnArAdhite puMsAmaihikAmuSmikazriyaH / sampadyante vipadyante vipado nikhilA api // 46 // omityuktvA prabhuM natvA, gatvA ca nijamandiram / dhanadevo'rhatAM dharmaM dayitAmapyazikSayat // 47 // tau dampatI nijaM vittaM, saptakSetryAM nirantaram / uptvA citvA phalaM cAyuHkSaye sva:padamApatuH // 48 // For Personal & Private Use Only Page #274 -------------------------------------------------------------------------- ________________ dAne vastradAnasya mahattvam / iti janA dhanadevavaNipriyAcaritametadavetya mahAdbhutam / yatipateH pravarAsanadAnakaM vitarateha yathA taratApadam // 49 // (drutavilambitam) // iti zrIrudrapallIyagacchazRGgArahAra zrIsaMghatilakasUrizaSya zrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau AsanadAnaviSaye sajJAtipriyAkathA samAptA // AsanadAnavaiSayikaM sajJAtipriyAnidarzanamuktvA caturthaM vastradAnasvarUpaM gAthAyugalenAha sAhuNimittaM kIyaM pAmiccaM abhihaDaM tahA vuNiyaM / aNNesiM parigahiyaM erisadosehiM paricattaM // 45 // sisirakarakiraNadhavalaM NiyaparibhogeNa amaliyamakhaMDaM / mANasajalasuddhamaNo vatthaM pattesu viyarijja // 46 // vyAkhyA - sAdhunimittaM munikRte iti sarvatra sambandhaH / tatra krItaM - dravyeNa gRhItam, prAmityamanyavastuparAvRtyopAttam, abhyAhRtaM-paragrAmAdAnItam, tathA tenaiva prakAreNa vyUtaM svayaM nirmitam / anyebhyaH parigRhItaMparebhyaH sakAzAduddhAreNa gRhItam, ata IdRkSadoSaiH parityaktaM-vimuktaM vastraiSaNAyAm jaNatayaTThAkIyaM Neya cuyaM Neya gahiyamaNNesiM / AhaDa- pAmicvaM vajjiUNa taM kappae vatthaM 113 11 247 sisiritti - zizirakarazcandrastasya ye kiraNA: karAstadvaddhavalaMnirmalam, nijaparibhogenAmalitaM svaparibhuktavastraparibhogAnmunInAmA zAtanAsaMbhavatvAdato gRhasthenAvyAvRtam, akhaNDaM-sampUrNam, vastraMvasanam, pAtreSu susAdhuSu0 mAnasajalazuddhamanA- mAnasasaraH salilanirmalasvAnto'rthApattyA vivekavAn prANI vitared - dadyAditi gAthAdvayArthaH // - For Personal & Private Use Only - Page #275 -------------------------------------------------------------------------- ________________ 248 zrIdAnopadezamAlA (gA. 47) vastradAnaprarUpikAM sadRSTAntAM gAthAmAhasa jayau jae mayaMko cauvihasaMghassa vacchadANAo / jasajayaDhakkA ajjavi aNavajjA vajjae jassa // 47 // vyAkhyA-sa mRgAGkaH-zreSThiputro, jagati - pRthivyAM jayatusarvotkarSeNa vartatAm, yasya - mRgAGkasya, caturvidhasaMghasya - sAdhu-sAdhvIzrAvaka-zrAvikArUpasya, vastradAnAdadyApi idAnImapi yazojayaDhakkAkIrttivijayapaTaho'navadyA - nirdUSaNA, vAdyati - zabdAyata iti gAthArthaH // bhAvArtha: kathAnakAdavaseyastaccedamvikasatkamalAkIrNA saccakrairupazobhitA / vArANasI purI khyAtA, jAhnavIvAsti bhArate // 1 // yasyAmuttuGgacaityAlIsauvarNakalazacchalAt / 1 manye pradyotano'dyApi tanute jinasevanam // 2 // tatrAbhUdrUpamakaradhvajo rANmakaradhvajaH yadyazolavarUpo'pi zazI zubhrayati jagat // 3 // naikaprakAramANikyakoTisvAmI kuberavat / zreSThI kusumasArAkhyaH prakhyAto nAgareSvabhUt // 4 // tasya svayaMprabhAnAmnyA, sadharmiNyA kalAnidhiH / mRgAGkaH suSuve sUnurmRgAGka iva pUrvayA // 5 // pitrA putro'STame varSe nAmno jJAnamahodadheH / upAdhyAyasya pArzve'sAvadhyetuM praiSi sotsavam // 6 // itazca tasminnagare vidyate dhanazAlinaH / dhanaJjayasya lAvaNyapadmA padmAvatI kanI // 7 // tasmA eva kalAcAryavaryAyAdhyetumarpitA / pitRbhyAM sotsavaM sApi, mRgAGkAdhItivAsare // 8 // For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ vastradAnaviSaye zrImRgAGkakathA "padmAvatImRgAGkAbhyAM samAbhyAM guNasampadA / abhUtparasparaM prItiH kaumudIkumudezavat // 9 // anyo'nyaM padadAnAni savizrambhavacAMsi ca / khAdyaM svAdyaM tathA peyaM kurvANau paThataH sukham // 10 // gRhAgatAyAH khAdyarthaM, padmAvatyAH kRte pitA / varATakAzItimAnaM paNaM preSitavAnatha // 11 // khAdyartham - bhojyArtham / mRgAGko'pi tamAdAya tasyA vizrambhataH svayam gatvApaNe paNenedaM khAdyaM krItvA ca bhuktavAn // 12 // AgatAyAM punastasyAM tenAbhANi svaceSTitam / sApyAha na tvayA caitatkAryaM hAri vyaracyata // 13 // ye'nAlocya svakAryAntaM pravartante yathA tathA 1 , I satAM saMsadi te hAsyaM labhante nAtra saMzayaH // 14 // tadA kapardaistaiH svasmai vastrAbharaNasampadaH akariSyamahaM cenme'bhaviSyan zayagA ime // 15 // snehasyAnucitaM tasyA asaMbhAvyamidaM vacaH 1 zrutvA svayaMprabhAsUnuH, khedamedasvitAmayAt // 16 // tadvaco'nusmaranneSa kiyantaM kAlamatyagAt / sAdhavaH sAdhayantyarthaM yasmAnmaunaM samAzritAH // 17 // kiyatyapi gate kAle, padmAvatyA nijaM vacaH 1 vyasmAri yadvA bAlAnAM ciraM saMsmaraNaM kutaH uktaM ca-uccAvayANi aiNiThurANi, masiNANi NiyayabhaNiyANi / mahilAyaNe halAviya, kittiya mittANi sumaraMti // 19 // 18 // * eSa prayogazcintyaH, SaSThyantaH samucito bhAti / For Personal & Private Use Only 249 Page #277 -------------------------------------------------------------------------- ________________ 250 zrIdAnopadezamAlA (gA. 47) kalAkalApasampUrNau tau vijJAya kalAguruH / tatpitrorarpayAmAsa tAbhyAM cApUji so'dhikam // 20 // mRgAGkastadvacaH zrutvA janakAbhyAM vimArya ca / dhanaJjayasutAM padmAvatImeSa uDhavAn // 21 // so'jJApayannijasvAntAbhiprAyaM ratakelibhiH / vilalAsa tayA sArdhaM, zriyeva madhusUdanaH // 22 // ekadA yAminIyAme, pazcime'sAvacintayat / pApayAhaM tadA hanta khedamApAdito'nayA // 23 // imAM muktvA pratijJAM cetpUrayAmi tadAnayA / saha syAdviraho ghoraH kalpAntAnalasaMnibhaH // 24 // yadvA tarostarormUle sulabho vallabhAjanaH / ko viyogo'sya tacchalyamuddharAmi svamAnasAt // 25 // atha sAgaradatto'sya, mitraM daivAttadA ca hi / kArayAmAsa potAnAM sAmagrImakhilAmapi // 26 // tasya vyatikaraM jJAtvA, mRgAGko'pi samutsukaH / pitroranujJAmAsAdya potAnApUrayadrayAt // 27 // gatvA vAsAlayaM bASpajalAvilavilocanaH / sa zreSThisUH prakaTitacchadyA padmAvatImavak // 28 // piturAdezataH prANapriye'haM saritAMpatim / tariSyAmi tvayA cAtra, sthAtavyaM svacchacetasA // 29 // svapne'pi na tvayA cintyaM yadasau mama vallabhaH / ramaNImaparAM rantA tvadAyatto yato'smyaham // 30 // satyameva vacastasya, manvAnA sA samAlapat / nAthaiSyAmi tvayA sAkaM chAyeva virahAsahA // 31 // For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ 251 vastradAnaviSaye zrImRgAGkakathA mRtyurvA jIvitavyaM vA du:khaM vA yadivA sukham / yad bhAvi tad bhavedIza! prayAsyAmi samaM tvayA // 32 // Agaccheti pratizrutya, sAmagrI pravidhAya ca / kalatramitrasaMyukto, mRgAGkaH prasthito mudA // 33 // yAtrAmUhurtavelAyAM maGgalArthaM svayaMprabhA / / mRgAGkasyAkarottoSAd bhAle zrIkhaNDapuNDrakam // 34 // atha tIragato'drAkSIllolakallolamAlitam / zreSThisUH saritAmIzaM saMpadAmiva mandiram // 35 // DiNDIralaharIdambhAd dadhidUrvorumaGgalam / / yAtrAyiyAsostasyAsau vyanaktIva mahodadhiH // 36 // Aruhya sahasA potAn, prerayAJcakRvAnayam / vegena vihagasvAmisamIrajayakAriNA // 37 // dvIpAnanekazaH zailAn velAkUlAni ca kSaNAt / ullaGghya vahanatAto rAkSasadvIpamAsadat // 38 // tatrAvaSTabhya bohitthAn pAnIyendhanahetave / / uttatAra tarIloka: kolAhalaparo rayAt // 39 // padmAvatI priyaM prAha, vanarAjivirAjitam / nAnAzcaryamayaM dvIpamamuM darzaya nAtha! me // 40 // tacchrutvAnandaromAJcacaJcurAGgastayA saha / mRgAGko'vAtarattaryA yogIva bhavasAgarAt // 41 // sarasIsaridArAmazailAdivipulAM zriyam / darzayan darzayan patnyai sa dvIpaM vyacaracciram // 42 // ekatra kadalItAlakRtamAlatamAlakaiH / mAlatIva lAmrAlIlavalIbhizca saMkulam // 43 // For Personal & Private Use Only Page #279 -------------------------------------------------------------------------- ________________ 252 zrIdAnopadezamAlA (gA. 47) raGgannAraGgapunnAganAgapUgalatAJcitam / / kadambajambujambIranikurumbamanoharam // 44 // IdRgudyAnamAlokya parizrAntapriyAyutaH / svayaMprabhAsutaH zIte vizrAntaH kadalIgRhe // 45 // kulakam // AnAyya prAjyabhojyAni, nijapravahaNAdayam / priyAparikaropetastatraiva bubhujetarAm // 46 // viracayyAdbhutAM zayyAM kamalAnAmalaM dalaiH / uvAsa tAM nizAM tatra mRgAGkaH priyayA saha // 47 // sa smRtvA tadvaco baddhvA paNaM caikaM tadaJcale / suptAM tatyAja tAM kAntAM, hI krodhasya durantatA // 48 // dUrAsannasthitaM bhRtyavargamutthApya vegtH| so'vocaduccakairdambhAd bho mAM rakSata rakSata // 49 / / rAkSaso rAkSasadvIpavAsI jagdhvA mama priyAm / pazcAd gilitukAmo mAM rayAdAyAti pRsstthtH|| 50 // paricchado'pi buddhaH san, kimidaM kimidaM bruvan / tasyaiva mArgasaMlagno, vegena vahaneSvagAt // 51 // sa kAntAghAtavRttAntamuktvA vAhanavAsinAm / potAnacAlayat pApaH sthairyaM hi drohiNAM kutaH // 52 // sa duSTaH kRtakRtyaM svaM manvAnazchadmanAdhikam / vilalApa galadbASpajalAvilavilocanaH // 53 // hA candravadane! devi! gajagAmini! bhAmini! / kva muktvA mandabhAgyaM mAM gatAsi mRgalocane! // 54 // zreSThibhUvilapannevaM mitraiH sambodhya bhojitH|| tato nizcintacitto'sau, siMhalAbhimukhaM yyau|| 55 // *paNaM patraM tadaJcale iti saMgataM bhAti, dRzyatAm zokaH-65 / For Personal & Private Use Only Page #280 -------------------------------------------------------------------------- ________________ vastradAnaviSaye zrImRgAGkakathA 253 atha padmAvatI tatra haMsasArasakUjitaiH / bandivRndAnanodbhUtairivArAvairajAgarIt // 56 / / na priyaM na parIvAraM, pazyantI tatra kevalam / svaM vilokyAlasAkSI sA, mumUrcha ca muhurmuhuH // 57 // sA punaH prApya caitanyaM, pavanairatizItalaiH / / smAraM smAraM smarAkAraM, jIvezaM vyalapattamAm // 58 // ekAkinImanAthAM mAM parityajyAjane vane / kva gato'si hahA nAtha! nedRzaM yujyate satAm // 59 // nUnaM jalasthalavyomadevIbhirvallabho mama / saubhAgyasarasIhaMso, lubdhAbhiradhunA hRtaH // 60 // zUnye vAso viyogazca bandhubhirdayitena me / hA hatAza! tvayA daiva! samakAlamadAyi kim // 61 // tataH padmAvatI bADhaM khedameduramAnasA / gatA jalanidhestIraM vahanAnAM didRkSayA // 62 // potAnanIrIkSya sA tatropAlebhe saridIzvaram / hRtvA mama priyaM garjan re nirlajja! na lajase // 63 // evaM vilApavyApAravidhurA madirekSaNA / nijacelAJcale granthiM tadA sotkaNThamaikSata // 64 // smerAmbhoruhapatrAkSyA, granthAvunmudrite tayA / sapaNaM likhitaM patraM samAlokyeti vAcitam // 65 // etairvarATakaiH svasmA AhArAbharaNAdikam / vicakSaNe! tvayA kAryaM smRtvA pUrvoditaM vacaH // 66 // tatastoSaviSAdAbhyAmAkulA vimamarza sA / etAvanti dinAnIdaM, vaco'dhAryamunA katham // 67 // For Personal & Private Use Only Page #281 -------------------------------------------------------------------------- ________________ 254 zrIdAnopadezamAlA (gA. 47) vaco dehaM manaH puMsAM trayamapyatikarkazam / hata daivena kenApi, na vidmo'zairakAri kaiH // 68 // tattAdRg prema tA lIlAzchekoktIzcAvibhAvya tAH / pApo'yamanaghAM zUnyAraNye mAM muktavAn katham // 69 // pUrvaM rAgaM tatastApaM tanvanto ravivannarAH / nUnaM dUrasthitA vandyA nAvatAryAzca dRkpatham // 70 // pratijJAM me tu didRkSuzced re mandamate! tadA / upAyarahite zUnye'raNye kiM muktavAnasi // 71 // zocitenAtha kiM vA zrAk proktaM svasya priyasya ca / sAdhayAmyanukUlazcedadhunA syAdvidhirmama // 72 / / tatazcIvarakhaNDaM sA nijajJApanahetave / gRhItvA zAkhizAkhAgre babandha dhvajamuccakaiH // 73 / / sAtha lepamayIM kRtvA, pratimAmRSabhaprabhoH / / trisandhyaM pUjayAmAsa, kamalairamalairalam // 74 // padmanAmAtha sArthezo dvIpAn dRSTvA sahasrazaH / rAkSasadvIpamAyAtastAmapazyatpatAkikAm // 75 / / bohitthAdavatIryAsau sAzcaryo vAridhestaTe / anekalakSaNopetAmadrAkSItpadapaddhatim // 76 // tAmeva varNayaMstasyAzcAnusArAtpuro vrajan / ratnazailaguhAyAM so'drAkSIdekAM mRgekSaNAm // 77 // jinArcAmarcayantIM tAM pratIkSya sa sudhIH kSaNam / Uce kutastvamAyAtA kiM vA te kulamujjvalam // 78 // nAhaM viruddhakArI te vizvAsaM kuru me svasaH! / bhrAtarIva mayi prItisphItimAtanu cAnaghe // 79 // For Personal & Private Use Only Page #282 -------------------------------------------------------------------------- ________________ vastradAnaviSaye zrImRgAGkakathA tacchrutvA sApyavak jAtavizrambhA bhrAtarApatam / sArthezena mRgAGkeNa patyeha calitA saha 11 2011 phalakenAhamatrAgAM bhagne pravahaNavraje / satyaM ca yadi me bandhustadA mAM vasatiM naya // 81 // aGgIkRte'tha tadvAkye prasthAya saha tena sA 1 nizcitaM svaM paNaM jIvamiva saMgopya jagmuSI // 82 // tataH padmo'pi tAM padmAnanAM padmAvatImabhi / kSubdho'mbhodhirivAnaGgavAyuneti vyacintayat // 83 // eSA rambhAthavA gaurI ramA vA yadivA ratiH / nedRzIrUpasaMpattirmAnavISu vibhAvyate // 84 // manye smaro'pi rUpeNa jigye tenendrasUrapi / bAleyaM yasya sotkaNThaM kaNThapIThe luThatyalam // 85 // tatastAmavadatpadmastvadviyogaviSArditam / svAGgAzleSasudhAsekAnmAmujjIvaya sundari ! // 86 // ityAkarNya vihastA sA yAvatkimapi nAbravIt / tAvatsvaM prakaTIkRtya babhASe potadevatA // 87 // satIM kAmayamAnasya svasAraM pratipadya re ! / yanna hRtte dvidhA jajJe, sphoTayiSye tadetat // 88 // vacaso'nantaraM tasyA eraNDaphalavattataH 1 bibheda vahanaM vegAtsamaM padmamanorathaiH // 89 // puNyAt padmAvatI dArukhaNDamApyormilolitA / babhrAmAmbhonidhau jIva iva sAMsAriko bhave // 90 // devyAnukUlayApyeSA noddadhre jaladherjalAt / zakyA hi nAnyathA kartuM gatiH kenApi karmaNAm // 91 // 255 For Personal & Private Use Only Page #283 -------------------------------------------------------------------------- ________________ 256 zrIdAnopadezamAlA (gA. 47) tadAptaphalakA sphUrjadroSAruNitacakSuSA / utkSipya sApyata vyomatalaM salilahastinA // 92 / / rarAja phalake lagnA gaganAGgaNasarpiNI / plavaGgapreyasIvAsau zAkhizAkhAgrazAyinI // 93 // phalakena samaM vyomnaH patantI sA vidhervazAt / vidyAdhareNa saMgRhya vimAne sthApitA nije // 94 // Uce ca subhra! vaitADhyabhUdhare tArakAbhidhaH / ahamasmi zriyAM pAtraM rathanUpuranAyakaH // 95 // aGgIkuru bhajantaM mAM mAvamaMsthAH sulocane! / prasIda prApya rAjyaM ca, khecarIzekharIbhava // 96 // tadvaco vajrapAtAbhaM matvA sattvAnugA satI / sAha vidyAbhRtAM mugdha! kalaGkayasi kiM kulam // 97 // narakAtithipAtheyAM kIrttivallIkareNukAm / svargApavargasaMhIM, parastrIlolatAM tyj|| 98 // khecaro vyAkarodvArdhivyasanoddharaNAdaham / tavopakAryataH svAGgasaGgenojjIvayAzu mAm // 99 // sApyAha tata uddhRtya mAmagAdhe bhavAmbudhau / / pAtayan zIlavidhvaMsAtkathaM tvamupakAryasi // 10 // tadA vidyAdharAdhIza! manye tvAmupakAriNam / yathAbdhe rakSitAH prANAH, zIlaM cenme tathAvasi // 101 // manyase yadi rAgAndhaH, kRtaghnaikaziromaNim / tadA prakSipya mAmabdhau kRtakRtyo'dhikaM bhava // 102 // varaM vArinidhau pAtaH pravezo vA hutAzane / zIlaratnaM tu no bhagnamAjanma paripAlitam // 103 // For Personal & Private Use Only Page #284 -------------------------------------------------------------------------- ________________ 257 vastradAnaviSaye zrImRgAGkakathA iti tasyA mahAsatyA vaca:pIyUSapAnataH / praNaSTaM viSayAvezagaralaistasya cetasaH // 104 // tasyAH pAdau sa natvAkhyAdrakSito narakAdaham / svasa:! kimapi kArya me puro vada karomi tat // 105 // sarvaM nivedya vRttaM svaM tadane setyavocata / bhrAtaH! kuru tathA yatnaM, yathA syAcchIlapAlanam // 106 // paravidyApahAM vidyAmadRzyIkaraNAJjanam / rUpAnyatAkarIM cAsyai guTikAM khecaro dadau // 107 / / suMsumArapurArAme tAM vimucya mahAsatIm / vanditvA ca tato hRSTastArako'gAnnijAM puram // 108 // tayA guTikayA sApi rUpaM nirmAya pauruSam / pure pravizya kasyAzcid vRddhAyAH sadanaM yayau // 109 / / sutatvena dRtaH so'pi tayA proSitaputrayA / yatazcintAmaNIratnaM kva prApnoti na gauravam // 110 / / sAhasAGkAbhidhAM svasya prathayaMstaruNAgraNIH / / rUpeNa ca kalAbhizca, purIjanamaraJjayat // 111 // vRddhayA sa paNArdhenA'nInayatkekipicchakAn / anyArdhena ca paJcApi, kuruvindAdivarNakAn // 112 // tataH kalApinAM picchai nAvicchittisaMyutam / / kiyadbhirvAsaraireSa vyajanaM vijane vyadhAt // 113 / / tatra caikatra nAmAGka rUpaM zrInaravarmaNaH / caturaGgacamUyuktAM rAjapATIM ca so'karot // 114 // prAkArAgArajainendravihArApaNarAjitam / so'nyatrAcitrayattatra, suMsumArapuraM puram // 115 / / For Personal & Private Use Only Page #285 -------------------------------------------------------------------------- ________________ 258 vRddhAgre bhaNitaM tena, yadetad vyajanaM tvayA I SoDazAdhikayA paJcazatyA vikreyamApaNe // 116 // pratyahaM sA tadAdAya, nRbhyo'darzayadApaNe / mahArghyamiti te'pyuktvA tAlavRntaM samatyajan // 117 // anyadA pauralokebhyastadvArttA zrAvi bhUbhujA / zrIdAnopadezamAlA (gA. 47) sakautukena tenApi tadAnAyya vyalokyata // 118 // tadvilokya svanAmAGkaM savijJAnaM mahIbhujA / tato'syai dviguNaM mUlyaM vRddhAyai pravitAritam // 119 // kasya vijJasya vijJAnamidaM pRSTA mahIbhujA / vRddhAha deva ! devendrAkArasyAGgaruhasya meM // 120 // sasmayena rAjJAsAvAkAryApracchi sAdaram / anyA api kalA vetsi, tataH so'pyuktavAniti // 121 // nArINAM ca narANAM ca jAnAmi sakalAH kalAH 1 sA vidyA bhuvane nAsti yAM na vedmi narezvara ! // 122 // ityAkarNya nRpaH putrAnacalAdIn kalAsu me / kuruSva kovidAnevaM sAhasAGkaM samAdizat // 123 // so'tha lakSaNasAhityacchando'laGkArasaMyutAn / dhanurvedAyudhanyAyagranthAMstAnadhyajIgapat // 124 // tathAzikSyanta dakSatvaM kumArAstena vAgminA / yathA vAde'pi te devasUriM dUrayituM kSamAH // 125 // vicArya vidyAcAturyaM, putrANAM prAha bhUpatiH / sAhasAGkaM bhaNAbhISTaM tubhyaM kiM dIyate mayA // 126 // so'pyavocadilApAla ! zulkazAlAM prayaccha me / omiti svIkRte rAjJA svAdhikAraM sa cAzrayat // 127 // For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ vastradAnaviSaye zrImRgAGkakathA 259 so'nyadA naigamAnAha, deyaM dAnArdhameva me / / krayANakeSvasatyaM tu, na vaktavyaM kadAcana // 128 // asatyavAdI yasteSu tasyAhaM svecchayA punaH / kariSye dAruNaM daNDamityeSa mama saMgaraH // 129 // atrAntare sabhAsInaM, naravarmanarezvaram / vijJapya paurA vAsAya sthAnamanyadyayAcire // 130 // kimevaM vadatetyuktA rAjJA paurA jagurvibho! / tathA caureNa muSitA jAtA niHzambalA yathA // 131 // asmAbhiH saparIvArairapi nidrAvivarjitaiH / nizAyAM nekSyate ko'pi rAjannagaravIthiSu // 132 // paraM prage kRtaM tena vRttaM tyasraM caturdalam / padmAkAraM ghaTAbhaM ca kSatrameva nirIkSyate // 133 / / evamAkarNya bhUpAlo, bhrakuTIbhISaNAlikaH / AhUya prAha durgezaM sAdhu re! rakSyate puram // 134 / / so'pyAha taskaraM pazyannapi pazyAmi nAndhavat / cedruSTo'si mahArAja! tadAnyaM kuru matpade // 135 // mahAjanaM visRjyAntaHpuraM gatvA ca bhUpatiH / cauranigrahaNopAyacintane praguNo'jani // 136 / / kAryaM dhairyeNa saMsAdhyamiti dhyAtvA nRpo nizi / kRpANapANinirbhIko, babhrAma nikhile pure // 137 // zUnyAgArasurAgAramaThArAmeSu sa bhraman / na prApa kvApi taM pApaM, pratyAvRtyAgamad gRham // 138 // tadArakSakapUtkAramazrauSIditi bhUprabhuH / azeSA api hA kozA muSitAH parimoSiNA // 139 / / parimoSiNA-caureNa / For Personal & Private Use Only Page #287 -------------------------------------------------------------------------- ________________ 260 zrIdAnopadezamAlA (gA. 47) narendro mandamandAkSazcetasyevamacintayat / yaM hantumudyato'haM tu hanta tena kRtaM kimu // 140 // tato viSAdinaM bhUpaM jAnuvinyastamastakam / praNantumAgato mantrI nirIkSyeti vyajijJapat // 141 // khedaM muJca vibho! pazya mabuddhezca vijRmbhitam / paJcAhena mayA grAhyo dhruvaM pATaccarAgraNIH // 142 / / pATaccarAgraNI:-stenazekharaH / prasasAra pratijJeti mantriNaH pattane'khile / yadeSa dhIprapaJcenAcirAccauraM grahISyati // 143 // tAlodghATinyapasvApinIbhyAM sa sacivaukasaH / / viziSya nizi sarvasvamapAhArSInmalimlucaH // 144 // cauragrahaNacintAbdhau majjato mantriNaH puraH / kathitaM sevakairdeva! kozaste tena luNTitaH // 145 // evaM darpAtpratijJAtaM yainaimittikAdibhiH / te te viDambitAH sarve tena hRtvAkhilaM dhanam // 146 // atho makaradaMSTrAkhyA zumbhalI bhUbhujaH puraH / cauragrAhaM pratijJAya samiyAya nijAlayam // 147 // tasyAH pratijJAM vijJAya, kRtvA zRGgArametya ca / sAyaM vezyAgRhadvAre kubjAM ceTI nyabhAlayat // 148 // tanmuSTighAtAtsajatvaM prApya kubjAha kuTTinIm / / mAtaH! kenApi puMsAhamacirAt sarasIkRtA // 149 // tacchrutvA vismitA prAha kva sa kva sa narottamaH / akkA tayA samaM ceTyA tatsamIpamiyAya ca // 150 // sA prahvA prAha taM dhUrta, vatsa! mAM taruNIM kuru / yadyAcase dhanaM tatte, pradAsye kAmagauriva // 151 / / For Personal & Private Use Only Page #288 -------------------------------------------------------------------------- ________________ vastradAnaviSaye zrImRgAGkakathA 1 sa mAyI prAha mAtaste dhanaM svAdhInameva me / tadeva kintu karttavyaM bhavatyA yadvadAmyaham // 152 // kapATasaMpuTaM dattvA, gRhasyAntaH pravizya ca divyauSadhirasAvAsye nikSepyA sAdaraM tvayA // 153 // akke ! bhaviSyasi vyaktaM prAtastAruNyazAlinI / rUpeNa ca surastrISu jayapatraM pradAsyasi // 154 // tadvAkye jAtavizrambhA tathaivAkRta kuTTinI / dhUrto'pyAdAya tadvezmasarvasvamagamatkRtI // 155 // virate yAme yAminyA gRhAntaH zumbhalIsutA / zabdAyamAnAma zrauSIt kharImatikharasvarIm // 156 // udghATya dvAramAlokya tAmakkAM khararUpiNIm / tadvargo vilalApoccaiH zaThena kimakAri hA // 157 // matiprabhAyAM sandehairvilInaM tAmasairiva / yasyAstavAmba ! kiM jAtamavasAnamidaM hahA // 158 // cauro'paredyurbhUjAnernavayauvanazAlinIm / kanyAM hiraNyarekhAkhyAM chAgIM vRka ivAharat // 159 // sutApahArasaMbhUtaduHkhaprAgbhAradurmanAH / paTahaM dApayAmAsa pure zrInaravarmarAT // 160 // stenaM vijJAya yaH ko'pi samAnayati me sutAm / tasmai samIhitAmRddhiM dAsye'haM sahitAM tayA // 161 // sAhasAGkakumAro'tha bhramantaM paTahaM pure / spRSTvA parivRDhaM prAha devAdAsye malimlucam // 162 // AnIya bhavatAM putrIM cauracAraM nivArya ca 1 nagarIM sukhinIM karttA sa pratijJAtavAniti // 163 // For Personal & Private Use Only 261 Page #289 -------------------------------------------------------------------------- ________________ 262 zrIdAnopadezamAlA (gA. 47) rAjJA svahastadattaM so'vApya prasAdabITakam / gRhaM gatvA parIvAraM vArayAJcakRvAniti // 164 // svairaM nidrAdya karttavyA dAtavyA naiva tAlakA: 1 upekSaNIyazcaurazca pravizan kozavezmani // 165 // adRzyarUpatAM kRtvA so'JjanasyAnubhAvataH / paravidyApahAM vidyAM saMsmaraMstatra tiSThavAn* // 166 // nizamya so'pi lokAsyAt tatpratijJAtamIdRzam / upahAsaparazcaurastutrauke nizi tadgRhe // 167 // kRtvApasvApinIdAnaM sadanAbhyantaraM gataH 1 kozamaprAvRtadvAraM dRSTvA hRSTaH praviSTavAn // 168 // gRhItvA sArasarvasvaM niH sasAra sa taskaraH 1 sAhasAGko'pi tatpRSThe khaDgavyagrakaro'calat // 169 // purAt krameNa nirgatya dhIrau vIrAvubhAvapi / kInAzavadanAkAraM praviSTau vivaraM gireH // 170 // dhanamAzu vimucyAsau nikAmaM kAmavihvalaH / gatvA rAjasutAbhyarNe pApIyAnityabhASata // 171 // adyApi na vacaH kiM me kuruSe kimu rodiSi / sulocane ! tvayA muktaM muktajIvamavehi mAm // 172 // idaM maNimayaM dhAma vastUnyetAni bhUrizaH / dAso'hamapyataH sarvaM svAdhInaM viddhi bhAmini ! // 173 // abalAyA balAtkAraH kriyate naiva kenacit / tena steno'pyahaM cATuvAco vacmi purastava // 174 // sApyevamAha re pApa ! muktamaryAda ! nistrapa! 1 pAradAraka! mAM hatvA sukhito bhava samprati // 175 // * sthitavAn...tasthivAn veti saMgataM bhAti / For Personal & Private Use Only Page #290 -------------------------------------------------------------------------- ________________ vastradAnaviSaye zrImRgAGkakathA 176 // prANAnte tvAmahaM pApa ! kurve kAntaM kadApi na 1 tvaM cAdyAnena pApena dhruvameva patiSyasi // iti tadvacasA jAtakopATopa sa taskara: 1 yAvatkRpANamAkRSyAdhAvattasyAH zirazchide // 177 // tAvatsa sAhasAGko'pi dUrIkRtadRgaJjanaH / tatarja tamare ! kanyAghAtinnApsyasi tatphalam // 178 // kimetaditi tAM muktvA'dhAvattaM prati kopataH / vIrayoranayorjajJe cAnyo'nyaM dAruNo raNaH // 179 // sahasA sAhasAGkasya khaDgapAtena vajravat / abhidyata tadIyAsiH samaM tasya manorathaiH // 180 // bhagnAsidaNDamuccaNDaM gRhNantamatha mudgaram / kumAraH pAdaghAtena nihatyAzu babandha tam // 181 // pidhAya vivaradvAraM saMsthApya ca nRpAGgajAm / dinodaye'vanIjAnerAgamatsavidhe sudhIH // 182 // vyajijJapacca rAjendrAbhyetya kanyA vilokyatAm / svasvAdAnAya loko'pi, kSipramAhUyatAmiha // 183 // tasyeti vAcamApIya sudhAmiva nRpo'tuSat / samaM ca tena saMprAptazcaurapAtAlamandiram // 184 // tato nijaM nijaM dravyaM, paurebhyo'dApayannRpaH / na manyante tRNAyApi parArthaM hi mahAzayAH // 185 // anicchate'pi tAM putrIM kumArAya nRpo dadau / yugAnte'pi nijAM vAcaM lumpanti na hi sajjanAH // 186 // yaduktaM - alasAyaMteNa vi sajjaNehiM je akkharA samullaviyA / te pattharesu TaMkullihiyavva Na hu aNNahA huMti // 187 // yatkanyA guTikAcchannAbalArUpavate'pi me / dIyate tadihAzcaryamityayaM hRdyacintayat // 188 // * prAkRtasubhASitasaMgraha - gA - 10 For Personal & Private Use Only 263 Page #291 -------------------------------------------------------------------------- ________________ 264 zrIdAnopadezamAlA (gA. 47) dRSTaH zruto vA kenApi dvayoH puMsoIyoH striyoH / pANigrahavidhiryadvA jIvadbhiH kiM na dRzyate // 189 / / unmuktabandhanAccaurAdakkAM makaradaMSTrikAm / svabhAvaramaNIrUpAM kRpayAkArayannRpaH // 190 // caurAdAdAya vidyAstAstAstAlodghATinImukhAH / vicAracaturo rAjA, jIvantaM muktavAnamum // 191 // itazca siMhaladvIpAtsamupAW ghanaM dhanam / suMsumArapuraM prApa sa mRgAGko vidhervazAt // 192 // potAn saMsthApya bhRtvA ca sthAlaM ratnAdivastubhiH / sAhasAGkakumArasya darzanAya sa Ayayau // 193 / / sAhasAGko'pi taM nAthaM jJAtvA dambhAdado'vadat / sArtheza! vada kiM kiM te vastu poteSu vidyate // 194 // krayANakAnAM saMkhyAtha sArthavAhena lekhitA / tasyA mumoca dAnArdhaM sAhasAGkaH prasannavat // 195 / / apRcchaccAdhikaM cette vastu poteSu tadvada / nirdoSatAdhunA prokte, pazcAddoSe patiSyasi // 196 // mRgAGko'pyAha poteSu vidyate nAdhikaM prabho! / vAcyaM ca devapAdAnAM satyameva puro mayA // 197 // kariSye sArthavAhasya vastuno'dya parIkSaNam / ityuktvA sAhasAGkaH zrAk sukhAsanagato'calat // 198 // so'zvavArairatisphArairavAritaparAkramaiH / parItaH paritaH prApa yatrAsti vahanAvaliH // 199 // tasyorAMsIva maJjiSThAsthAnakAni vyadArayat / tajjIvitena sAkaM ca sa vastvAropayattulAm // 200 // For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ vastradAnaviSaye zrImRgAGkakathA / taduktAd dviguNaM vastu vIkSyAha mama re pura: 1 asatyaM jalpataste'stu samarcanamupAnahA // 201 // tataH sarvasvamAdAya bandhayitvA ca cauravat / ninAya taM nijaM dhAma nItimArgaM sa darzayan // 202 // * nibiDairnigaDairbadhyo lambakambAprahArajAm / vedanAM sAhasAGkena mRgAGkastADyate'nvaham // 203 // tadvidhAya dayAM tasmAnmocayAsmAkamIzvaram / tato rAjA tamAkArya jagau madhukirA girA // 204 // dezAntarikalokAnAM kurvatastADanAdikam / tavAkIrtirdigantAni zyAmayantI bhramiSyati // 205 // so'pyAha sAparAdhaM no muJcAmi kathamapyaham / tathApi yuSmadAdezAnmukto'sau mAM niSevatAm // 206 // tato mRgAGkastanmukto bhuGge sma saha sevakaiH / tadAdiSTaM ca kurvANaH so'sthAttadvAri bhRtyavat // 207 // sAhasAGkAnanaM pazyan sArthezo'thaH punaH punaH 1 kimu padmAvatIbhrAtA, kiM vA saivetyacintayat // 208 // prasannAsyaM vimRzyAmuM cirakAlAtisevayA / vijJaptavAnayaM svAmin! muJca mAM yAmyahaM gRham // 209 // sAhasAGko hasitvAha jIvantaM tvAM tyajAmi na 1 mama pArzvasthitazcaiva kuru sevAmanAratam // 210 // atikopaM tyaja svAminnUce kusumasArasUH / kathaMcanApi mAM muJca santo hi natavatsalAH // 211 // * kathAnusandhAnaM truTitaM bhAti, ato'nusandhAnamidam / nibiDairnigaDairbaddhvA, lambakambAprahArajAm / vedanAmanizaM datte, sAhasAGko'tinirdayaH // 203 // dRSTvA tatparivAreNa, katiciddinato nRpaH / vijJapto sAhasAGkena, mRgAGkastADyate'nvaham // 204 // 265 For Personal & Private Use Only Page #293 -------------------------------------------------------------------------- ________________ 266 zrIdAnopadezamAlA (gA. 47) yadi me'tiladvandve zoSayeH sarpiSaH palam / muJcAmi tadA naivAnyathetyUce sa zulkakRttam // 212 // omiti svIkRte tasmin sAhasAGko gRhopari / nijAbhimAnapUrtyarthamasvApsIcchayanIyake // 213 // tasya suptasya sArthezaH pAdau prakSAlya vAriNA / parAmamarza kaccolasthitasargi:palena saH // 214 // yAmamAtre vyatIte'pi pAraM neyuSi sarpiSi / nAtyajad vyavasAyaM sa bhItastasya bhiyAdhikam // 215 // so'tIvakhinno manvAnastaM nidrAmudritendriyam / / papAvutpATya kaccolaghRtaM raGka iva drutam // 216 // re re dhRSTa! mamApyagre pibasyevaM ghRtaM chalAt / iti jalpan jaghAnAmuM so' ighAtena niSThuram // 217 // vadAzu kriyate kiM ta ityukto'brUta sArthapaH / tava hastau ca matpRSThiryajjAnISe kuruSva tat // 218 // bAhU vidhRtya sArthezaM zayanIye nivezya ca / so'tha padmAvatIbhUya proce'haM nAtha! te priyA // 219 / / abhimAnamahAmbhodhe! kSiptAhaM sAgare tvayA / mayApi tena nAtha! tvaM, pAtito duHkhavAridhau // 220 // tadayaM kSamyatAM svAminnaparAdhaH prasadya me / kaSanti kUlaM kUlinyo ghanautsukyAnna cAbdhayaH // 221 / / vidyAdharArpitA vidyAH samasto dhanasaMcayaH / kanyA hiraNyarekhA ca tvadAyattA ime prabho! // 222 // idaM svarUpamAkarNya, pramodabharanirbharaH / mRgAGko vikasannetrazatapatrastAmabhASata* // 223 // * idaM caraNaM navAkSarIyamasti / For Personal & Private Use Only Page #294 -------------------------------------------------------------------------- ________________ 267 vastradAnaviSaye zrImRgAGkakathA atIvaduSTacittasya niSThurasya zaThasya me / / tvayA kiyadidaM cakre gajagAmini! bhAmini! // 224 // saubhAgyavatsu me rekhA dhanyo manye'smyahaM punaH / bhavAdRzI priyA yasya zIlAlaGkAradhAriNI // 225 / / idaM svarUpamAkarNya naravarmanarezvaraH / vismitastadgRhAyAtazcetasyevamacintayat // 226 / / vyavasAyaM pRthunyAyaM, sAhasitvaM ca zUratAm / vijJAnaM kiyadetasyAH sukezyAH saMstumo vayam // 227 // abhASata ca he padmAvatIyaM mama nandinI / priyaM vinA kathaM janmApaneSyati viyoginI // 228 // sA pragalbhA nRpaM prAha, yopayeme mayA vibho! / maddhRdisthena nAthena pariNItAmavehi tAm // 229 // sutA hiraNyarekhA te mediniikaaminiipte!| priyA bhavatu me bharturnAtra kAryA vicAraNA // 230 // tadvAkyAjjAtasaMtoSo mRgAGkAya nRpo dadau / hiraNyarekhAM puruSottamAyevArNavaH zriyam // 231 // kiyatyapi gate kAle, svapitromilanecchayA / vijJaptavAnmahIrAjaM, satvaraM zreSThinandanaH // 232 // madviyogAnmahArAja! pitarAvatiduHkhitau / yadyAjJA vastadA gatvA tadicchAM pUrayAmyaham // 233 // jAnAno'pi nRpastasya prasthAnaM duHkhakAraNam / AdidezAthavA pAnthairvasanti nagarANi na // 234 // sArthapo'tha mahARddhyA* mitrasAmantamantribhiH / priyAyugena ca yutaH pratasthe svapuraM prati // 235 // * kecit prakRtibhAvamapIcchanti tanmate eSa prayogaH siddhaH / For Personal & Private Use Only Page #295 -------------------------------------------------------------------------- ________________ 268 zrIdAnopadezamAlA (gA. 47) nRpadattasitacchatraM dhArayannazvakoTibhiH / parIto gajalakSaizca mRgAGkaH prAvizatpuram // 236 // prAptazca vezmanyAnaMsItpitRmAtRpadAmbujam / tAbhyAM cAGke nivezyAsAvAnandAtrairasicyata // 237 // pUjAM saMghasya vastrAdyairbimbalakSANi cArhatAm / satkRtI kArayAmAsa yataH zrINAmidaM phalam // 238 // anyedyuH kusumodyAne, kevalajJAnabhAnunA / tamo vighaTayannAgAtsUriH zrImatisAgaraH // 239 // sUrerAgamanodantaM nRpaH zrImakaradhvajaH / udyAnapAlakAt jJAtvA taM vanditumivAgamat // 240 // mRgAGko'pi priyAyugmasahito hitahetave / kevalajJAninaM nantuM pauraiH saha sametavAn // 241 // mahIpAlamRgAGkAdiSUpaviSTeSu sUrirAT / saMsArAsAratAsArAmAdidezeti dezanAm // 242 // bhavAmbhodhau nimajjadbhiraGgibhI rAgaraGgibhiH / janmamRtyujarAduHkhAnyanAthairiva sehire // 243 // dhanaputrakalatrAdikArye'nAryaiH prasajyate / hA kSaNamapi svIyaM vidheyaM na vidhIyate // 244 // yadyasti mokSasaukhyeSu vAJchAtucchA tadA mudA / kurvIta vItarAgokte, dharmakarmaNi mAnasam // 245 // dezanAnte mRgAGkastaM vijJo vijJaptavAn gurum / kimakAri mayA karma sApAyA yena me zriyaH // 246 // dAnaM dattvAkhaNDi bhAvaH prabhuH prAha purAbhave / sa eva kathyamAnaste'gre mRgAGka ! nizamyatAm // 247 // For Personal & Private Use Only Page #296 -------------------------------------------------------------------------- ________________ vastradAnaviSaye zrImRgAGkakathA dhanadhAnyaramArAme grAme dhAnyapurAbhidhe / kSatriyo haMsapAlo'bhUd daridrI guNavAnapi // 248 // uktaM ca- je je guNiNo je je ya mANiNo je viDDhaviNANA / dAlidda re! viyakkhaNa ! tANa tumaM sANurAo si // 249 // tava prANapriyA lIlAvatI zIlakalAvatI / tAM cArthArthI gRhe muktvA tvamagA viSayAntaram // 250 // grAmAn purANi dezAMzca paribhrAmyannanekazaH / 252 // lakSmIM tucchAmapi prApto na nirbhAgyaziromaNe ! // 251 // tathaiva nirdhano dIno vyAvRttaH kvApi kAnane / bilvadrumasya bhUlagnaM, vaTapAdaM vyalokayaH // palAzabilvayornUnaM vaTapAde nidhirbhavet / iti dhyAtvA mudA tvaM taM samUlamudamUlayaH tatra sauvarNadInAramekaM vIkSyetyacintayaH / nApnotyudaGko'bdhistho'pi svapUrAdadhikaM yataH // 254 // udaGkaH-laghughaTaH, 'kulaDI' iti gurjarabhASAyAm / tadAdAya gRhaM prAptaH sarvaM jAyApuro'vadaH / sApyAha nAtha! kiM kvApi, svalabhyAllabhyate'dhikam // 255 // prANezvarIgirA haTTAddInAreNa samAnayaH / zarkarAM kSIramAjyaM ca vAsaH kalamatandulAn // 256 // dUradezAdupetasya svabhartuH kSudhitasya te / tayA vyadhAyi kSIreyI, madhurA pariveSitA // 257 // atha puNyodayAtprApto jayadattastavaukasi / mAsapAraNake jIrNazIrNavAsA munIzvaraH // 258 // tasmai jaGgamakalpadrukalpAya paramAnnakam / sazarkarAjyaM vAsazca dadithAtithaye mudA // 259 // * vijjAlaggam - gA- 140. For Personal & Private Use Only // 253 // 269 Page #297 -------------------------------------------------------------------------- ________________ 270 zrIdAnopadezamAlA (gA. 47) anugatya yatiM pazcAdvalitastvamacintayaH / manye dhanyo'hamevaiko yadgRhe yatirAyayau // 260 / / durgadaurgatyapAthodhimagnasyApi sadA mama / jAne'nenaiva puNyena, martyajanma phalegrahi // 261 // lIlAvatyapi te kAntA, dRSTvA taddAnamadbhutam / vizuddhabhAvanAmbhodhimagnA citte vyacintayat // 262 // cittavittollasatpAtrasAmagrI yasya jAyate / rAjyasvargApavargazrIrAliGgati tamaGginam // 263 // evaM dvayorapi tadA bhAvaH pravavRdhe zubhaH / pazcAcca pazcAttApo'bhUdityaho karmaNAM gatiH // 264 // asmAbhirvezma gurvasvairvastrAnnAdi kRtaM hi yat / tad dattvA hIndriyagrAmo bhogebhyo vaJcito mudhA // 265 // gurvasvaiH-atyantanirdhanaiH / athavA cAru nAcinti gurudttoddhRtairimaiH| paramAnnAdibhiH sAdhyaM sAdhayiSyAmahe vayam // 266 / / taddinAt tvadgRhe dravyamamandamudapadyata / yadvA satpAtradAnena kiM kiM syAnna manISitam // 267 // tato yuvAbhyAM jagRhe gRhidharmaH prapAlya tam / mRtvA ca prathame kalpe surasaMpadavApyata // 268 // sa haMsapAlajIvastvaM mRgAGko'bhUstatazcyutaH / lIlAvatI punarjajJe priyA padmAvatI tava // 269 // bhAvAbhAvavizuddhyA yaddade dAnaM tadA tvayA / sApAyA nirapAyAzca tenAbhUvaMstava zriyaH // 270 / / satpAtradAnamAsUtrya jinAnAM pratimA api / pazcAttApo. na kartavyaH kadApi kila kovidaiH // 271 // For Personal & Private Use Only Page #298 -------------------------------------------------------------------------- ________________ paJcamavasatidAnasvarUpavarNanam / ityAkarNya gurorvAkyaM jAtajAtismRtI tataH / dampatI pratipedAte, gRhiNAM dharmamadbhutam yatipatimatha natvA dhAma gatvA mRgAGko, vratanivahamupAsya svapriyAyugmayuktaH / adhigatasurasaMpad dvAdaze devaloke, tadanu ca zivalakSmIsaMgamApsyatyavazyam // 273 // (mAlinI) yathA mRgAGkeNa munIzvarasya vastrAdidAnaM vihitaM tathaiva // vidheyamanyairapi bhAvazuddhayA yathA bhavantIha samIhitArthAH // 274 // ( upajAtiH ) // iti zrIrudrapallIyagacchazRGgArahAra zrIsaMghatilakasUriziSya zrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau vastrAdidAnaviSaye mRgAGkakathA samAptA vastrAdidAnavaiSayikaM mRgAGkacaritramuktvA paJcamaM vasatidAnasvarUpamAhaitthijaNasaMgarahiyaM pasupaMDayavippamukkamaiviulaM / dijjANavajjasijjaM samaNANaM vihiyamappaka // 48 // vyAkhyA- strIjanasaGgarahitAM yato vasatAvanavasare yoSitAM saGgo'narthAya jAyate / yaduktaM zrI dazavaikAlikejahA kukkuDapoyassa NiccaM kulalao bhayaM / evaM khu baMbhayArissa, itthIviggahao bhayaM // 1 // [ 8 / 54 ] // 272 // // ata eva yuvatIjanasaMyogaviyuktAM pasupaMDayatti- pazavazcatuSpadAHpakSiNazca, paNDakA:- klIbAstAbhyAM vipramuktAm sarvathA rahitAm, yato mA kadAcana pazudharmAvalokAt samAdhibhaGgo bhavatviti bhAvaH / ati- vipulAM bahuvidhatapodhanakriyAkalApa-svAdhyAyAdhyayana-dhyAnakaraNayogyatvAdatizayena vistIrNAm, anyathA tannivRtteH / AtmakRte vihitAm, sAdhvarthaM kRtA satI tadanarha tvAdata eva svanimittaM vinirmitAm, anavadyazayyAM - nirdUSaNavasatiM zramaNebhyaH - sAdhubhyo dadyAdvitarediti gAthArthaH // For Personal & Private Use Only 271 Page #299 -------------------------------------------------------------------------- ________________ 272 zrIdAnopadezamAlA (gA. 51) yatibhyo vasatyAM pradattAyAM dAtrA kiM kiM na dattamityAhapaMcasamiyANa guttIjuyANa jo dei vasahivaradANaM / teNaNNAI sayalaM diNNaM vuttaM jao sutte // 49 // vyAkhyA-yo vAsanAparaH paJcasamitebhya IryAbhASaiSaNAdAnanikSepotsargarUpapaJcasamitisamitebhyaH, guptiyutebhyo-manovAkkAyaguptisahitebhyo yatibhyo vasativaradAnaM ddaati| tenAnnAdyazana-pAnakhAdima-svAdimaprabhRtivastujAtaM, sakalaM-samastaM, dattaM yato-yasmAd hetoH sUtre-siddhAnte, proktamiti gAthArthaH // etadevAhajo dei uvassayaM muNivarANa tavaNiyamabaMbhajuttANaM / teNa diNNA vatthaNNapANasayaNAsaNaviyappA // 50 // vyAkhyA-yo dAtA taponiyamabrahmacaryayuktebhyo munivarebhya upAzrayaM-vasatiM dadAti, tena vivekinA vastrAnnapAnazayanAsanavikalpA dattA iti gAthArthaH // vasatau dattAyAM zayyAtarasya ko guNaH syAdityAhatavasaMjamasajjhAo NANabbhAso jaNovayAro ya / so sAhUNamavaggahakArI sajjhAyaro tassa // 51 // vyAkhyA-yaH puNyavAn sAdhUnAM suvihitAnAM, tapo-dvAdazavidhaM, saMyama:-saptadazabhedaH, svAdhyAyo-vAcanApracchanAparAvartanAnuprekSAmnAyadharmopadezarUpaH paJcaprakArastapazca saMyamazca svAdhyAyazceti dvandvaH / yazca jJAnAbhyAsa:-siddhAntAdhyayanAdhyApanAdiH, yazca janopakAra:kumArgAt sanmArgapravarttanam, tasya sarvasyApi dharmakRtyasya zayyAtarovasatidAtA, avagrahakArI-upaSTambhavidhAyaka: syAditi gAthArthaH / For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ vasatidAnaviSaye zrIavantisukumAlakathA 273 zayyAdAnAtkiM phalaM bhavatIti prakaTayannAha - pAvai NarasurariddhI sukuluppattI vi bhogsaamggii| Nittharai bhavaM sagArI sijjAdANeNa sAhUNaM // 52 // vyAkhyA-so'gArI-gRhasthaH, sAdhubhyo-maharSibhyaH, zayyAdAnenavasativitaraNena, narasuraRddhIrmanuSyadevasaMpattI:, prApnoti-labhate / na kevalametAH sukulotpattimapi-prAMzuvaMzajanma, tadapi bhogasaMyogairvinA avakezitarupuSpavat niSphalam, ata eva bhogasAmagrI: paJcopacArarucirabhogasaMyogAn , ityAdi sAmagrayAmavAptAyAM pazcAt kiM bhavatItyAzaGkyAha bhavatti-bhavazcAturgatikasaMsArastaM nistarati, paramapadanitambinIpInastanataTaluThanasAvadhAnamAnasaH syAditi gAthArthaH // sadRSTAntAM zayyAdAnapratikhyApikIgAthAmAhasiriajasuhatthINaM viiNNasijjhApayANau laddhe / NaliNIgummavimANaM avaMtisukumAlavaravaNiNA // 53 // ___vyAkhyA-zrIAryasuhastibhyaH-zrIsthUlabhadraziSyebhyo vitIrNazayyApradAnAt-pradattavasatidAnAdavantisukumAlavaravaNijA nalinIgulmavimAnaM labdhaM-prAptamiti gAthArthaH / / bhAvArthaH kathAnakagamyastaccedaMasti mAlavake'vantinagarI zrIgarIyasi / yAlakApUrivAtyarthaM zrUyate dhanadAzritA // 1 // tasyAM bhadrAkRtirbhadrAkukSikSIrAbdhicandramAH / avantIsukumAlAkhyaH zreSThI zreSThivaro'bhavat // 2 // sa prAgbhavArjitAgaNyapuNyaprAptadhanodayaH / sacitracitrazAlAyAM zAlibhadra ivAparaH // 3 // For Personal & Private Use Only Page #301 -------------------------------------------------------------------------- ________________ 274 zrIdAnopadezamAlA (gA. 53) devAGganopamAnadvAtriMzadyuvatibhiH samam / bhuJjAno bhaGgAn bhogAn vAsarAnatyavAhayat // 4 // yugmam // ekadA bhagavAnAryasuhastI sAdhubhirvRtaH / vihAracaryayAnAryadezalokAn prabodhayan // 5 // tasyA nagaryA udyAnamaNDane jinamandire / zrIjIvatsvAmino bimbaM namaskartumupAyayau // 6 // yugmam // tenopAzrayavIkSAyai sUriNA gunnbhuurinnaa| prahitau gRhItau pus, gItArthoM dvau mahAmunI // 7 // vijJAvAjJAM gurodhRtvA zIrSe zeSAmivAtmanaH / zayyAM gaveSayantau tau bhadrAyAH sadanaM gatau // 8 // sApi harSollasadgAtrI munI natvA vyajijJapat / prabhU! mAmanugRhNItamAjJAdAnaprasAdataH // 9 // tAvapyeva bruvAte sma, ziSyAvAvAM suhastinaH / bhadre! tadIyAdezena prArthayAva upAzrayam // 10 // tatrasthA yanmahAtmAnaH kurvanti sukRtAdikam / tadIyasaMvibhAgaH syAd bhavatAmapi nizcitam // 11 // iti zrutvA sutaM pRSTvA, bhadrA vAhanazAlikAm / dadAvatha prabhustasyAM sthitaH sAdhusamanvitaH // 12 // dharmajAgarikAM kurvANeSu sAdhuSu karhicit / nalinIgulmAdhyayanaM guNayAJcakRvAn guruH // 13 // tadA bhadrAsutastAbhiH, preyasIbhiH samaM mudA / vilasannalinIgulmAdhyayane nidadhe zrutI // 14 // tattAdRgbhogasaukhyAni viSANIva vimucya saH / tadAkarNayituM suurishyyaadvaarmupaayyau|| 15 // For Personal & Private Use Only Page #302 -------------------------------------------------------------------------- ________________ vasatidAnaviSaye zrIavantisukumAlakathA 275 purA kvApi mayArtho'yamanubhUta iti svake / hRdi dhyAyan sudhIrjAtasmRtigurvantikaM yayau // 16 // prabhuM praNamya so'prAkSIt zrIsuhastinameva hi / vimAnaM nalinIgulmAbhidhamadhyuSitaM kimu // 17 // tataH prabhurabhASiSTa, bhadra! bhAdreya! no mayA / tatroSitaM paraM jainAgamoktaM tadaguNyata // 18 // prApyate tatkathaM nAtha! sanAthaM saukhyasaMpadA / marusthale sara iva, vArivArijarAjitam // 19 // tatrainaM saspRhaM jJAtvovAca vAcaMyamAgraNIH / vinA jainezvarIM dIkSAM, nApyate vatsa! tatsukham // 20 // so'pyAha karuNAdhAra! prasadyAdyaiva me vratam / prayaccha yena tadvAsamavApnomyacirAdaham // 21 :: bhagavAnapyuvAcaivaM sukumAlaka! bAlaka! / vArdhirullolakallolairdurlayo'pi hi laThyate // 22 // caMkramyate'sidhArApi, merurullolyate punaH / na tu pAlayituM zakyA, jainI dIkSAtidustarA // 23 // yugmm|| bhAdreyo'pyavadannAtha! saMyame saspRho'smyaham / paraM cirataraM sAmAcArI nAcarituM kSamaH // 24 // tadahaM tatsukhAkAGkSI nAtha! prathamameva hi / vrataM sAnazanaM lAtvA, bhAvI pUrNamanorathaH // 25 // guruNA jagade bhadra! yadyaivaM tarhi satvaram / gRhe gatvA nijAn bandhUnApRcchayAgaccha vatsala! // 26 // guruM natvA tato'vantisukumAlaH svamAlayam / gatvAtmasahRdo'pacchannAnajJAtazca tairvate // 21 // For Personal & Private Use Only Page #303 -------------------------------------------------------------------------- ________________ 276 zrIdAnopadezamAlA (gA. 53) kezAn klezAniva svIyAnutkhAyAGgIkRtavrataH / sa sAdhuliGgabhRtsUripadamUlamupAyayau // 28 // svayamAtte vrate mA bhUdanavastheti sUrirAT / tamanugrAhayAmAsa dIkSayAkSINazikSayA // 29 // vratAsevanajaM kaSTaM ciraM soDhuM na hi kSamaH / iti dhyAtvA guruM natvA, tato'sau niragAnmuniH // 30 // kaTukaNTakaviddhAMhiniryadrudhirabindubhiH / alaktairiva bhAdreyaH pRthvIpIThaM prasAdhayan // 31 // karAlakAlavetAlaM zivAphetkArabhISaNam / nirbhIka: pitRvezmeva pitRvezma yayau yatiH // 32 // yugmam // tatra kanthArikAnAmni kAnane zamanAnane / / gRhItvAnazanaM kAyotsargeNAsthAnmahAmuniH // 33 // athAsRkpaGkasaMmizrAM tadIyAM padapaddhatim / lelihAnA zivA kAcitsasutA vanamAgamat // 34 // krameNa zodhayantI sA, sazoNaM prApya tatpadam / niSkRpA khAdituM mahUM rAkSasIva pracakrame // 35 // vidArayantI carmANi radanaiH krakacopamaiH / pibantI zoNitaM nIrabhogiNIva sutaiH saha // 36 // khAdantI mAMsakhaNDAni, lolaM lolaM vRkIva sA / yAminyAH prathame yAme, tatkramau nirazeSayat // 37 // manAgapi mano nAsya skhalitaM sattvazAlinaH / yadvA ghusAnumatsAnu kampyate kvApi vAtyayA // 38 // dvitIye yAminIyAme khAdantImUruyAmalam / tAM vIkSya na cukoparSiraho kSAntivijRmbhitam // 39 // For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ 277 vasatidAnaviSaye zrIavantisukumAlakathA dvidhodaraM prakurvANA tRtIye prahare nizaH / tena svadurgaterdurgaM dalayantIva sAkali // 40 // turye ca yAminIyAme, mRtvA taddhyAnavAnRSiH / vimAnaM nalinIgulmaM cintAmaNimivApa saH // 41 // ahosattvamahosattvamiti stutiparAH surAH / mudA tasya munermUrdhni puSpavRSTiM vitenire // 42 // atha prAtaH priyAstasyApazyantyo jIvitezvaram / gatvA natvA guruM prAkhyuH, prabho! kvAsti sa naH priyaH // 43 // sUritviopayogena taccaritraM yathAsthitam / tAsAM purastAdAcakhyau sudhAmadhurayA girA // 44 // ityAkarNya hahArAvaparAstAH svagRhaM gatAH / gurUditaM priyodantaM bhadrAyAH purato jaguH // 45 // bhadrApi tatkSaNAdevAstokazokasamAkulA / / . vadhUparicchadopetA kanthArIvanamAyayau // 46 // rakSodizi samAkRSTaM nijasUnoH kalevaram / darza darzaM rurodAsau, rodasIpUramAturA // 47 // vilapantI luThantI ca bhuvi bhadrA vadhUyutA / rodayAmAsa vihagAnapyeSA svajanAniva // 48 // asmAnmuktvA parAdhInA dInadInAnanAH suta! / AttadIkSo'pi kiM nekSAmAtreNAnvagrahIya'ham // 49 // yAni vatsa! svamutsaMgamAropya tvAmakArmahi / paTucATUni kiM tAni hahA vismRtavAnasi // 50 // asmAsu bhavakArAsu, nirmamazced bhavAnabhUt / / tatkiM he vatsa! saMsAratArakeSu guruSvapi // 51 // For Personal & Private Use Only Page #305 -------------------------------------------------------------------------- ________________ 278 zrIdAnopadezamAlA (gA. 54) nirmoho'pi mahAsattva! snehamantharayA dRzA / mAmambAM preyasIzcaitA dayAmaya! vilokaya // 52 // evaM vilApamAsUtrya bhadrA siprAnadItaTe / avantisukumAlasyAGgasaMskAramakArayat // 53 // bhadrA svasutazokAgnijvAlAjAlakarAlitam / AtmAnaM majjayAmAsa, vairAgyAmRtasAgare // 54 // aho asAre saMsAre bhANDAgAre mahApadAm / yuktaM yogabhRto naiva, raktiyuktaM vitanvate // 55 // tanme niSpatiputrAyAH satrAyA duHkhasaMtateH / gRhAveze mahAkleze'vasthAnaM naiva yujyate // 56 // tato muktvA vadhUmekAM, sasattvAM nijavezmani / aparAbhiH samaM bhadrA vratazriyamazizriyat // 57 // vaMzAvataMsaM bhAdreyapriyA sutamasUta sA / so'pi devagRhaM cakre pitRnirvANabhUtale // 58 // yo'vantisukumAlasya kAlasthAne surAlayaH / / babhUva sa tu lokena mahAkAleti gIyate // 59 // itthamavantIsukumAlasya zrutvA caritaM cAru vysy!| sadguruzayyAdAnavidhAnaM kuru tava yena bhavecchamamAnam // 60 // (mattAvRttam) // iti zrIrudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau zayyAdAnaviSaye'vantIsukumAlazreSThidRSTAntaH smaaptH|| vasatidAnavaiSayikamavantisukumAlanidarzanamuktvA SaSThaM saMstArakadAnasvarUpamAhasaMthArapAyapuMchaNasayaNAsaNapIDhaphalagapamuhAI / sakae kayAiM jaiNo vihiNA viyarija puNNaTThA // 54 // For Personal & Private Use Only Page #306 -------------------------------------------------------------------------- ________________ saMstArakAdidAnaviSaye zrIcandanavaNikkathA 279 vyAkhyA-saMstAraka:-zayanakambalaH, pAdaproJchanam-upavezanayogyakambalaH, zayanAsanapIThaphalakapramukhaM-zayanakRte paTTaH, upavezanakRte paTTakaH, pramukhazabdena ctusskikaadiH| saMstArakapAdaproJchanaM ca, "zayanAsanapIThaphalakapramukhaM ca saMstArakapAdaproJchanazayanAsanapIThaphalakAdIni svakRte kRtAni, anyathA vatinAmanarhatvAdata evAtmArthaM nirmitAni, yateH-sAdhorvidhinA-siddhAntoktayuktyA, puNyArtha-sukRtAya vitared (dadyAd) iti gAthArthaH // sanidarzanametadvastudAnamAhAtmyamudbhAvayannAhacaMdaNavaNiNA muNiNo erisavatthUNa dANamAhappA / aNuhaviya NarasurasiriM vibhUsiyaM sAsayaM ThANaM // 55 // vyAkhyA-candanavaNijA-candanazreSThinA, munermahAtmana IdRgvastUnAM pazcAduktAnAm , dAnamAhAtmyAnnarasurazriyaM-manuSyAmaralakSmImanubhUya-bhuktvA, zAzvataM sthAnaM-paramapadam , vibhUSitaM-maNDitamiti gAthArthaH // bhAvArthaH punarayam, tathAhi - jambUdvIpAbhidhe dvIpe zrImadranapuraM puram / vibudhAdhiSThitaM merumiva vyomeva rAjate* // 1 // nAnAratnAkarAkIrNaM yasyaikSyApaNapaddhatim / kiyadratnAkaraM ratnAkaraM jAnIta dhIdhanAH! // 2 // tatra ratnaprabho dhAtrIpAlo rAjyamapAlayat / vizadIkurute'dyApi jagad yasya yaza:zazI // 3 // tasya ratnAvalI jAyA, yasyAH saundaryadarzanAt / kandarpo'pi ratiprItyoH prItiM zithilayatyalam // 4 // * vRttistruTitA pratibhAti / * vyomni virAjate / iti pAThaH samIcIno bhAti / For Personal & Private Use Only Page #307 -------------------------------------------------------------------------- ________________ 280 zrIdAnopadezamAlA (gA. 55) dampatyoretayorbhuJjAnayorvaiSayikaM sukham / nimeSa iva niHzeSaH samayaH samayAt kiyAn // 5 // itazca svargatazcyutvA ratnaughasvapnasUcitaH / tasyAH kukSAvavAtArIjjIvaH kazcana puNyavAn // 6 // rAjJI ratnavatI pUrNaidahRdairdivasairapi / asUta sUnuM prAcIva savitAraM sutejasam // 7 // jAte tasminsute'kArSId rAjAtucchaM mahotsavam / ratnacUDAbhidhaM cAsya ratnasvapnAnusArataH 11 2 11 kalAkalApazikSArthaM kalAcAryAya bhUbhujA / ratnacUDaH kumAro'yaM dade satkArapUrvakam // 9 // so'dhItya divasaiH kaizcid dvAsaptatikalAH kalAH I prApa rekhAM kalAvatsu devendra iva nAkiSu // 10 // audAryadhairyagAmbhIryasaundaryaikaniketanam / kumAro mArasatkrIDAvanaM yauvanamAsadat // 11 // athAmramaJjarImaJjumarandAsvAdasusvaraiH / bhRGgairgItayazAH prApa vasanto nandane vane // 12 // prasarpati vasante'pi yauvanonmAdavAnapi / ratnacUDo na cikrIDa krIDatyapi jane'khile // 13 // vilAsavimukhaM vIkSya pitarau nijanandanam / taM cAnAyya bruvAte sma, vatsa ! tvaM ramase na kim // 14 // sa prAha tAta ! necchA me pUryate svalpayA zriyA / zucau tApAbhibhUto hi tRpyatyambhaHkaNena kim // 15 // zucau - ASADhamAse / nRpo jJAtvA manaH sUnoH kozAdhyakSAn samAdizat / yadeSa yAcate vatsastatpradeyamasaMzayam // 16 // labdhavittastato ratnacUDaH krIDanahetave / mitrebhyo lakSasaMkhyebhyo dadadAbharaNAdikam // 17 // For Personal & Private Use Only Page #308 -------------------------------------------------------------------------- ________________ saMstArakAdidAnaviSaye zrIcandanavaNikkathA 281 prINayaMzca dhanAmbhodairmudA yAcakacAtakAn / sindhuraskandhamadhyAsya yayau nandanakAnanam // 18 // yugmm|| marudbhUtataruvAtapallavairAhvayanniva / / madhuraiH parabhRddhvAnaiH svAgataM kathayanniva // 19 // palAzakusumAGkaraiH svaM rAgaM darzayanniva / anekAnokuhabhrasyatprasUnairarcayanniva // 20 // bhramabhramarajhaMkAravirAvaizca stuvanniva / samavApi kumAreNArAmaH kAmAnukAriNA // 21 // kulakam // AzcaryAzcaryakRtkrIDAvinodaiH krIDatAmunA / / varSaNaiH svarNaratnAnAmakAlajaladAyitam // 22 // suvarNakoTayastisra ekasminnapi vAsare / ratnacUDakumAreNa helayaiva vyayIkRtAH // 23 // asmiMstanayavRttAnte kozAdhyakSAdatha zrute / ruSA jajvAla bhUpAlaH sarpiHkSepAtkRzAnuvat // 24 // tataH kumAramAkArya nRpavaryo'bravIditi / re re bAla! madottAla! kimArabdhamidaM tvayA // 25 // yaddezebhyaH samagrebhyaH prativarSa kathaMcana / utpAdyante trayastriMzanmayA hATakakoTayaH // 26 // anta:pure parIvAre skandhAvAre ca tadvyayAt / ekAvaziSyate koTiH sA punaH sthApyate nidhau // 27 // tAM ca vairibhaye jAte durbhikSe vAtha saMkaTe / vyayIkRtya mayA rAjyaM susthirIkriyatetarAm // 28 // tad re dinamAtre'pi kozamevaM kSayaM nayan / putravyAjena me zatrurupatasthe kuto'pi hi // 29 // 1. Azcaryacarya- L-DI For Personal & Private Use Only Page #309 -------------------------------------------------------------------------- ________________ 282 zrIdAnopadezamAlA (gA. 55) kumAro'pyevamAkarNya piturvAkyamaruntudam / nagarAnniragAdvegAtpuNyameva pramANayan // 30 // pratidezaM pratigrAmaM janatAM raJjayannayam / citravyAghradvipairbhImAM jagAmaikAM mahATavIm // 31 // tatra bhraman dadarzAsau nabhastilakaparvatam / nijaunnatyazriyAnyAdrisvAmitAM vadatIva yaH // 32 // sa kautukAttamAruhya tAlahintAlasaMkulam / nAraGgapUgapunnAgasubhagaM vanamaikSata // 33 // tadantaH pravizannAzu dyutidyotitadigmukham / prAsAdamekamadrAkSIdratnacUDo maNImayam // 34 // taddvAri vArijAmandamarandAmoditAmbhasi / vApyAM zrAntaH kRtasnAnaH prAsAdaM prAvizatsudhIH // 35 // dRSTvA cakrezvarIsevyAM pratimAM vRSabhaprabhoH / pUjayAmAsa so'mbhojai stavamevaM cakAra ca // 36 // svAminnAbhinarendranandana! jina! tvadarzanAdadya me, pApairnaSTamanantakAlajanitaiH puNyairjajRmbhetarAm / / mAdyatkuJjarakarNatAlataralAbhiH zrIbhirAbhiH sthirIbhUtaM dhUtamasaMkhyaduHkhatatibhirbhinnaM bhayairAbhavam // 37 // __ (zArdUlavikrIDitam) snAtaM netrayugAmbujena rucire pIyUSakuNDAntare, harSAdvaitasukhaprasaMgamasamaM svAntena lebhe'dhunA / romAJcairvapuraJcitaM ca vacasotkarSodayaH sadguNazlAghAto jagRhe manuSyajanuSA sAphalyamAsAditam // 38 // (zArdUlavikrIDitam) iti stutipare bhUpaputre cakrezvarIsurI / prakaTIbhUya sAnandamanasA tamavocata // 39 // For Personal & Private Use Only Page #310 -------------------------------------------------------------------------- ________________ saMstArakAdidAnaviSaye zrIcandanavaNikkathA vatsAhaM tvayi tuSTAto mano'bhimatamAtmanaH / varaM vRNu yato devadarzanaM syAnna niSphalam // 40 // tAM praNatya kumAro'pi, prAha zAsanadevate ! 1 43 // kiM kiM nAptaM mayA nAbhibhuvastava ca darzanAt // 41 // kimapyanicchate tasmai devI cintAmaNiM balAt / jagadvijitvaraM cAsiM vitIrya punarAdizat // 42 // vatsa! nAbheyadevasya prasAdAtsaptame dine / rAjyaM bhAvi tavAzvebhabhaTakoTirathotkaTam // ityuditvA tirobhAvabhAji devyAM nRpAGgabhUH / sAnandaH purato gacchan dadarzaikaM puraM param // 44 // kumAraH pravizaMstatra nekSAJcakre kvacinnarAn / vibhAtAyAM vibhAvaryAM grahAniva nabhoGgaNe // 45 // kvApyapazyadasau gandhasArakarpUrabhAsuram / lIlAM malayazailasya dadhad gandhATTapeTakam // 46 // muktApravAlamANikyavyAptAM kvApi sa aikSata / sauvarNikApaNa zreNIM velAmiva mahodadheH // 11 8011 kvacinnibhAlayAmAsa so'MzukApaNapaddhatim / sanarmANaM sphurannetrollAsAM sImantinImiva // 48 // evaM vividhavastUnAM vistAraiH paripUritam / rAjamArgamasau pazyannAsadannRpamandiram // 49 // yad bhAti ratnasauvarNakalazadhvajatoraNaiH / puralakSmIdidRkSAyai svarvimAnamivAgatam // 50 // kumAro'ntaH puraM pazyan zUnyaM saugatatattvavat / kRpANapANirArukSattatsaptamamahItalam // 51 // For Personal & Private Use Only 283 Page #311 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 55) 284 tatra prekSAJcakAraikAM navayauvanazAlinIm / kanIM talpagatAM devIM zApAdiva divazcyutAm // 52 // kumAraM madanAkAraM pazyantI sApi saspRham / sahasotthAya cAvAdIddevapAdo'vadhAryatAm // 53 // siMhAsane tayA datte rAjasUrupavizya tAm / 1 saviSAdAM viSAdasya kAraNaM laghu pRSTavAn // 54 // sA prAha zRNu me duHkhakAraNaM karuNAnidhe ! yadatrAstyacalAmaulimaulirelApurI purI // 55 // tatrArinArIhagvArisiktakIrttilatAvanaH abhUnnAmnA ca lakSyA ca purandaranarezvaraH // 56 // sarvAGgasundarAkArA rAjyazrIriva jaGgamA / anaGgasundarI prANezvarI tasya mahIzituH // 57 // tayornirantaraM premaparayoH zivayoriva / jajJe kAJcanamAlAkhyA, sutA saptasutopari // 58 // sAbhyasteSTacatuHSaSTikalAsAditayauvanA / jananyA janakaM nantuM praiSi parSadi saMsthitam // 59 // snehAtsutAM nijotsaGgIkRtya sarvaMsahezvaraH / naimittikaM sabhAsInaM tadApRcchaditi drutam // 60 // daivajJakaziroratna ! vada vijJAya saMvidA / asyAH kAJcanamAlAyA bhavitA kataro varaH // 61 // so'pi jJAnena vijJAya prAha ratnapurezituH / zrIratnaprabhabhUpasya tanayo vinayolbaNaH // 62 // ratnacUDAbhidho bhAgyasaubhAgyaikanivAsabhUH / deva! kAJcamAlAyAstvatputryA bhavitA patiH // 63 // * prekSAJcakre kAmiti saMgato bhAti / For Personal & Private Use Only yugmm|| Page #312 -------------------------------------------------------------------------- ________________ saMstArakAdidAnaviSaye zrIcandanavaNikkathA 285 ityuktvA virate'muSmin yAvattAvanmahAjanaH / tArapUtkArakRdvegAdetya bhUpaM vyajijJapat // 64 // tvayi nAthe'pi ni thA iva muSyAmahe vayam / kenApi krUracaureNa yAminIsamaye'nvaham // 65 // karNajvarakaraM vAkyamidamAkarNya bhUpatiH / / rayAdeva samAkArya, nagarArakSamAkSipat // 66 // re re! durAtman! me grAsaM bhojaM bhojaM svapiSyalam / matprajAyAH paritrANaM na karoSi ca caurataH // 67 // so'pyAha nAhamIzo'smi cauranigrahahetave / ataH svAmI mayi krodhaM toSaM vA kurutAttarAm // 68 // tataH svayamilApAlaH karavAlakaro nizi / pure'bhramanmahAvarttamadhye patitapotavat // 69 // nirantaraM pure bhrAmyannakhinno bhUbhRdanyadA / cauraM kSatramukhAnmakSu nirgacchantamavaikSata // 70 // ko'sIti bhUbhujA pRSTaH so'bravItkamalo'smyaham / anyAnyakRtapAkhaNDiveSo muSNomi pattanam // 71 // tato vizAMvibhurvegAd gRhItvA taM malimlucam / zUlAyAM ropayAmAsAyameva kSmAbhujAM nayaH // 72 // mRtvA kRtanidAnaH saMzcauro rAtriJcaro'jani / tataH sa prAgbhavaM jJAtvA vairaM sasmAra bhUpatau // 73 // sAntaHpuraparIvAraM purandaranarezvaram / kopAd vyApAdya pApAtmA sa zUnyamakarotpuram // 74 / / ekA kAJcanamAlA tu purandaranRpAGgajA / pApena rakSasArakSi, svapANigrahaNecchayA // 75 // For Personal & Private Use Only Page #313 -------------------------------------------------------------------------- ________________ 286 zrIdAnopadezamAlA (gA. 55) kurvan paTUni cATUni mAsamAtraM kathaMcana / so'tyavAhi tayA citte smarantyA jJAnino vacaH // 76 // sAhaM subhaga! bhUjAnijaniH kAJcanamAlikA / ratnacUDaM patIyantIyantaM kAlamavAsthiSi // 77 // kvAhaM kva ca sa me bhartA ratnaprabhanRpAGgabhUH / ato duHkhAturAyA me maraNaM zaraNaM kila // 78 // tatkumAra! mayAvAdi nijakhedasya kAraNam / tvatpurastAdyataH santaH paraduHkheSu duHkhitAH // 79 // madvivAhasya sAmagrIM kartuM yAvad gato'sti saH / tAvatprayAhi puMratna! no cettvAM prahaNiSyati // 80 // tasyAmiti bruvANAyAM tarasA rAkSasezvaraH / samAgatya kumAraM taM dRSTvA caivamatarjayat // 81 // re re! pApa! durAcAra! kRtAntasyAtithIbhavan! / kutaH surAsurAgamyaM mamAntaHpuramAgamaH // 82 // ityAkarNya kumAro'pi kopATopAruNekSaNaH / khaDgaM cakrezvarIdattaM kare kRtvaivamabravIt // 83 // are! kravyAda! kheTa! tvamaridAvadavAnalam / ratnaprabhasutaM ratnacUDaM mAM nAvagacchasi // 84 // khaDgAkhaDgi tayoryuddhaM vRttaM vizvabhayaGkaram / yaddarzanAdajAyanta vismitA amarA api // 85 // aho! puMso'sya zauNDIryamahAryamamarairapi / iti dhyAyannayaM citte rAkSaso vismayaM yayau // 86 // sa kumAramavAdIcca kumAra! tava vikramAt / suprasannaM mano me'bhUt kavitvamiva satkaveH // 87 // For Personal & Private Use Only Page #314 -------------------------------------------------------------------------- ________________ 287 saMstArakAdidAnaviSaye zrIcandanavaNikkathA tadelApurasaMjJasya purasyAsya narottama! / rAjyazriyamupAdAya kuru me saphalaM vacaH // 88 // imAM kAJcanamAlAM ca, pANipIDanakarmaNA / sadharmacAriNIbhAvaM nItvA nandaya me manaH // 89 // iti zrutvA kumAro'pi manasyevaM vyabhAvayat / cakrezvaryA yaduktaM me saptamaM dinamadya tat // 90 // iti dhyAtvA vacastasya svIcakre nRpanandanaH / rakSo'pi kiMkarIbhAvaM bheje tadbhAgyayogataH // 91 / / kRtvA tasya kumArasya, rakSo rAjyAbhiSecanam / udvasaM tatpuraM sarvaM cakAra janasaMkulam // 92 // caturaGgacamUcakraM paracakravijitvaram / tadane prakaTIkRtya svayaM rakSastirodadhe // 93 // sarve'pyamAtyasAmantA rtncuuddmhiipteH| bibharAmAsurAjJAM te, zIrSe zeSAmivAnizam // 94 // paTTarAjJIpade tenAsthApi kAJcanamAlikA / cintAmaNiprabhAvAcca tasya kozA bhRtA dhanaiH // 95 / / tato vijitya durdAntasImAntajagatIpatIn / AsamudraM mahIpIThamekacchatraM cakAra sa // 96 // pituH smRtvAnyadA vAkyaM sAmantairamitairyutaH / ratnacUDo nRpo'cAlIdratnaprabhanRpaM prati // 97 // tasya prasthitasainyaughodbhUtadhUlikadambakaiH / / vyomApagApi saMjajJe prodyajjambAlasaMkulA // 98 // caturaGgacamUcakrabhArabhugnaphaNAgaNe / phaNIndre yatprayANe'lamacalApi calAjani // 99 // For Personal & Private Use Only Page #315 -------------------------------------------------------------------------- ________________ 288 yadyAtrAsamaye bherIbhAGkArAkIrNakarNakaiH / cakampire dharAdhIzairvAti vAte drumairiva // 100 // devailApurabhUpAlastavopari mahAbalaH 1 samAyAti carairevaM prokto ratnaprabhaprabhuH // 101 // so'pi svasainyaM saMmIlyAcalattatsaMmukhaM mudA / vIrA hi samarArambhaM manyante'dhikamutsavAt // 102 // parasparaM camUcakraM janakAGgajayostayoH / zrIdAnopadezamAlA (gA. 55 ) saMgrAmAyAmilatkAMsyatAlayAmalavat kramAt // 103 // nivArya vIrasaMhAraM sasaMrambhau mahArathau / parasparaM prapedAte rathArUDhau raNotsavam // 104 // garjantau caNDakodaNDadaNDaTaGkAranisvanaiH / varSataH sma zarAsArairnabhobhAdrAmbudAviva // 105 // zarAH zarAsanAnmuktAstAbhyAmarddhapathe gatAH 1 parasparamakhaNDyanta rorasyeva manorathAH // 106 // ratnaprabho'tha niHzaGkaM svaputramavidannahan / ratnacUDo'pi sApekSaM jAnAno janakaM nijam // 107 // yadyad gRhNAti kodaNDaM pitA tattat tanUdbhavaH / zaraiH kSurapraizciccheda kuThArairiva kAnanam // 108 // acchidyanta kumAreNa krameNa dharaNIpateH / AtapatraM patAkA ca ratho raNamanorathaH // 109 // kAndizIko vizAmIzazcetasyevamacintayat / kRtaH kathamanenAhaM chinnapallavazAkhivat // 110 // kumAraprahitaM bANamakSarAvalimAlitam / puraH patitamAdAya, vAcayAmAsa bhUvibhuH // 111 // * eSa prayogazcintya:, dhAtorakarmakatvAt cakampe nu iti saMgato bhAti / For Personal & Private Use Only Page #316 -------------------------------------------------------------------------- ________________ 289 saMstArakAdidAnaviSaye zrIcandanavaNikkathA jJAtveti sahasA harSotkarSotphullavilocanaH / vatsAgaccha madutsaGgaM zrayetyAha mahIpatiH // 112 // kumAro'pi dhanurmuktvA mahIlulitamastakaH / / nanAma vinayAnamro mudA pitRpadAmbujam // 113 // utsaGgasaGginaM sUnuM, vidhAya vasudhApatiH / zirazcucumbAnandAzrujalairabhiSiSeca ca // 114 // pitrA pRSTaH svavRttAntaM ratnacUDo nyavedayat / taM cAzcaryakaraM zrutvA vizAmIzo visiSmiye // 115 // vadhUH kAJcanamAlApi nanAma zvazuraM mudA / vatse! zvazrUH samAbhUyA ityAziSamadAnnRpaH // 116 // sindhuraskandhamArUDhau pitRputrau bhuvo vibhU / sotsavaM vidhRtacchatrau, praviSTau ratnapattanam // 117 // ratnaprabhanRpo'nyedhurdattvA rAjyaM svasUnave / zrIsundaraguroH pArzve, parivrajyAmupAdade // 118 // ratnacUDanRpo rAjyadvayamadvaitasaukhyabhAk / pAlayAmAsa bhUpAlapAlInatapadAmbujaH // 119 // anyedhunandanodyAne zrIratnapuramaNDane / samAgAtkevalajJAnI sUriH kSemaMkarAbhidhaH // 120 / / sametya vanapAlena, ratnacUDanarezvaraH / / sabhAyAM vardhayAJcakre gurorAgamavArttayA // 121 // tacchrutvA vanapAlAya tuSTidAnaM pradAya saH / nRpo'gamad guruM nantuM yutaH kAJcanamAlayA // 122 // sUri praNipanIpatyopaviSTe viSTapezvare / bhagavAn vidadhe dharmadezanAM pApanAzinIm // 123 // * pitAputrau iti pAThaH samucitaH / For Personal & Private Use Only Page #317 -------------------------------------------------------------------------- ________________ 290 zrIdAnopadezamAlA (gA. 55) bhrAmaM bhrAmamanantakAyinicaye'nantAnanantAn bhavAn, pRthvIvArikRpITayonimarutAM kAyeSu saMkhyAtigAn / tAMzca dvitricatuHzarendriyagatau saMkhyAgatAn mA mudhA, kurvIdhvaM narajanma puNyavazataH prAptaM kathaMcijjanAH ! // 124 // (zArdUlavikrIDitam) zrIratnacUDabhUmIndraH zrutvaivaM dharmadezanAm / sUriM praNamya papraccha svarUpaM pUrvajanmanaH // 126 // sUrirAha zatadvArapure rAjan ! puro'bhavaH / vaNikcandananAmA tvaM kamalAmahilApriyaH // 127 // jAyApatI yuvAM zrutvA susthitAcAryasannidhau / saMstAradAnamAhAtmyaM gRhNIthaH smetyabhigraham // AjIvitavyamAvAbhyAM sAdhubhyaH sAdhubhaktitaH / saMstArAsanapIThAnnadAnaM deyamasaMzayam // 129 // yuvAbhyAM pratipAlyAmuM cirakAlamabhigraham / vidhAya puNyaM mRtvA ca prapede svarga AdimaH // 130 // tatra zAzvatajainArcArcanairbhogaizca bhAsuraiH / 128 // mudAtivAhayAJcakre kSaNavatsAgaradvayI // 131 // tatazcandanajIvastvaM cyutvA ratnapuraprabho ! / ratnaprabhasya putro'bhU ratnacUDAbhidhAnataH // 132 // cyutvApi kamalAjIva elApurapurezituH / purandarasya putryAsInnAmnA kAJcanamAlikA // 133 // seyaM pUrvabhavasnehAdihApi tvatpriyAjani / saMstAradAnamAhAtmyAdrAjyaM ca prApathuryuvAm // 134 // iti zrutvA gurorvANIM jAtajAtismRtI ubhau / zrAddhadharmamupAdAya jagmaturnijamandiram // 135 // For Personal & Private Use Only Page #318 -------------------------------------------------------------------------- ________________ saMstArakAdidAnaviSaye zrIcandanavaNikkathA dAnazAlAH pratigrAmaM jinAnAM bhavanAni ca | vidhApya zAsanaM jainamekacchatraM nRpo'tanot // 136 // vatsarANAM sahasrANi prapAtyaizvaryamekadA / prAsAdazikharArUDho, ratnacUDaH priyAnvitaH // 137 // dadarza tAlahintAlazyAmale jaladAntare / aindraM dhanuryamAgAratoraNAbhaM viyoginAm // 138 // vilokayannidaM rAjA manasIti vyatarkayat / aho vyomni kathaM bhAvAH svabhAvena bhavantyamI // 139 // etaccApamupAdAya dhArAsAraiH payodharaH / varSan garjaMzca sotkarSaM grISmaM praharati drutam // 140 // itthaM pazyata evAsya sahasA vAyuraMhasA / saJjahe jalado rAjJaH samaM mohena tatkSaNAt // 141 // iti vIkSya nRpo dadhyau bhAvAn pazyata pazyata I manyate tAn kathaM mUDho, bhaGgurAnapi zAzvatAn // 142 // dhArAsArairghano varSan saMhRto marutA yathA / tathaiva hriyate'tyarthaM prANI dhIro'pi mRtyunA // 143 // yatsaukhyaM divyamapyagnisthitasUtavadasthiram / tatkA manuSyabhogeSu nityatA cintyate janaiH // 144 // rAjyamantaH puraM senA zriyaH parikaro'pi ca I taDillolamidaM sarvaM vidannapi na budhyate // 145 // kriyate poSaNA yasya bhogAbhogairnirantaraiH / tadapyaGgaM na hi svIyaM kRtaghna iva jAyate // 146 // saMsArAsAratAmevaM vimRzya nRpapuMgavaH / citrAGgadAbhidhe putre rAjyabhAraM nyavezayat // 147 // For Personal & Private Use Only yugalam // 291 Page #319 -------------------------------------------------------------------------- ________________ 292 1 uptvA nijadhanaM saptakSetryAM sa priyayAnvitaH zrIsuvrataguroH pArzve saMvegAd vratamAdade // 148 // zrIratnacUDo dayitAsametastaptvA tapo dustapamantarArIn / vijitya kaivalyamupArNya cAzu zivAGganAkAmukatAmuvAha // 149 // (upajAti:) zrIdAnopadezamAlA (gA. 56) evaM zrutvA candanacaritaM jagadAzcaryavidhAyi tvaritam / pAtre saMstArAdikadAnaM bhavyA ! datta zivaikanidAnam // 150 // ( mattAvRttam ) // iti zrIrudrapallIyagacchazRGgArahAra zrIsaMghatilakasUriziSya zrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau saMstArakAdidAnaviSaye zrIcandanavaNikkathA samAptA || saMstArakAdidAnavaiSayikaM candanavaNigdRSTAntamuktvA saptamaM mahAtmanAM zuzrUSAkaraNAkhyaM dAnasvarUpaM bRMhayannAha - varacaraNakaraNadhAraNaNirayANaM rAgarosarahiyANaM / sussUsaNAikaraNaM nivAraNaM sayaladuriyANaM // 56 // vyAkhyA - vare paramArthena sundare ye caraNakaraNe jinavarapraNIte ke te ityAha vaye samaNadhamma saMjama veyAkvaM NANAitiyaM tava kohaNiggahA ii caraNameyaM ca baMbhaguttIo 113 11 12 12 piMDavisohI, samiI, bhAvaNa paDimA ya iMdiyaniroho / paDilehaNa guttIo, abhiggahA ceva karaNaM tu // 2 // * [ oghaniryukti- bhA. - 2] [ oghaniryukti- bhA. - 3] iti pratyekaM dve saptatibhedarUpe tayoryaddhAraNaM samyaktayA prati * tulanA--pravacanasAroddhAre- gA0551 / 562... tathA dazavaikA0 hAri0vRttau - 242 pRSTham / For Personal & Private Use Only Page #320 -------------------------------------------------------------------------- ________________ muneH zuzrUSAdAnaviSaye mRgadRSTAntaH 293 pAlanaM tatra niratAnAM-sadA tallInamAnasAnAm, punaH kiMbhUtAnAM ? rAga-roSarahitAnAM rAgaH stryAdiSvabhiSvaGgalakSaNo, dveSo-vairiSu pradveSakaraNaM tAbhyAM rahitAnAM-manovAkkAyairdUrIbhUtAnAM arthAnmunInAM zuzrUSAdikaraNaM-sevanaM prAzukAnnapAnacintArUpam , sakaladuritAnAMnikhilasAMsArika-duHkhAnAM nivAraNaM-niSedhakaM syAditi gAthArthaH / / tatphalaM dRSTAntena draDhayannAhasiribalibhaddamuNIsarasaMsevaNadANao migeNAvi / / jaM baMbhaloyapayavI pattA taM kiM Na cujakaraM // 57 // vyAkhyA - zrIbalabhadramunIzvarasaMsevanadAnata AstAM tAvajanairyanmRgeNApi-pazujAtIyenApi yad brahmalokapadavI-paJcamadevalokasukhasaMpat , prAptA-karatalakalitIkRtA, tatkiM nAzcaryakaram api tu vismayakaramiti gAthArthaH // bhAvArthaH kathAnakagamyastaccedamjambUdvIpAbhidhe dvIpe tuGgInAmA mahIdharaH / vidyate bharate kSoNyAH kIrttistambha ivoccakaiH // 1 // tasminneko vasatyeNaH svabhAvasaralAzayaH / sarvadA yasya dhIrasti kevalaM tRNabhakSaNe // 2 // tamanyadA dvAravatIdAhAjAte yadukSaye / jarAkumAranirmuktapRSaktanihate harau // 3 // siddhArthAbhidhagIrvANagIrvANahatazugbalaH / ariSTaneminAdiSTacAraNazramaNAntike // 4 // gRhItasaMyamaH zrImAn rAmo nAma mahAmuniH / tapazcikIralaJcakre marAla iva mAnasam // 5 // kulakam // tatra citratapa:saktaM viraktaM pApakarmataH / balaM dRSTvA sa sAraGgo jAtismaraNabhAgabhata // 6 // For Personal & Private Use Only Page #321 -------------------------------------------------------------------------- ________________ 294 zrIdAnopadezamAlA (gA. 57) tataH saMvegamApannaH kRtAsannAsano mRgaH / prAvarttata tamArAddhaM vineya iva sadgurum // 7 // yatra yatra prayAtyeSa rAjarSistatra tatra saH / / tadguNaprINitasvAntaH, sAraGgo'pyanugacchati // 8 // ekadA lAGgalI sAdhurmAsakSapaNapAraNe / yugamAtrAM bhuvaM pazyan bhikSArthaM prAvizatpuri // 9 // lAGgalI-balabhadraH / tadaikA kAminI sAkSAdevarUpaviDambakam / vinirIkSya RSiM mArazaragocaratAM gatA // 10 // tadrUpamohitasvAntA kAntA kUpataTasthitA / kumbhakaNThabhramAtputrakaNThe pAzaM nyavezayat // 11 // yAvatkUpAntare mugdhA kSeptuM pravavRte sutam / tAvad balamunIndreNAgatya sA pratibodhitA // 12 // tataH sa Atmano rUpaM nindan zrIrohiNIsutaH / vyAvRtya girimAyAto vakrAnmArgamiva grahaH // 13 // nAtaH paramitaH zailAd gatvA grAme'thavA pure / upAdAsye'zanaM rAma ityabhigrahamagrahIt // 14 // tasyaiva kAnanaM zritvA smRtvA tadvaizasaM hRdi / zrIrAmanAmarAjarSiH sa tepe dustapaM tapaH // 15 // rAjJAdiSTo'nyadA ko'pi rathakRtkASThahetave / tatrAyayau parIvArapAtheyAdisamanvitaH // 16 // tasyAdezyA manuSyaughAstIvadhAraiH parazvadhaiH / zAkhino'nekazazchinnAnardhacchinnAMzca cakrire // 17 // bhojyodyateSu teSu zrIrAmarSiH pAraNAya saH / tatrAjagAma tatpRSThe sAraGgo'pi samAyayau // 18 // For Personal & Private Use Only Page #322 -------------------------------------------------------------------------- ________________ muneH zuzrUSAdAnaviSaye mRgadRSTAntaH rathakAro muniM mUrttimantaM dharmamivAgatam / vinirIkSya nijasvAnte cintayAmAsivAnidam // 19 // adya me sadane kalpadrumaH prAdurabhUttarAm / yadeSa prAptavAn bhojyasamaye munisattamaH // 20 // tadasmai munaye svAntamodakAnmodakAnaham / vitIrya vegAdAtmAnaM tArayAmi bhavArNavAt // 21 // tataH sa rathakRd bhaktibharanirbharamAnasaH 1 paJcAGgapraNipAtena praNanAma munIzvaram // 22 // Uce ca bhagavannetAn siMhakesaramodakAn / upAdadIyAH santo hi prArthanAbhaGgabhIravaH // 23 // dravyAdibhedato jJAtvA, prAsukAnmodakAn muniH / upAdade yathA svAduphalAni vanapAlakaH // 24 // tena satpAtradAnasya puNyena rathakRtkRtI / babandha devalokAyuraho dAnaphalaM kalam // 25 // balAnugaH kuraGgo'pi suraGgo'do vyacintayat / manye'muM dhanyamadhvanyaM yenAyaM pArito yatiH // 26 // dhanyo'yamapi rAjarSirbhikSArthaM na purAntare / gantavyamiti yaH svIyAbhigrahaM paryapUrayat // 27 // kintveka eva duSkarmavazAtpazugatiM gataH pAtradAnAkSamastatkiM karomi kRpaNAzayaH // 28 // parametadabhUtsuSThu yadetau puruSottamau / pradAnAdAnasaMpUrNakAmau diSTyAdya vIkSitau // 29 // yAvadevaM zubhadhyAnavidhAnAsaktacetasaH / tiSThanti balabhadrarSirathakAramRgA bhRzam // 30 // For Personal & Private Use Only 295 Page #323 -------------------------------------------------------------------------- ________________ 296 zrIdAnopadezamAlA (gA. 51.) tAvadvidhivazAdarddhacchinnadrurmaruteritaH / teSAM trayANAmupari pavipAta ivApatat // 31 // tatastrayo'pi te mRtvA paJcame tridazAlaye / / puSpottaravimAnazrIbhogAbhogabhujo'bhavan // 32 // iti yathA balibhadramuniprabhoma'gavareNa kRtaM padasevanam / iha tathA hyaparairapi pUruSairanudinaM kriyatAM sukhakAGkSibhiH // 33 // (drutavilambitam) // iti zrIrudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau zuzrUSAdAnaviSaye mRgakathA samAptA / / zuzrUSAdAnavaiSayikaM mRgadRSTAntamuktvA aSTamaM vandanadAnasvarUpaM gAthAyugalena prarUpayannAhadosApahArayaM diNayaravva rayaNAyaraM sumeruvva / vaMchiyapayatthasatthANa sAhaNaM kapparukkhuvva // 58 // sugurucaraNakamale vaMdaNadANaM viNimmiyaM saMtaM / viyarei NarasurasiriM jaha duggayaNAmaNigamassa // 59 // vyAkhyA-dinakaravaddoSApahArakam , yathA dinakaraH- zrIsUryo doSApahArako rAtryucchedakaH, tathA vandanakadAnamapi doSApahArakaM kukarmAdidoSakhaNDakaM yaduktamAgame __ vandaNaeNaM bhaMte ! jIve kiM jaNayai ? goyamA ! vandaNaeNaM NIyAgoyaM kammaM khavei, uccAgoyaM Nibandhai, sohaggaM ca NaM appaDihayaM ANAphalaM Nivattei, dAhiNabhAvaM ca NaM jaNayai // [zrIuttarAdhyayane29/10] sumeruvadratnAkaram , yathA sumeru:. kanakAcalo ratnAnAM padmarAgapuSparAgAdInAmAkara utpattisthAnam, anytrotpaadaabhaavaat| tathedamapi ratnAnAmAkaraH, ko'rthaH ratnAnAM jJAnadarzanacAritralakSaNAnAmAkaro janmabhUmiH, kalpavRkSavad vAJchitapadArthasArthAnAM sAdhakam , yathA kalpavRkSaH For Personal & Private Use Only Page #324 -------------------------------------------------------------------------- ________________ munervandanakadAne zrIdurgatanaigamakathA 297 suratarurvAJchitapadArthasArthAnAmabhilaSitavastuvistArANAM saMpAdakastathedamapi sugurUNAM-susAdhUnAM, caraNakamale-padapaGkaje, vandanakadAnaMnamaskArakaraNaM, vinirmitaM-satkRtaM sannarasurazriyaM-mAmartyalakSmI vitrti-ddaati| yathA durgatanAmanaigamasya-durgatAbhidhasya vaNija iti gAthAyugArthaH // bhAvArthastu kathAnakAdabhyUhyastaccedamasti nAmnA puraM pRthvItilakaM tilakaM bhuvaH / yatrAbhivIkSyate daNDazabdazchatreSu no nRSu // 1 // tatrAkRtyA ca nAmnA ca, sundaro vaNijAM varaH / tasyApi ca tathaivAsIcchImatI jIvitezvarI // 2 // vallabhena samaM bhogAn , bhuJjAnAyA yathAsukham / tasyA mRgIdRzaH ko'pi jIvaH kukSAvavAtarat // 3 // tasmin garbhasthite tAto yayau kInAzamandiram / jAtamAtre tu mAtApi hahA vidhivijRmbhitam // 4 // tato vipannapitRkaM duHkhAvasthAgataM zizum / / vinirIkSya narAstasya, durgatetyabhidhAM vyadhuH // 5 // kRpayA jJAtivargeNa pAlyamAnaH krameNa saH / bAlabhAvaM vyatikramya samajanyaSTavArSikaH // 6 // sa durgataH parAgArabhikSayA prANavRttikRt / anyedyuriti dadhyau yad bhikSeyaM lAghavAspadA // 7 // tadimAM gauravaprANaharI viSadharImiva / / hitvA kamapyahaM kurve, vyavasAyaM yazaskaram // 8 // so'pi nIvIM vinA na syAditi citte vicintya saH / tRNakASThAdyupAhAraizcakAra prANajIvikAm // 9 // nIvIm-dhanasamuccayam, 'mUDI' iti gurjarabhASAyAm / For Personal & Private Use Only Page #325 -------------------------------------------------------------------------- ________________ 298 zrIdAnopadezamAlA (gA. 59) 12 // kiyadbhirvAsarairevaM kurvatA tena kiMcana / samupAye dhanaM svIyacetasIti vyamRzyata // 10 // yadeSa vyavasAyo'pi, garhAkRd vyavahAriNAm / tadenamapi saMtyajyAnnavANijyaM karomyaham // 11 // tato'sau durgato mudgagranthiM kRtvA svamUrdhani / zrI acalapuraM yAti vikrIyAyAti cAlayam // evaM pratidinaM tena kurvANenAnyadA pathi / kAyotsargasthitaH sAdhurmUrto dharma ivaikSyata // 13 // darzanAdeva romAJcakaJcukIbhUtavigrahaH / durgataH sadguroraGghriyugale vandanaM vyadhAt // 14 // bhagavAnapi taM bhAvi bhadraM vijJAya tatkSaNAt / pratimAM pArayitvA zrIdharmAziSamadAnmudA // 15 // vyAjahAra ca he bhadra! tvayA sAdhusamAgame / avazyameva kartavyaM vandanaM duHkhakhaNDanam // 16 // asmiMzca vihite'traiva prANI rAjyAdisaukhyabhAk / bhavet parabhave svargApavargasukhabhAgapi // 17 // iti zrutvA muniM natvA kRtakRtyaH sa durgataH / mudgagranthiM punarmUrdhni dhRtvA'cAlItpuraM prati // 18 // tasyAgre vrajataH sAdhupadavandanadAnataH pade pade babhUvoccaiH zubhA zakunasaMhatiH // 19 // idAnImeva cetko'pi siddhaputro milatyalam / 1 tadA pRcchAmi zAntAnAM zakunAnAmahaM phalam // 20 // iti dhyAnapare tasminnakasmAtsiddhaputrakaH / samiyAya yataH puNyodaye kiM kiM na jAyate // 21 // sa siddhaputrato'prAkSIcchakunAnAmalaM phalam / so'pyAhAdya tavApUrvaH ko'pi lAbho bhaviSyati // 22 // For Personal & Private Use Only Page #326 -------------------------------------------------------------------------- ________________ munervandanakadAne zrIdurgatanaigamakathA 299 tadAkarNanato jAtapramodabharamantharaH / urvIkRtya bhujadvandvaM durgato nRtyamAtanot // 23 // asminnavasare zrImAn zrIacalapurezvaraH / rAjA vikramarAjAkhyazcaturaGgacamUvRtaH // 24 // rAjapATyAmaTan dUrAttaM tathAsthitamaikSya saH / savismayastadAhvAnahetave prAhiNonnaram // 25 // yugmm|| so'pi gatvA tamAha sma re! tvAM kenApi hetunA / rAjAkArayati kSipramata ehi mayA samam // 26 // durgato'pyabhayastena samaM tatra gato drutam / vasundharAdhirAjena pRSTo nRtyasya kAraNam // 27 // so'pyAha zRNu bhUpAdya vartmanyAgacchatA mayA / zrIsadgurupadAmbhoje vandanaM vidadhe mudA // 28 // jajJire zakunAH zAntAzcAbhUdaivajJasaMgamaH / / sa mayA tatphalaM pRSTo'prAkSIllAbho'dya te mahAn // 29 // tatastacchravaNotpannamudo me nRtyakAraNam / ityAkarNya nRpo'pyAha granthau vastu kimastu re! // 30 // mudgAH santIti tenokte nRpazcetasyacintayat / yadetebhyaH kiyAnAyo bhAvyato'sya mudhA mudaH // 31 // mUlAttamapyahaM chettA kuThAra iva bhUruham / / tatastaM naramAkArya nRpa evamazikSayat // 32 // re'dhunaiva puraM gatvA, tvayA ghoSyaM yadasya hi / yaH ko'pi mudgAnAdAtA taM rAjA daNDayiSyati // 33 // so'pi vegAtpure gatvA, paurANAM purato jagau / yaH ko'pi svazira:klRptamudgagranthiH sameti bhoH! // 34 // For Personal & Private Use Only Page #327 -------------------------------------------------------------------------- ________________ 300 zrIdAnopadezamAlA (gA. 59) tasya mudgA na lAtavyA iti vikramabhUpateH / / vaco'thavA ya etAMzca grahItA sa karAspadam // 35 // ityuditvA gate rAjapuruSe sati durgataH / "mudgavikrINanAyAzu haTTavIthyAmupAyayau // 36 // tena vikrIyamANo'pi mudgagranthina kairapi / agRhyata yato rAjJa AjJA kairiha khaNDyate // 37 // vyacinti ca nije citte zakunAnAmaho phalam / AstAM lAbho'dhunA tAvannIvyA api hi saMzayaH // 38 // bhavatu prAtaretAMzca vikreSyAmIti cetasi / / nizcitya durgataH sAyaMkAle zUnyApaNe'svapat // 39 // atho nizIthe saMvRtte devatAyatane kvacit / nAndIninAdastasyAgAtkarNagocaracAritAm // 40 // ayaM tu nRtyasUcAkRdatastatra prayAmyaham / lAsyaM pazyAmi yad dRSTeH phalaM draSTavyadarzanam // 41 // tato durgatako nATyadidRkSurmudgapoTTalam / tatraiva muktvA vegenA'cAlIddevakulaM prati // 42 // mArge gacchannasau yAvannRpavezmAntikaM gataH / tAvattadbhittisaMlambamAnAM maJcI nyabhAlayat // 43 / / ArohAmyahamasyAM hi pazyAmi kila kautukam / iti dhyAtvAbhayo yAvanmaJcikAmAruroha saH // 44 // tAvadvikramarAjasya bhUpasya tanujanmanaH / anaGgasundarInAmnyA, dhAtryA mAlatikAkhyayA // 45 // AkRSyata babhASe ca vatse! so'yaM tavepsitaH / varaH svayaMvarAyAtastadvidhehi svamIhitam // 6 // (tribhirvizeSakam) *eSa prayogazcintanIyaH, mudgavikrayaNAyAzu iti zuddho bhAti / For Personal & Private Use Only Page #328 -------------------------------------------------------------------------- ________________ munervandanakadAne zrIdurgatanaigamakathA 301 bAlApi cInavAsAMsi paridhApya nibadhya ca / kausumbhakaNDamahau tamupayeme'gnisAkSikam // 47 // pANigrahamahe vRtte, mAlatI dhanalolupA / / tasmAtprasAdadAnaM sA, sAnandA samayAcata // 48 / / madaGgacyutavAsAMsi gRhANeti bruvannasau / dhAtryAjJAyi svareNAnyaH ko'pyayaM sa tu no pumAn // 49 / / iti dhAtrIzaputryagre dhAtryokte sA kRzodarI / / bhayabhItA tathaivAzu saudhAttaM bhuvyamocayat // 50 // tataH sA cintayAcAntacittA dhAtrImavocata / / hahA devAdidaM jAtamataH kiM kriyate'dhunA // 51 // sA prAha putri! svAmbAyAH, puro gatvedamucyate / yato vyasanapAthodhau nimnagaiH smaryate hi sA // 52 // tato dhAtrIyutAnaGgasundarI mAturantikam / / vegAdagAttayAdiSTA sApi tatpurato jagau // 53 // svAminyanaGgasundaryA gavAkSaviniviSTayA / ekadA rUpalAvaNyakiMkarIkRtamanmathaH // 54 // rAjamArge paribhrAmyan, kazcitsAmantanandanaH / sudhIramaraketvAhnaH, svadRzoratithIkRtaH // 55 // yugmm|| tatrAsAvanuraktA mAM prajighAya tadantikam / gatvAhamapi sAmantatanayaM vinayoktibhiH // 56 // asyAM dRDhAnurAgaM taM vidhAyAdya nizArddhake / / saMketaM maJcikAyogAd vyadhAmetatkaragrahe // 57 // yugmam // sa pumAnadya kenApi hetunA svapratizrutam / apyasyAstava nandinyA, na vyadhAtpANipIDanam // 58 // For Personal & Private Use Only Page #329 -------------------------------------------------------------------------- ________________ asyAH HH. // 55 // 302 zrIdAnopadezamAlA (gA. 59) daivAdakasmAt ko'pyanyo'bhyetya maJcIprayogataH / asyAH karagrahaM kRtvA jagAma sthAnamAtmanaH // 59 // sa tAvatpUrvamAvAbhyAmautsukyAnnopalakSitaH / pazcAdvivAhe saJjAte vidAJcakre'rttinAzini // 60 // etad duzceSTitaM zrutvA nRpakAntA jagAda tAm / AH pApe! kimidaM cakre, lokadvayavigarhitam // 61 / / kathaMkAramiyaM vArtA caNDakopasya bhUpateH / puro nivedyate'vadyA kathanIyA tathApi hi // 62 // tato rAjJI samutthAyAvasaraM prApya bhUbhuje / bhItabhItA satI putryAH kathAM sarvAM nyavedayat // 63 // rAjApi tAmubhAkarNi samAkaghaityabhASata / prANapriye! vrajedAnIM prAtaH karttAsmi nirNayam // 64 // tato durgatako gatvA sAdhuvandanajaM phalam / sAzcaryaM saMsmaraMzcitte, tasminnevApaNe'svapat // 65 / / atrAntare mahAmantrisumatermatizAlinaH / vallabhAyA jayAvalyAstanujanmASTakopari // 66 // sutA babhUva madanamaJjarI ratijitvarI / piturmAtuzca yAtyarthaM, tanayebhyo'pi vallabhA // 67 // yugmam / / anyadA sA gavAkSasthA, saMcarantaM nRpAdhvani / apazyannAmarUpAbhyAM, zreSThisUnuM sudarzanam // 68 // tadA nijapriyApakSapAtaM vidadhateva sA / paJcabANena bANAnAM lakSabhAvamanIyata // 69 / / tadbhAvavedinI tasyA, vayasyA padminI jagau / sakhi! svaM brahmabhiprAyaM, yathAhaM sAdhayAmi tam // 70 // For Personal & Private Use Only Page #330 -------------------------------------------------------------------------- ________________ 303 munervandanakadAne zrIdurgata gamakathA bAlA prAha vayasye! cetprANite me prayojanam / tadA sudarzanazreSThisutaH saMyojyatAM mayi // 71 // omityuktvA vayasyApi tato gatvA sudarzanam / tasyAM vacanabhaGgIbhiranurAgiNamAtanot // 72 // pANigrahaNasaMketasthAnaM zUnyApaNe nizaH / nizIthe'dya nivedyaiSAbhyetyAsyai tannyavedayat // 73 // sudarzano'pi tAM vArtA, pituragre nyavedayat / so'pyAha vaNijAmetatkartuM vatsa! na yujyate // 74 // tadetatkaraNIyAt tvaM svadhiyaM zithilIkuru / iti tAtagirAlAnabaddhaH so'sthAd gajendravat // 75 // mantriputryapi sAmagrI kRtvA vaivAhikI javAt / tayA vayasyayA yuktA tatra zUnyApaNe yayau // 76 / / suptazreSThisutabhrAntyA durgataM padminI jagau / svAminnuttiSTha sA bAlA tvAM varItumupasthitA // 77 // so'pi dhUrta ivotthAya, maunavAMstanniveditAH / kriyAH kaGkaNabandhAdyA vivAhAntAzca saMvyadhAt // 78 // pANigrahamahe jAte, padminI pAritoSikam / varAdyayAce so'pyUce lAyainaM mudgapoTTalam // 79 // sakhi! kenApi dhUrtena tacchalAdvaJcite hahA / ityuditvA bhayabhrAntasvAnte te jagmaturgRham // 80 // tato mAtRpuro bAlA, svaM vRttAntaM vayasyayA / kathayAmAsa sApyetatpatyuragre nyavedayat // 81 / / so'pyuvAca priye! kArye vyatIte kiM vidhIyate / paraM prabhAte saJjAte sarvaM bhavyaM vidhAsyate // 82 // For Personal & Private Use Only Page #331 -------------------------------------------------------------------------- ________________ 304 zrIdAnopadezamAlA (gA. 59) kathaM sa jJAsyate'muSyAH sutAyA dayito mayA / iti cintAturo mantrI prAtarbhUpAntikaM yayau // 83 // tasminnatvopaviSTe mApAlaH kopAdabhASata / / he mantriMstvayi mantrIndramudrAM zAsati yatpure // 84 // anyAyo vartate tatkiM supta eva hi tiSThasi / mantrI prAha mahArAja! kimakRtyamajAyata // 85 // yugmam // nRpeNa nijanandinyAH prokte vyatikare'khile / uvAca sacivaH svAmin! yathA tava tathA mama // 86 / / kathamityudite rAjJA sumatirmantrivRtrahA / jagAda nijanandinyA api vRttaM yathAsthitam // 87 // tataH kopotkaTaH kSmApaH provAca saciveza! saH / AnAyya hanyate'nyAyakArI caura ivAdhamaH // 88 // sacivo'pyUcivAnnAtha! kartumevaM na yujyate / yadvA hate'sminnAjanma kanyA zalyAyate pituH // 89 // anyacca loke prasaratyayazo'taH sutApatim / AnAyya kanyAdAnena drAkkRtArthaya pArthiva! // 90 // tato mantrigirA zAntakopATopaH kSitIzvaraH / puruSAn preSayAmAsa tadAnayanahetave // 91 // te'pi bhrAntvA pure zUnyavipaNau kaGkaNAGkitam / suptaM kiJcinnaraM dRSTvotthApya ca kSmApamAnayat // 92 // kSitIzvaro'pi taM vIkSyopalakSya ca savismayaH / prAha mantrin! sa evAyaM mudgapoTTalavikrayI' // 93 // yanmayA nagare mudgavikraye vArite'pyayam / lAbhamIdRzamApa tadaho bhAgyavijRmbhitam // 94 // For Personal & Private Use Only Page #332 -------------------------------------------------------------------------- ________________ munervandanakadAne zrIdurgatanaigamakathA 305 tato naravaro'naGgasundarIM nijanandinIm / tasya dattvA mudA puNyapAla ityabhidhAM vyadhAt // 95 // amAtyo'pi tadIyAMhau kaGkaNadvayamekSya saH / dadhyau svamAnase yanme, sutAyA apyayaM patiH // 96 // tadasmA ahamapyAtmaputrI madanamaJjarIm / vitarAmIti nizcitya, mantrI tasmai sutAM dadau // 97 // tadA puNyAdhikaH puNyapAlaH kAntAdvayIvRtaH / ratiprItiyuto'naGga iva kAmaM vyarAjata // 98 // he jAmAtastavApUrvAH zakunAH phalitAH kila / iti bhUmIbhujA prokte, puNyapAlaH samAlapat // 99 // narendra! zakunAnAM no phalamIdRgvidhaM bhavet / kintu sAdhupadAmbhojadvayavandanajaM phalam // 10 // etacca kenacitpuNyAdhikena kila dehinA / avApyate bhavAmbhodhau, dakSiNAvarttazaGkhavat // 101 // ityuktvA virate tasminnakasmAdvanapAlakaH / sametya praNatiprahvo bhUpamevamavardhayat // 102 // devAdya bhavadudyAnavane susthitasUrayaH / samaiyaruH samAsAraprINitakSoNimaNDalAH // 103 / / etadAkarNya karNAbhyAM, jAtaromAJcakaJcukaH / pradAya vanapAlAya svarNAdyaM pAritoSakam // 104 // puNyapAlamahAmAtyasumatibhyAM samanvitaH / zrImadvikramarAjendraH sUrIndrAn vandituM yayau // 105 // yugmam // bhaktyA praNipanIpatyopaviSTe viSTapaprabhau / sUrayo didizurdharmadezanAM klezanAzinIm // 106 / / For Personal & Private Use Only Page #333 -------------------------------------------------------------------------- ________________ 306 bho bhavyA bhavavAridhau niravadhau janmAmbupUrNe sphuratpApavyApataraGgabhaGgikalite duSkarmanakroddhure / AdhivyAdhividhAnavADavahavirghore nRNAM majjatAm, zrIdAnopadezamAlA (gA. 59) zrAg nistArakarI jinasya hi bhavedekaiva dIkSAtarI // 107 // (zArdUlavikrIDitam) evaM gurumukhAddharmopadezaM vinizamya saH / vairAgyaraGgitasvAntaH kSmAzakrastAn vyajijJapat // 108 // bhagavaMstAvadatraiva, sthAtavyaM yAvadAtmanaH I rAjyabhAraM nivezyAsmin jAmAtari samAgamam // 109 // guravo'pyavadan rAjanmA pramAdo vidhIyata / omityuktvA parIvAravRto nRpo'gamad gRham // 110 // vitIrya puNyapAlAya, rAjyaM vikramarAjarAT / amAtyasahito dIkSAmagrahId gurusannidhau // 111 // prapAlya khaDgadhArAgracaGkramopamitaM vratam / zrImadvikramarAjarSiH sAmAtyastridivaM yayau // 112 // atha zrIpuNyapAlo'pi, pAlitAvanimaNDalaH / sAdhuvandanakRtyAdikaraNe praguNo'bhavat // 113 // sa kramAd gurusAmagryAM jAtAyAM dayitAyutaH / parivrajyAmupAdAya vavrAja tridazAlayam // 114 // tatazcyutvA videheSu prApya mAnuSyakaM bhavam / dIkSAM lAtvA ca sa kSINakarmA mokSamavApsyati // 115 // iti durgatasya caritaM hi manasi vinidhAya dhIdhanAH // sAdhucalanayugavandanakaM vidadhIta yena labhata zriyo'naghAH // 116 // ( saurabhakam) // iti zrIrudrapallIyagacchazRGgArahAra zrIsaMghatilakasUriziSya zrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau sAdhuvandanadAnaviSaye durgatakakathA samAptA // For Personal & Private Use Only Page #334 -------------------------------------------------------------------------- ________________ 307 sAdhuvandanakadAnavaiSayikaM durgatakadRSTAntamuktvA navamasya tuSTidAnasvarUpam tuSTidAnasya svarUpamAha jesiM cittaM muNijaNamavaloiya saharisaM havai NiccaM / tesiM siddhimayacchI karagahaNeNaM aNuggahaNaM // 60 // I vyAkhyA- yeSAM-puNyavatAm, cittaM mano, munijanaM-sAdhulokam, avalokya - dRSTvA nityaM sarvadA, saharSaM - sAnandam bhavati jAyate / teSAM vivekinAm, siddhimRgAkSI - muktikAminI, karagrahaNena - vivAhenAnugRhNAtisAbhilASamAliGgatIti gAthArthaH // - atuSTyA tuSTyA ca pAtradAnaM dattaM duHkhAya sukhAya ca jAyata ityAhadAuM suvihiyadANaM, visAyaharise kuNaMti je maNuyA / Nihideva - bhogadevuvva, te duhasuhabhAyaNaM huMti // 61 // y ye manujAH suvihitadAnaM suSThu - zobhane, vidhau - kRtye, hitA-abhISTAH vihitA kIdRzAste ? yaduktaM je gANadaMsaNacarittapaheNurattA, khaMtI imAi dasa bheya sudhamma sattA / sajjhAyajhANaNirayA NirayA amAyA, vucvaMti te suvihiyA vihiyappamAyA / 1 tebhyo dAnamazanAdi dattvA - vitIrya, viSAdaM pazcAtApam, ye punardhanyo'haM kRtapuNyo'hamiti manasi harSaM toSam kurvnti-viddhti| te nidhidevabhogadevavad duHkhasukhabhAjanam - abhogabhogasthAnam, bhavanti-jAyanta iti gAthArthaH // bhAvArtha: punarayam, tathAhi samasti zastavastUnAmAlayaH pUstamAlinI / yA tuGgacaGgacaityAgrajAgratkalazamAlinI // 1 // For Personal & Private Use Only Page #335 -------------------------------------------------------------------------- ________________ 308 zrIdAnopadezamAlA (gA. 61) tasyAmananyasAmAnyasaujanyakSIrasAgaraH / caturaGgamahAseno, mitraseno nRpo'jani // 2 // tasya mitraM ca mantrI ca, sumantraH samajAyata / yazcaturvidhabuddhInAmekamokaH kSamAtale // 3 // tatraiyurekadA prajJAvajJAtasurasUrayaH / / prabodhayanto janatAM, vinayadharasUrayaH // 4 // teSAmAgamanaM zrutvA, mitraseno vizAMvibhuH / sumantramantriNA sArddhaM, sUrIndrAn vandituM yayau // 5 // prabhupAdAmbujAnnatvA, niviSTe viSTapezvare / sUrayo vidadhurdharmadezanAM bhavanAzinIm // 6 // bho bho bhavyA bhavAbdhau jvaramaraNajarAnakracakraprakIrNe, zvAsAtIsArakAsaprasRtamukhajhaSakSubdhamadhyapradeze / mAdyaddAridramudrAbahalajalabhRte majjatAM prANabhAjAm , dAnaM hastAvalambo bhavati zivapadaprAptaye'pi prakAmam // 7 // (sragdharA) uktaM ca-dAnaM mahimanidAnaM, kuzalanidhAnaM kalaGkakarisiMhaH / zrIkalakaNThIcUtaH siddhivadhUsaMgame dUtaH // 8 // (AryA) yathA bhavanti kalyANAt, kirITakaTakAdayaH / / tathaiva dAnAdAnandasaubhAgyavibhavAdayaH // 9 // yathA hi malinaM vAso, vAriNA vizadaM bhavet / tathaiva tuSTipUrvaM drAk, dAnaM bhogAya jAyate // 10 // atuSTituSTidattasya, pradAnasya prabhAvataH / eke syurdhanino bhogahInA anye tu bhoginaH // 11 / / ityAkarNya nRpaH prAha, nAtha! mithyA vaco na vaH / kintvIkSyate dhanADhyAnAmantaraM na ca bhoginAm // 12 // For Personal & Private Use Only Page #336 -------------------------------------------------------------------------- ________________ atuSTi-tuSTiviSaye nidhideva- bhogadevakathA 309 guravo'cintayannevaM, yadeSa kSoNinAyakaH / durvidagdho vinA spaSTadRSTAntena na bhotsyate // 13 // tadAhuH sUrayo rAjan!, kanyakubjanivAsinau / nidhidevabhogadevau, saMzayaM te hariSyataH // 14 // evaM gurumukhAmbhojAddezanAvacanAmRtam / nipIya muditasvAnto, rAjA prAsAdamAsadat // 15 // atho rAjA nijAmAtyaM, samAkAryetyabhASata / / sumantra! pratyayAya tvaM, kAnyakubjapuraM vraja // 16 // sumantro'pi nRpasyAjJAM, kirITIkRtya mUrdhani / / tatsaMzayApanodAya, kAnyakubjapuraM yayau // 17 // viMzatisvarNakoTInAmAdhipatyaikazAlinaH / nidhidevasya gehe'gAnmantrI pRcchan janavrajam // 18 // vetAlabAlakottAlavizannirgacchadaGginaH / vizIrNaparNazAlasya, bhagnakuDyasya vezmanaH // 19 // tasya dvArapradezasthaM, malImasatanUlatam / asaMskRtazira:kezaM, nizAcaramivAparam // 20 // lambamAnAdharadvandvaM, kirivaddanturAnanam / / dadhAnamudaraM sthUlaM, piGgAkSaM hrasvanAsikam // 21 // kurvANaM kalahaM raudraM, vyavahArinaraiH samam / vasAnaM vAsasI jIrNe, dAridryamiva mUrtimat // 22 // naraM nirIkSya so'prAkSInmantrI vaideziko'smyaham / dvArapAla! laghu brUhi, nidhidevaH kva varttate // 23 // paJcabhiH kulakam // sopyAkhyannidhidevena, sAkaM kiM te prayojanam / sacivo'pyUcivAMstasyAtithIbhUya samAgamam // 24 // For Personal & Private Use Only Page #337 -------------------------------------------------------------------------- ________________ 310 zrIdAnopadezamAlA (gA. 61) so'pi mantrivarasyaivaM, vacaH krakacadAruNam / ubhAkarNi samAkarNya, jAtamRtyurivAbravIt // 25 // nidhidevo'hamevAsmi, bhadra! viddho hahAnizam / kva gacchAmi kva tiSThAmi, mArgaNairmArgaNairiva // 26 // tvamapi prAghuNakeSvadya saMkhyAM maddhAmni pUraya / sanirvedaM sa ityUce, kuru sAkaM mayAzanam // 27 // tadvezma prAvizanmantrI, nizcetuM svAmino vacaH / labhante mAnatAM bhUpAnnirNItArthA hi sevakAH // 28 // sa tatra sthUlacikurAM, vakrAsyAM hrasvanAsikAm / jaTharaM piTharAkAraM, bibhrANAM kAkajavikAm // 29 // kalahapraguNAmuSTragAmiNI rAsabhasvarAm / malapicchilavastrAGgI, kAcakastIrabhUSaNAm // 30 // dhUlIdhUsaritAstokabAlajAlasamAkulAm / tadIyAM dayitAM mantrI, dRSTavAn zUkarImiva // 31 // kulakam // tato yAmadvaye'tIte'pazruvanmantripuGgavam / upavezayati smAsAvazanAyAsanaM vinA // 32 // kopATopavazAd dhUlIdhUsarairdArakaiH samam / asamaJjasaM lapantI, sA varAkI tayoH puraH // 33 // temanaM karavellAdi, bhojanaM kaGgakodravam / atasIsaMbhavaM tailamatyalpaM paryaveSayat // 34 // yugmam // temanam-vyaJjanam / atyantamadhurAhArabhojinastasya mantriNaH / tatkadannamadho naiva, yAti sma galakandalAt // 35 // atrAntare payaHpUrNaM, pAtraM zirasi dhArayan / vaNTho'kasmAttathAsthasya, mantriNo'bhyarNamAyayau // 36 // For Personal & Private Use Only Page #338 -------------------------------------------------------------------------- ________________ atuSTi-tuSTiviSaye nidhideva-bhogadevakathA kadannabhojanenAsau vidIrNagalakandalaH / mantrI sudhAmudhAkAri kSIraM vaNThAdayAcata // 37 / / sakRpaH so'pi taddAtuM tasmai yAvatsamudyata / tAvadurjanamaitrIva payobhANDamabhajyata // 38 // tad bhagnaM sacivo jJAtvA kathaMcittatkadannakam / bhuktvAcAmya ca tadgehaceSTitaM vIkSya khinnavAn // 39 // svayamAsvAdya dattvA ca, mantriNe khAdirItvacam / nidhidevaH samaM tena, ni:sasAra gRhAd bahiH // 40 // "vivAdAno vaNikaputraiH kRpaNo draviNAya saH / ativAhya dinaM mantriyuk sAyaM gRhamAyayau // 41 / / tUlikAlAlitAGgAya, so'smai zayanahetave / zIrNaM jIrNaM kuthatkanthaM zayanIyamadApayat // 42 // kRpaNeSvAdimAM rekhAM tasya pazyan dhanAni ca / kanthAvaigandhyadustho'yaM mantryamucyata nidrayA // 43 // kathaM nizAtivAhyeyamiti cintayato hRdi / / akasmAdeva tasyedRg vaco'gAtkarNagocaram // 44 // zaTha! vaNTha! kimityasmai payo dAtumabhIpsitam / paraM pAraM mayAnIto'syAgo'bdherbhANDabhaGgataH // 45 // ityasya vacasaH prAnte vismayasmeracetasaH / jagAma kAminI kApi pazyatastasya mantriNaH // 46 // vaNThe tasminnavajJAtacaritre mantrivRtrahA / cintAcAntatamasvAntaH kathaMcidanayannizam // 47 // tato'sau nidhidevasyAnujJAmAdAya mantrirAT / zreSThino bhogadevasya sapatAkaM satoraNam // 48 // * eSa prayogazcintyaH, vivAdayan iti saMgato bhAti / For Personal & Private Use Only Page #339 -------------------------------------------------------------------------- ________________ 312 zrIdAnopadezamAlA (gA. 61) tuGgatAbhraGkaSaM zAtakumbhakumbhavibhUSitam / jagAma dhAma sazrIkaM vimAnamiva daivatam // 49 // yugmam / / tasmai vinItavinayo dvArapAlo'tivegataH / samutthAya svayaM bhadrAsanaM dattvedamabravIt // 50 // bhadropaviza tAvattvamatra yAvannRpaukasaH / zreSThI sameti tacchrutvA so'pyAsanamazizriyat // 51 // tadA rAjakulAdazvAdhirUDhaM prauDhavibhavam / bhaTTathaTTakRtApArasArasphArajayAravam // 52 // dadAnaM dAnamarthibhyazcampAdhipamivAparam / zrIbhogadevamAyAntaM dRSTvA mantrI tamabhyagAt // 53 // yugmam // so'pi saMmukhamAyAtaM sacivaM vIkSya tArkSataH / avatIrya samAliGgadaho suvinayaH satAm // 54 // tato'sau bhogadevAkhyazreSThirAT tena mantriNA / sahito mahito lokairnijaM sadanamAsadat // 55 // surUpaM subhagaM vijJamakalaGka vivekinam / . so'sya pazyan parIvAraM, vAraMvAraM visiSmiye // 56 // varAsiM paridhApyAsya sa sugandhoSNazItalaiH / salilaiH snapayAmAsa sicA cAGgamamArjayat // 57 // cInAMzukena saMbhUSya sacivaM zreSThipuMgavaH / svena sAkaM gRhArcAnAmarcanAkRtaye'nayat // 58 // zreSThyamAtyau prabhAvenApratimAH pratimAH prabhoH / aSTaprakArapUjAbhiH pUjayAmAsaturmudA // 59 // stotrairvicitraiH saMgItaiH sugItaizca niSevya tAH / zreSThimantrivarau hRSTAvIyiturbhojyamaNDapam // 60 // For Personal & Private Use Only Page #340 -------------------------------------------------------------------------- ________________ 313 atuSTi-tuSTiviSaye nidhideva bhogadevakathA bhadrAsaneSu nyasteSu preSyavagairupAvizat / / zrIbhogadevo'mAtyena samaM parijanena ca // 61 // tadane sevakairmuktA muktAratnavibhUSitAH / susthirA merubhUmIvattapanIyacatuSkikAH // 62 // vijJAnasArAH savRttAH sthiratvaguNarAjitAH / nyastAH sajjanaceSTAvat kuNDalyastatra sevakaiH // 63 // kalyANasthUlakaccolakalitA sthAlamAlikA / / tatra nyastAvatIrNeva vyomno mArtaNDamaNDalI // 64 // pUrNenduvadanA kundaradanA padmalocanA / sarvAGgasundarAkArA, sarvAGgINavibhUSaNA // 65 // nAnAvidhAM rasavatImAnayantI sakhIvRtA / pariveSAya tatrAgAd gRhazrIriva tatpriyA // 66 // yugalam // atrAntare tapastejonAmavAcaMyamezvaraH / tanmandiramalaJcakre pUrvAdrimiva bhAskaraH // 67 // taM muniM mUrttimaddharmamiva vIkSya vaNigvaraH / utthAya saMmukhaM bhaktyA natvA ceti vyajijJapat // 68 // mamAdya mandire kalpadrumakAmaghaTAdayaH / bhagavan! bhavadAlokAdasaMzayamavAtaran // 69 // tatsvAminneSaNIyAni bhojyavastUni saMprati / gRhItvA mAM bhavAmbhodhimadhyAttAraya tAraya // 70 // mahAtmA tAni zuddhAni, jJAtvA pAtramadhArayat / bhogadevo'pi sattuSTyA dAnaM bhagavate dadau // 71 // tato yatipatirbhikSAM zuddhAM lAtvA vanaM gataH / AtmapuNyavapu:puSTikAraNaM pAraNaM vyadhAt // 72 // For Personal & Private Use Only Page #341 -------------------------------------------------------------------------- ________________ 314 zrIdAnopadezamAlA (gA, 61) pazusevakavargasya bhojyacintAM vidhAya saH / zreSThI parijanAmAtyayukto bhoktuM pracakrame // 73 / / asminnavasare sUpakAre'tivyagracetasi / oturujjAsayAmAsa sahasA dadhibhANDakam // 74 // tadAzayabharabhrAntaH sUpakAro vyacintayat / / kathaMkAramahaM pAramApsyAmyasyAgaso hahA // 75 // evaM punaH punAyan sa yAvad vyAkulo'jani / tAvadaivAd bahirgAmAddadhibhANDamaDhaukata // 76 // madhuraM dadhi susnigdhaM, sudhApiNDamivAparam / tairbhuktvA cAntamambhobhiH karpUrakSodavAsitaiH // 77 // trayodazaguNopetaM paJcasaugandhyabandhuram / tAmbUlaM dattavAn zreSThI mantriNe nijapANinA // 78 / / sacitracitrazAlAyAM, talpe maJjulatUlike / kSaNaM vizramya sa zreSThI prabuddho mantriNA samam // 79 // samastazastazAstrANAM, vArtAM kurvANayostayoH / pazyatornRtyagItAdi dinaM kSaNamivAgamat // 80 // sAyaM devArcanaM kRtvA, dharmadhyAnaM vidhAya ca / sa bhogadevAnujJAto'laJcakre zayanIyakam // 81 // tadbhogavaibhavaM bhUyo bhUyo bhAvayataH sataH / mantriNo nizi saMjajJe pUrvavadaivatadhvaniH // 82 // re pApa sUpakRtpAza! nirvAsamasi vAJchasi / kintu te dUSaNaM dadhyupAyanAdrakSitaM mayA // 83 // iti zrutvA mahAmantrI dRzaM dikSu vidikSu ca / prakSipannirnimeSAkSIM dyutidyotitadigmukhIm // 84 // For Personal & Private Use Only Page #342 -------------------------------------------------------------------------- ________________ atuSTi-tuSTiviSaye nidhideva - bhogadevakathA raNanmaJjIragambhIradhvanairbadhiritAmbarAm / varAmbaradharAM kAJciddivyAM nArIM niraikSata // 85 // mantrI sasaMbhramaM talpAtsamutthAya savismayaH / tAmabhASata kAsi tvaM kimarthaM samupeyuSI // 86 // sApyAha kuladevyasmi, nidhibhogAgradevayoH I atrAyAtA tavAmAtya ! saMdehApohahetave // 87 // zRNu bho ! nidhidevena prAgbhave tuSTivarjitam / dAnaM dattamabhUttenAbhogI satyapi vaibhave // 88 // bhogadevaH punaH pUrvabhave tuSTisamanvitam / dAnaM dadau munIndrebhyastenAsau puNyabhogabhAk // 89 // nidhidevo dhanADhyo'bhUd bhogadevazca bhogavAn / mayAdarzi vizeSo'yaM tvayA vAcyazca bhUbhuje // 90 // evaM prabodhya mantrIndu, kuladevI tirodadhe / so'pyanaiSInnizAzeSamazeSamapi pAratAm // 91 // tataH prAtarmahAmAtyaH zreSThino bhogadevataH / avAptamAno vijJAtapratyayaH svapuraM yayau // 92 // tayorvRttAntakathanAdvizalyAsaMgamAdiva / nRpasvAntasthasaMdehazalyamuddhRtavAnayam // 93 // guruvaco'nugataM caritAdbhutaM samadhigamya tayoH sacivAnanAt / sa dharaNIramaNIramaNastataH prabhRti dAnaparo divamAsadat // 94 // (drutavilambitam) 315 itthaM caritraM nidhidevabhogadevAhvayoH zrotrapathaM praNIya / dAnaM dadIdhvaM bhavikAH ! pramodAd, yathA bhavedvaH paramArthasiddhiH // 95 // (upajAti: ) iti zrIrudrapallIyagacchazRGgArahAra zrIsaMghatilakasUriziSya zrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau atuSTi - tuSTiviSaye nidhidevabhogadeva zreSThikathA samAptA // For Personal & Private Use Only Page #343 -------------------------------------------------------------------------- ________________ 316 zrIdAnopadezamAlA (gA. 63) atuSTi-tuSTivaiSayikaM nidhideva-bhogadevazreSThidRSTAntamuktvA saMpratyapAtravaktavyatAM gAthAyugalenAhapacchAgaDa taha NiNhava, kulagaNasaMghANa paccaNIyA ya / tavaNiyamaNANa-daMsaNamukkadhurA caraNaparihINA // 62 // sAvajjajogaNirayA, kaSAyavisayAidosasamuveyA / sAsaNauvaghAyakarA, paNNattA erisa kupattA // 63 // vyAkhyA-pacchAgaDatti-pazcAdgatAH-saMyamaM vimucya gRhsthbhaavmaapnnaaH| tahitti tathA NiNhavA-amuktamudrA bhagavadvaco'nyathAjalpakA jamAlyAdayaH, atra prAkRtatvAjasazasoluMgiti vibhkterlopH| kulitti kulaM-candrAdiH, gaNaH-koTikAkhyaH saMgha:-sAdhu-sAdhvIzrAvaka-zrAvikArUpasteSAM pratyanIkA-vighnakRtaH / caH- samuccaye, tavitti tapo-dvAdazavidham, niyamo-nAnAbhigraharUpaH, jJAnaM-paJcaprakAram, darzanaMsamyaktvam, teSAM muktA-tyaktA dhurA-bhAro yaiste| caraNitti, caraNaM paJcAzravAdviramaNamityAdi saptadazabhedaM yad vrataM tena parihINA-virahitAH zithilacAritrA iti| sAvajjitti sAvadyayogaH-SaDvidhajIvanikAyavyApAdanavyApArastatra-niratA aasktaaH| kaSAyatti kaSAyAH-krodha-mAnamAyA-lobhAH, viSayAH-paJcendriyAprazastavyApArA AdizabdAnmohAdaya evaMvidhA ye doSAstaiH samupetA vyaaptaaH| sAsaNitti-zAsanaM-jinamataM tasyopaghAta-uDDAhalakSaNastaM kurvantIti, ata IdRkSA ye bhavanti tAni kupAtrANi prajJaptAni-prarUpitAni, prAkRtatvAnnapuMsakaliGgasya puMliGgatA na doSAyeti gAthAyugArthaH / / For Personal & Private Use Only Page #344 -------------------------------------------------------------------------- ________________ kupAtropakAradAnaviSaye vaidyasutakathA 317 kupAtrebhyo dAne datte kiM syAdityAhatesiM viiNNaM dANaM, aNatthaheuM havei NiyameNa / duddhaMvva sappadiNNaM, visamavisatte pariNamai // 64 // vyAkhyA- tebhyaH-prAkprakaTitasvarUpebhyaH kupAtrebhyo vitIrNa dAnaM niyamena-nizcayena anarthaheturbhavati-apAyahetave jAyata iti, atrArthe upamAnamAha-tadAnaM kimiva dugdhamiva, yathA dugdhaM-kSIraM sarpadattaM viSamaviSatvena pariNamati, tathedamapIti gAthArthaH // AstAM tAvaddAnaM kupAtreSUpakAro'pi kRto mahate'narthAya syAdityAhaihaparabhavabhayaheU, jAei sayA kupatta uvayAro / hariNayaNugghADaNa, vijjaputtacariuvva duhajaNao // 65 // vyAkhyA-kupAtropakAra [sadA-nityam] ihprbhvbhyheturjaayte| iha janmani tAvanmRtyave paraloke tvanAdibhavabhramaNAdyanarthasArthAya syAditi bhaavH| sa ka iva harinayanodghATanavaidyaputracaritavad duHkhajanakaH, hariH-siMhastasya ye nayane netre, tayoryadudghATanaM sajjIkaraNaM tatra yo'sau vaidyaputro bhiSaktanayastasya yaccaritaM vRttAntastadvat / yathA locanavikalasiMhopakArakaraNAttenAtrApi mRtyurAsAditastathA kupAtropakaraNAd-aparo'pi viSamAM dazAmAsAdayatIti gAthArthaH / / bhAvArthaH kathAnakagamyastaccedamkAzIjanapade raamaaraamraamaarmaaspde| asti vArANasI nAma purI sva:purajitvarI // 1 // yasyAM jinagRhottuGgazRGgajAgraddhvajAJcalAH / / janAnAM vyajanAyante, prasvedAmbha:prazAntaye // 2 // zazAsa jitazatrustAM jitazatrunarezvaraH / yatkIrtihaMsikA vizvamAnase'dyApi khelati // 3 // For Personal & Private Use Only Page #345 -------------------------------------------------------------------------- ________________ 318 zrIdAnopadezamAlA (gA. 65) tasyAsItkazcidAzcaryakArivaidyakavidyayA / nIrogIkRtabhUloko vaidyo vaidyagaNAgraNIH // 4 // daivAddivaM gate tasminnakhilo'pi paricchadaH / mahImahendramAgatya praNatyeti vyajijJapat // 5 // deva! yo bhavatAmAsId vaidyo vidyAvizAradaH / sa vipede'sya tu sthAne sthApyaH ko'pyaGgirukchide // 6 // ityAkarNya nRpaH prAha tadbhUH ko'pyasti vA na vA / tenApyuktaM sutau tasyApaThitau staH stanandhayau // 7 // rAjApyAha kimetAbhyAM nirguNAbhyAM vidhIyate / / ityuditvA tato'nyasmai bhiSaje tatpadaM dadau // 8 // atha tau zaizavAnmuktau dadhyaturyatpituH padam / paro bhuGkte tadAvAbhyAM jAtAbhyAM khalu ko guNaH // 9 // uktaMputtehiM jAyaehiM kavaNu guNu avaguNu kavaNu muehiM / jA bappIkIbhUhaDI caMpijjai avarehiM // 10 // yadvA nirakSarAvAvAmataH kiM kurvahe'thavA / cintayAlamadhItyarthe ko'pyupAyo vidhIyate // 11 // yena tAtazriyaM pANikuzezayazayAlutAm / AnayAva iti dhyAtvA tau svAnniryayatuH purAt // 12 / / krameNa pRthivIpRthvIM krAmantau tau vivakSitam / puramAsAdya vaidyasya kasyacitsadanaM gatau // 13 // anindyavaidyakagranthaparamArthaprakAzakam / zrIvaidyamabhivandyopAvikSatAM tau vicakSaNau // 14 // vijJAya samayaM mUrdhni yojitAJjalikuDmalau / tau vaidyapuGgavaM vijJApayAmAsaturAdarAt // 15 // For Personal & Private Use Only Page #346 -------------------------------------------------------------------------- ________________ kupAtropakAradAnaviSaye vaidyasutakathA yathA kSuti vinaSTAyAM sUryaM smarati kazcana yathA daridro dAtAraM smarati prativAsaram tathoparatasadvidyApradAtRpitarau drutam / smRtvAvAM pitRkalpAn vaH paThanArthamihAgatau tattvamAvAmupAdhyAya ! dayAmAdhAya pAThaya 1 yathA na hAsyatAM yAvo'tividvadvaidyaparSadi iti zrutvA kalAcAryo hRdyacintayadetayoH / aho vinayanamratvamaho vacanacAturI tadetayormahAbhAgadheyayoH suSThupAtrayoH / vidyA nivezitAtyantaguNaunnatyAya jAyate yaduktam-sthAneSu ziSyanivahairviniyojyamAnA, vidyA guruM hi guNavattaramAtanoti / AdAya zuktiSu balAhakaviprakIrNe // 19 // ratnAkaro bhavati vAribhiramburAziH // 21 // ( vasantatilakA) kupAtre tu punaH zAstrarahasyaM pratipAditam / mahate syAdanarthAyetyAgame'pi niveditam // 22 // uktaM ca 1 // 16 // // 17 // // 18 // 112011 Ame ghaDe NihittaM jahA jalaM taM ghaDaM viNAsei / taha siddhAntarahassaM, appAhAraM viNAsei * // 23 // tadanena vimarzena, pUrNaM tUrNaM tvamU zizU / pAThayitvAtmano vidyAlatAM saphalatAM naye 1138 11 iti dhyAtvA sa tAvAha he vatsau ! suSTvanuSThitam / yadatra vidyAbhyAsArthaM madantikamupAgatau // 25 // * upadezamAlA gA0346. / For Personal & Private Use Only 319 Page #347 -------------------------------------------------------------------------- ________________ 320 zrIdAnopadezamAlA (gA. 65) tad bhavadbhyAM svajanakAdanyo'yamiti mAnase / asmaradbhyAM madabhyarNe vidyAbhyAso vidhIyatAm // 26 // mahAprasAda ityuktvA, zubhe lagne bhiSaksutau / prAvartetAmupAdhyAyasavidhe'dhyayanAya tau // 27 // vinayena vidyA grAhyA puSkalena dhanena ca / athavA vidyayA vidyA nAnyopAyazcaturthakaH // 28 // iti nyAyaM nije citte smarantau vaidyanandanau / paThantau jagRhAte drAg vidyAM vidyAgurorguroH // 29 // tau paredyavirAtmAnaM, vaidyavidyAvizAradam / jJAtvA kalAguruM vijJapayAJcakraturAdarAt // 30 // tAta! yuSmatpadadvandvaparyupAstivighAtinI / svadhAmagamanecchA vAmutsukIkurutetarAm // 31 // tattAta! pUjyapAdAnAmAdezo yadi jAyate / tadAvAM svapuraM gatvA pituH svIkurvahe padam // 32 // iti zrutvA kalAcAryastayo viviyogataH / sabASpalocanadvandvo gadgadasvaramabravIt // 33 // he vatsakau! yuvAM yAtamityapriyavaco'thavA / mA gacchatamiti vyaktaM bhavatprasthAnavighnakRt // 34 // uta maunena tiSThAmItyaudAsInyamataH kimu / bruve'thavA vimarzena pUrNa svaM dhAma gacchatam // 35 // yugmam // tatrApi hi na moktavyaH zAstrAbhyAsaH kadAcana / naikAntato vidhAtavyA tRSNA paradhanAdiSu // 36 // yatanIyaM hi nirlobhatayA sAdhucikitsite / kRpayAnAthadInAnAM kAryA vyAdhyupazAntayaH // 37 // For Personal & Private Use Only Page #348 -------------------------------------------------------------------------- ________________ kupAtropakAradAnaviSaye vaidyasutakathA kiM bahUktena he vatsau ! yuvAbhyAM nyAyavartmani / tathA pravarttitavyaM hi yathA syAdvizadaM yazaH // 38 // iti tenAnuzAsyemau satkRtya vasanAdibhiH 1 pramodenAbhyanujJAtau svadhAmagamanopari // 39 // yadAjJapayatetyuktvA praNamya ca kalAgurum / zubhe kSaNe bhiSakputrau pratasthAte gRhaM prati // 40 // nirantaraprayANenollaGghayantau mahItalam / tau hRSTamAnasau yAvadardhamArge samAgatau // 41 // tAvad vanAntare tAbhyAmitazcetazca paryaTan / kSudhAtibAdhitaH kSAmaH kesaryandho nirIkSitaH // 42 // tadA kanIyasA bhrAtrA, proce tAta! nizamyatAm / varAko dRSTivikalaH siMho'yamupacaryate // 43 // jyeSThena jagade bandho! samAkarNaya me vacaH I ayaM harirmahAkrUro vivekavikalaH pazuH // 44 // dRzyudaghATitamAtrAyAM satyAM prathamameva hi / AvAM bhakSayitAtastvaM parityaja kadAgraham // 45 // yugmam // anujo'pyabravId bhrAtaridAnImapi kiM tava T kRpayAnAthadInAnAM kAryA vyAdhyupazAntayaH // 46 // iti tAtopadezo'yaM vismRtya pragato'tha saH 1 garIyAnavadadvatsa! naivAsau vismRto'sti me // 47 // yugalam // kintu nAsyopadezasya yogyaH kesaryandho yadi / jijIviSustadA tiSThAtiduSTAdhyavasAyataH // 48 // kanIyAnabhaNad bhrAtastvaM bhIruriva lakSyase / upakArecchunA puMsA, cintye na hi sukhAsukhe // 49 // 321 For Personal & Private Use Only Page #349 -------------------------------------------------------------------------- ________________ 322 zrIdAnopadezamAlA (gA. 65) uktaM ca-upakRtirAbhasikatayA kSatimapi gaNayanti nAtmano guNinaH / janayanti hi prakAzaM dIpadazAH svAGgadAhe'pi // 50 // tattAtAzaraNaM siMhamupekSya mama gacchataH / purato vahato naiva kramau tatkaravANi kim // 51 / / ato'tiduHsthitasyAsya kRpAraJjitacetasA / avazyaM dRSTirudghATyA yad bhAvyaM tad bhavatviti // 52 // nAyaM sadupadezArha iti matvAgrajo jagau / bhadra! tAvatpratIkSasva, yAvad vRkSaM zrayAmyaham // 53 // ityuktvA tatkSaNAjyeSTho bandhurbuddhimahodadhiH / uccastaraM samIpasthamArurohatarAM tarum // 54 // kanIyAnapyupekSya svAM mRtiM guhyakato'Jjanam / viniSkAzyAJjayAJcakre'nAryo haryakSacakSuSI // 55 // aJjanasya savIryatvAt jhaTityudghaTite sphuTam / vilocane hariH sarvaM draSTuM lagnaH samaMtataH // 56 // anyanmRgAdikaM tatrApazyan siMhaH kSudhAturaH / / tameva locanodghATayitAraM bhakSati sma saH // 57 // tato'nyatra gate siMhe bhUruhAdavaruhya sH|| 'tenaiva mAritaM bandhuM vIkSya du:khAdacintayat // 58 // aho akasmAdIdRkSo bhrAturmaraNalakSaNaH / mahAnanarthaH saMjajJe tadahaM karavANi kim // 59 / / yadvA jAtasya puMso hi dhruvaM mRtyuma'tasya ca / dhruvaM janmeti nizcitya vaidyaputro'calatpuraH // 60 // krameNa vaidyaputraH svAM kSemeNa puramAgataH / jitazatrunRpaM svastyayanenaivAbhyanandayat // 61 // For Personal & Private Use Only Page #350 -------------------------------------------------------------------------- ________________ 323 adeyAzanAdisvarUpam vidyayA raJjito rAjA tasmai prAdAtpituH padam / vrajantu yatra tatraiva guNino gauravAspadam // 62 // tato labdhaprasAdo'zvAdhirUDho vaidyanandanaH / sAmantAdijanairyuktaH sotsavaM gRhamAgamat // 63 // sAdhulokopakAreSu nirato'viratodyataH / so'rjayitvA yazolakSmI bhuktvA sugatibhAgabhUt // 64 // iti vibhAvya bhiSaktanujanmanazcaritamAtmavighAtasudAruNam / upakRtiM na kupAtrajane kvacidvitanutAM sukRtI hitahetave // 65 // ___ (drutavilambitam) iti zrIrudrapallIyagacchazRGgArahAra zrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM ___ zrIdAnopadezamAlAvRttau kupAtropakAradAnaviSaye vaidyasutakathA smaaptaa|| kupAtropakAradAnavaiSayikI vaidyasutakathAmuktvA sAdhubhyaH kIdRgAhArAdi na dIyate ityAhajaM parauvaghAyakaraM paDikuTuM attaNo akittikaraM / suvizuddhaM pi na deyaM asaNacaukkaM jaINaM taM // 66 // ___ vyAkhyA-yatparopaghAtakaM-paraprANitApahAri, pratikuSTaM-siddhAntaniSiddham, Atmano'kIrtikaraM dhigamuM duSTAtmAnamadraSTavyamukhamityAdyayazaskaram , tatsuvizuddhamapi-udgamAdidoSamuktamapi azanacatuSkamazanapAna-khAdima-svAdimarUpam yatibhyo na deyamanarthahetutvAditi gAthArthaH // pAtrebhya IdRzamazanAdikaM vitIrNaM sadatyarthamanarthAya jAyata ityAhavisasarisaM kaDutumbaM dAUNaM khavayasAhupAraNae / picchaha NAgasirIe aNuhaviyA dukkhariMcholI // 67 // vyAkhyA-viSasadRzaM prANipraNAzakatvAd garalaprAyam, kaTutumbaM For Personal & Private Use Only Page #351 -------------------------------------------------------------------------- ________________ 324 zrIdAnopadezamAlA (gA. 67) kaTutumbikAphalam , kSapakasAdhupAraNake-mAsikabhaktakAnagArapAraNe, dattvA-vitIrya, nAgazriyA-somadevadhigjAtijAyayA, duHkhariMcholIihaparabhavAsAtatatiranubhUtA-anubabhUve, ato bho bhavyA! yUyaM prekSadhvaMpazyateti gAthArthaH / / bhAvArthaH punarayam tathAhibharate'sti purI campA yaniketanaketanaiH / ravisyandanagandharvAH skhalyante caturA api // 1 // tatra viprAstrayaH santi vedavidyAvizAradAH / / somadevaH somabhUti: somadattazca sodarAH // 2 // teSAM kramAtpriyAstisro nRpANAmiva zaktayaH / nAgazrIbhUtayajJazrIsaMjJike vijJatAzritAH // 3 // tairanyonyaM samAlocyeyaM sthitirbAndhavaiH kRtA / yad bhoktavyaM kramAdekabandhorgehe'khilairapi // 4 // nAgazrIranyadA svIyavArakAhe'tiharSataH / sarasAM vyaJjanai ramyAM cakre rasavatI rayAt // 5 // tayA mativimohena pakvatumbIphalaM kaTu / anekadravyasaMskAramanoharamapacyata // 6 // tasya svarUpaM vijJAya pAkAnte pApakarmataH / sA smarantI bahudravyavyayaM naujjhad durAzayA // 7 // hAlAhalamiva kvApi tacca tumbIphalaM dvijI / saMgopya sthApayAmAsa hI vipAkaH kukarmaNAm // 8 // svairaM te saparIvArA jIvitezvaradevarAH / tayAnyairbhojitA bhojyaistato gehAd bahirgatAH // 9 // atha campApurodyAne jJAnabhAsitabhUtalAH / samIyurdharmaghoSAkhyAH sUrayaH saparicchadAH // 10 // For Personal & Private Use Only Page #352 -------------------------------------------------------------------------- ________________ 325 kudAnaviSaye nAgazrIkathA teSAM dharmarucirnAma vineyo mAsapAraNe / gato nAgazriyo gehaM sarpAsyamiva darduraH // 11 // asminnarthavyayaH pAkazramazca stAnna me vRthA / ayaM ca bhikSurbhikSArthI, toSito'nena jAyatAm // 12 // iti nizcitya sA tasmai kaTutumbIphalaM dadau / AtmanaH saukhyavRkSAya davadAnamiva dhruvam // 13 // tato yatiH samabhyetya sUribhyastumbikAphalam / darzayAmAsa tadvIkSya guravo'pyabruvanniti // 14 // vatsa! nAgazriyA duSTabhAvAdajJAnato'thavA / kaTutumbIphalaM dattaM, viSavatprANaghAtakam // 15 // tadetadujjha yatnena prAsuke sthaNDile kvacit / so'pyavApya gurorAjJAM vijJo'gAnnagarAd bahiH // 16 // tabinduM pAtrato bhUmyAM cyutaM santaM pipIlikAH / AsvAdya mriyamANAstAH sa vibhAvyetyacintayat // 17 // yadetadvindumAtreNa, jAyate jantusaMkSayaH / tadasminnujjhite jIvAH ke ke syurna hi bhasmasAt // 18 // bhukte'smin syAnmamaikasya mRtyustyakte ca dehinAm / vicAryeti svayaM sAdhurbubhuje tatphalaM mudA // 19 // tata ArAdhanAM kRtvopazamazreNimAzritaH / vipadyotpadyate smarSiH zrIsarvArthe surottamaH // 20 // kasmAd dharmarucerjAto vilamba iti vIkSitum / sUrayaH preSayAJcakrurmunisaMghATakaM bahiH // 21 // taM vipannaM munI dRSTvA tadIyopakRtiM tataH / lAtvA gurupadAnte ca muktvA tavRttamUcatuH // 22 // For Personal & Private Use Only Page #353 -------------------------------------------------------------------------- ________________ 326 zrIdAnopadezamAlA (gA. 69) jJAnAtizayato jJAtvA tavRttAntaM yathAsthitam / guravaH kathayAmAsurnijAntevAsinAM puraH // 23 // tataH kuto'pi tanmRtyuM somadevAdayo dvijAH / nAgazriyA kRtaM jJAtvA, tAM gehAnniravAsayan // 24 // taya'mANA purandhrIbhirnindyamAnA purInaraiH / AhanyamAnAlIva zizubhiryaSTileSTubhiH // 25 / / alakI-zUnI / bhikSAmalabhamAnA sA kSuttRSApIDitAdhikam / pure tatrAbhramat pApamihaiva hi phalegrahi // 26 // yugmam // duSTakuSThAdirogaughapUyaklinnAkhilAGgikA / aloluThIdilApIThe nAgazrI ginIva sA // 27 // zAkinIva smarantI sA raudradhyAnaM durAtmikA / mRtvAgamad mahAduHkhAM, maghAkhyAM nArakAvanIm // 28 // itthaM svarUpaM paribhAvya bhavyA, nAgazriyo durgatipAtahetu / pAtre kudAnaM na kadApi kAryaM yadyasti vAJchA zivasaudhavAse // 29 ||(indrvjraa) // iti zrIrudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSyazrIdevendrasUri-viracitAyAM zrIdAnopadezamAlAvRttau kudAnaviSaye nAgazrIkathA samAptA // kudAnavaiSayikaM nAgazrIdRSTAntamuktvA pAtrAdisAmagrayAM satyAmapi yeSAM na dAnaviSaye dhiSaNA teSAM kiM syAditi gAthAdvayenAhapuvakayakammavasao pattevi Niraggale vihavajAe / jesiM Na dANabuddhI taNhAe taraliyamaNANa // 68 // tesiM supattapattI maNuyabhavaM jIviyaM taha dhaNaM ca / ghaNiyaM sayalaM vihalaM mammaNasiTThivva paDihAi // 69 // vyAkhyA-pUrvakRtakarmavazata:-pAzcAtyabhavopArjitapuNyakarma For Personal & Private Use Only Page #354 -------------------------------------------------------------------------- ________________ adAnaviSaye mammaNazreSThikathA 327 yogAnnirargale-pracure, vibhavajAte-dhananicaye, prApte'pi-labdhe'pi, yeSAM-pApmanAm , tRSNayA taralitamanasAM-dhanasaMcayarUpatayA lubdhacetasAm, na dAnabuddhirna dAnaviSaye matiH, aho kRpaNatAyAH ko'pi prkrssH| yatparamanyasmai dAnaM dadAnaM vilokya kRpaNo mahaduHkhamanubhavati / yataH-kiviNu pucchai aNNakiviNassa, kaI bhAiya dummaNauM maggiyaM tumAdiNNu kassai / Na hu bhAiya diNNumaI avaru dei mahu hiyau phuTTai // 1 // tasu dIyaMtA dekhi kari laMghaNa paMca kareuM / ahavA bhAiya tahiM samai jhaMpa huyAsaNi leuM // 2 // tesiMtti-teSAmakRtasukRtAnAm supAtraprAptiH-susAdhulabdhiH, manuSyabhavo-mAnuSaM janma, jIvitaM-jIvitavyam, tathA dhanaM-dravyam, ca:- smuccye| ghaNiyam-atyartham, sakalaM-sarvam, viphalaM-nirarthakam, prtibhaati-prtibhaaste| kasyeva mammaNazreSThivat , yathA tasyAtyantakArpaNyAdiyaM sAmagrI satI nirarthikAbhUttathAparasyApIti gAthAyugArthaH / / bhAvArthastu saMprati prapaJcyate sa cAyam // magadhe'styakhilazrINAM gRhaM rAjagRhaM puram / yatra nistriMzatAzabdaH zrUyate'siSu no nRSu // 1 // tatrAbhUd dUritArAtizreNiH zreNikabhUpatiH / / yasyAnizaM svayaM zakrazcakre samyaktvavarNanam // 2 // tasyAsIccellaNAdevI yasyAH zIlaM sunirmalam / rUpaM cAtyadbhutaM vIkSya, kaiH kaiH zIrSaM na cUrNitam // 3 // tadA dayitayA sAkaM bhogAnanubhavannRpaH / samayaM gamayAJcakre dogundaka ivAmaraH // 4 // anyadA durjaneneva, grISmeNa paritApitAn / nRnAzvAsayituM varSAsamayaH sannivAyayau // 5 // For Personal & Private Use Only Page #355 -------------------------------------------------------------------------- ________________ 328 zrIdAnopadezamAlA (gA. 69) tadAbhinavajIvezAgamane vasudhAvadhUH / tatkAlotthAGkarairnIlaM paryadhatteva kaJcakam // 6 // prAdurAsIttarAM vidyujjhAtkAro gaganAGgaNe / viyoginIjanaprANaharaNe yamadUtavat // 7 // samagrajagadAnandajanako'pi viyoginAm / janAnAM garjitArAvaH karNazUla ivAbhavat // 8 // AzAmRgIdRzIhArAkArAH sphArA dhArAdharaH / dhArA vikirati smAraM kekidattamudAMbharAH // 9 // prauDhiM gatena tenAbhrapaTalaihelimaNDalam / tirohitaM hitAya syAt kiM khalAnAM khalUdayaH // 10 // vAhinyo nIcagAminyaH kulaTA iva jajJire / mArgA api bhRzaM paGkAvilA durjanacittavat // 11 // akhaNDadhAramambhode paritaH parivarSati / samastamapi bhUpIThaM nAvAtAryamajAyata // 12 // asminnavasare rAjA rAjyA cellaNayA saha / pradoSasamaye saptabhUmikaM saudhamAsadat // 13 // tatrasthA cellaNA pUrAgatasindhupravAhataH / mahAkaSTena kASThAni samAkarSantamuccakaiH // 14 // kRtakacchoTakaM kaMcinmanuSyamatiduHsthitam / samAlokya prajApAlapurastAdityabhASata // 15 // yugmam // prANeza! zrUyate caivaM yannRpairjaladairiva / bhRtA bhriyante yatnena, tyajyate zuSiro naraH // 16 // ityAkarNya sakarNAnAM vo varNapatirjagau / prANapriye! kimevaM tvaM, sopalambhaM prajalpasi // 17 // For Personal & Private Use Only Page #356 -------------------------------------------------------------------------- ________________ adAnaviSaye mammaNazreSThikathA ___329 tataH sAha vibho! pazya kathametena duHkhinA / raudrAyAH saritaH kASThAkRSTiklezo'nubhUyate // 18 // tadenaM dhanadAnena kuruSva sukhazAlinam / tA eva hi zriyaH zUghyAH yAH syuH sarvopakArikAH // 19 // iti zrutvA vizAmIzastamAkArya samAlapat / bhadra ! kastvaM kimityevaM tvayAtmA klizyate'dhikam // 20 // tataH sa prAha bhUpAlAtra vAstavyo'smi mammaNaH / zreSThI vRSabhayugmArthamevaM klizyAmi saMtatam // 21 // rAjA jagAda he zreSThin! vRSabhANAM zataM tava / vitariSyAmi tannUnamamuM klezaM parityaja // 22 // mammaNaH prAha rAjendra! tvaM na jAnAsi me vRSau / yadeko'nekazo dravyANyarjayitvA kathaMcana // 23 // ratnairnirmAya saMpUrNIcakre'nyazcAvaziSyate / atastatpUraNAyAyaM prayAsaH pravidhIyate // 24 // yuglm| rAjJA nijagade bhadra! svokSANau me pradarzaya / mahAprasAda ityuktvA tato'sau mammaNo vaNik // 25 // devyA cellaNayA sArdhaM gRhe nItvA narezvaram / vRSabhau ratnanirvRttau jyotIramyau nyabhAlayat // 26 // yugmm|| prajAprabhurabhASiSTa zreSThinnetatsadRgmama / koze no ekamapyasti ratnaM tatkaravANi kim // 27 // tathApi hi tvamevAsya dvitIyasya kakudmataH / saMpUrNIkaraNAyAlaM tvatto nAnyaH pumAniha // 28 // paraM tvamapi no kASThairamuM pUrayituM prabhuH / tattvayAyaM kathaM pUrNIkarttavyastannivedaya // 29 // For Personal & Private Use Only Page #357 -------------------------------------------------------------------------- ________________ 330 zrIdAnopadezamAlA (gA. 69) so'pyUce nRpate! dravyopArjanAya vaNiksutAH / sthalamArge'mbumArge ca preSitAH santi kecana // 30 // kRSiprabhRtikRtyeSu kecicca viniyojitAH / vidyate niyataM yasmAdvaNijAnAmiyaM sthitiH // 31 // nRpaH sa prAlapad bhadra! yadyevaM tarhi kiM vRthA / tvayA kASThasamAkRSTiklezo'yamanubhUyate // 32 // mammaNo'pyAha bhUpAla! dehaH klezasaho mama / ato mayAnyavyApArarahitenAyamAdRtaH // 33 // pArthivo'pi jagau zreSThinnetAvati dhane sati / kukartavyamidaM kartuM bhavato naiva yujyate // 34 // yaddhanaM tyAgabhogAya kadAcana na jAyate / tenekSupuSpavatkiM syAnniSphalena prayojanam // 35 // tadetannalinIpatragatAmbha:kaNasaMnibham / avabudhya nije cetasyupabhuG kSva yathAsukham // 36 // samaye sAdhuvargeSu viniyukSvAtibhaktitaH / kRpayAnAthadInAndhaduHstheSu vitanuSva ca // 37 // yathA sampadyate sarvaM phalegrahi mahAzaya! / kimetenokSasaMpUrNIkaraNena kariSyasi // 38 // kulkm|| mammaNo'pyavadadeva! jAnAmyevaM tathApi me / amuM vRSabhamanApUrya dAne dhIna pravartate // 39 // nopadezArha evAyamiti saMcintya bhUpatiH / devyA cellaNayA yukto nijaprAsAdamAsadat // 40 // mammaNo'pi hi tattAdRkklezAvezavazena tam / dvitIyaM vRSabhaM pUrNIcakAra kRpaNAzayaH // 41 // For Personal & Private Use Only Page #358 -------------------------------------------------------------------------- ________________ sAdhorbheSajadAnasvarUpam 331 tathApi hi sa pApIyAllobhatRSNAtibAdhitaH / AyuHkSaye vipannaH san, durgadurgatibhAgabhUt // 42 // iti mammaNasya vaNijasya caritamatiduHkhakAraNam / svIyamanasi vinidhAya budhAH! pravidhatta sAdhujanadAnamAdarAt // 43 // (saurabhakam) iti zrIrudrapallIyagacchazRGgArahAra zrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau adAnaviSaye mammaNazreSThikathA smaaptaa|| adAnavaiSayikaM mammaNazreSThidRSTAntamuktvA saMpratyauSadhadAnamAhauddAmakAmamayagalakumbhatthaladalaNasabalasihANaM / paDijAgaraNaM kujA osahadANA maharisINaM // 70 // __ vyAkhyA-uddAma-utkaTo yo'sau kAma:-kandarpaH, sa eva madakalo-gajastasya yatkumbhasthalaM-karaTapradezastasya yaddalanaM-vidAraNaM tatra sabalAH-zauNDIryazAlinaH siMhA iva-zArdUlA iva teSAm, yato haryakSakaryAdijayinaH subahavo darIdRzyante, kintu kandarpajayino viralA eva // yaduktammattebhakumbhadalane bhuvi santi zUrA, ugrapracaNDamRgarAjavadhe'pi dakSAH / kintu bravImi kRtinAM purataH prasA, kandarpadarpadalane viralA manuSyAH // 1 // (vasantatilakA) evaMvidhAnAM maharSINAM-munInAmauSadhadAnAdvAtapittazleSmazalyAdhupazAmakabheSajakArApaNAtpratijAgaraNaM rogAdyAtaGkotpattyAM sajIkaraNaM kuryAdvidadhyAt / yataH sarveSvapi dAneSvamuSya mahanmAhAtmyamuktaM siddhAnte-kaha NaM bhaMte! je gilANaM paDiyarei se dhaNNe uyAhu je tumaM daMsaNeNaM pddivji| goyamA je gilANaM paDiyArai se me daMsaNaM pddivjji| je me daMsaNeNaM pddivjji| se gilANaM pddivyri| For Personal & Private Use Only Page #359 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 72) 332 ANAsaraNaM sAraM khu arahaMtANaM, teNaTTeNaM goyamA evaM vaccai / se gilANaM paDiyarei so me daMsaNeNaM paDivajjai iti // iti gAthArthaH // sAdhucikitsAyAM kRtAyAM kiM phalaM syAditi gAthAdvayenAhauddhariya visallAe sallaM saMrohiUNa vaNaghAyaM / saMrohiNIi sAhU sajjo sajjIkao jeNa // 71 // taduvajjiyasukaeNaM vANarajUhAhiveNa saMpatto / sahasArakappavAso jaM teNaM taM kimacchariyaM // 72 // vyAkhyA- uddhRtya-niSkAsya vizalyayA - mahauSadhyA, kiM tacchalyaM - padatalapraviSTaM kASThakIlakaM, saMrohiNyA - mUlikayA, vraNaghAtaM - padavraNavivaraM, saMrohya - nirvyathIkRtya, sAdhurmahAtmA, sadyastatkAla - meva, sajjIkRto yena, tenetyagragAthAyAM sambandhaH / taduvajjiyatti - tasmAd bheSajadAnAdupArjitaM yatsukRtaM puNyaM tena, vAnarayUthAdhipena-kapikulanAyakena, sahasrArakalpavAso'STamakalpanivAso yattena prApto - labdhastat- kimAzcaryaM tatkiM citramalpatvAt kintu mokSasaukhyamapyavApyata iti gAthAyugArthaH // bhAvArthastu kathAnakAdavaseyastaccedamastyaunnatyazriyAvanthyo vindhyo nAma mahIdharaH 1 ye bhadrajAtinAgAnAmeka evAlayaH kSitau // 1 // tasya copatyakAbhAge'TavI dvAdazayojanA / yA bhAratakathevAsti, nakulArjunabhUSitA // 2 // tasyAM caikaH kapiH ko'pi vAnarInivahaiH saha 1 bhuJjAno bhaGgurAn bhogAn, samayaM gamayatyalam // 3 // itazca kasyacitsArthapateH sArthe mumukSavaH / viharanto mahIpIThamaTavyAM samupAyayuH // 4 // For Personal & Private Use Only Page #360 -------------------------------------------------------------------------- ________________ 333 sAdhorbheSajadAnaviSaye kapirAjakathA ekastanmadhyagaH sAdhuzcaraNatrANavAnapi / caraNatrANahInAMhau kIlena samavidhyata // 5 // tasmin padAtpadamapi gantuM tadvyathayAkSame / sarve'pi sAdhavaH prAhuH, sudhAmaghurayA girA // 6 // mahAtmaMstvatpade'tulyA zalyapIDAtiduHsahA / iyamapyaTavI sarvazUnyA zvApadasaMkulA // 7 // tattvaM ni:zaGkamasmAkaM, skandhamAroha saMprati / yathemAM vayamullaGghya, yAmo grAmAntare kvacit // 8 // yugmam // ityAkarNya muniM proce bho bhoH samayavedinAm / bhavAdRzAmidaM vAkyaM tathyaM pathyaM punarmama // 9 // tathApi mama dehasya, gatvarasya kRte mudhA / mA vinazyata tadyUyaM sArthena saha gacchata // 10 // zalye'smin nirvyathIbhUte'smyahamAgata eva hi / bhavadbhiravagantavyo nAnyatheti vinizcayaH // 11 // tasyetyAyatihadyAni vacAMsyAkarNya sAdhavaH / tato'TavIM laghUllaGghya, kvApi grAme "vasatyaguH // 12 // atrAntare sa yUthezo golAGgala itastataH / paryaTanmUrtimaddharmamiva sAdhuM nyabhAlayat // 13 // kvApIdRzo mayA dRSTaH purAsIditi cetasi / IhApohAM prakurvANaH kapiH prAgbhavamasmarat // 14 // zrIkRSNazAsitAyAM zrIdvAravatyAM mahApuri / / nAmnA vaitaraNivaidyo'bhavaM vaidyadhurandharaH // 15 // sapApairbheSajavAtaiH, kupAtrAGgicikitsitam / kurvatA yanmayA pApamUrjasvalamupArjitam // 16 // * eSa prayogazcintyaH, vasatim iti samIcIno bhAti / For Personal & Private Use Only Page #361 -------------------------------------------------------------------------- ________________ 334 tenAhaM prAptavAMstiryagbhavaM caitanyazUnyakam / hahA klezAya saMsarge durjanAnAmivainasAm // 17 // yadyapyannAdikaM dAtuM pazubhAvAnna hi prabhuH / tathApyasyAnagArasya, zalyoddhAraM karomyaham // 18 // iti dhyAtvA girau gatvA vizalyAM vraNarohiNIm / dve mUlike samAdAya sa muneH pArzvamAyayau // 19 // sAdhupAde lagitayA dantacarvitayAdyayA / vAnaraH zalyamuddadhre rohayAmAsa cAnyayA // 20 // atha sajjIkRte tasmin harirvaktumanIzvaraH / lilekha prAgbhavaM samyag muneH purata AtmanaH mahAtmApi zrutajJAnenAvagatya tathaiva tam / vAnarapratibodhAya vidadhe dharmadezanAm // 22 // asminnasAre saMsAre, bhRzaM saMsaratAM satAm / eka eva bhavet trANaM dharmaH zrIjinabhASitaH // 23 // sa ca svArAdhitaH puMbhiriha rAjyAdisaukhyadaH / paraloke tathA svargApavargasukhadAyakaH // 24 // tadIdRgupuNyamAhAtmyamavabudhya plavaGgama ! tamevAGgIkuru yathA sa bhavettava zarmadaH // 25 // munivaktrendunirgacchad vacanAmRtametat / nipIya kapirAjo'bhUtparamAnandananditaH // 26 // saMvegAdalikhaccaivaM munIndra ! pazubhAvataH + mayA duSpratipAlyAni niyamAdInyasaMzayam // 27 // tadetarhyeva he sAdho ! dayAmaya! dayAM mayi / vidhAyAnazanaM dehi yathA syAM sukhabhAjanam // 28 // / zrIdAnopadezamAlA (gA. 72) For Personal & Private Use Only // 21 // Page #362 -------------------------------------------------------------------------- ________________ 335 sAdhorbheSajadAnaviSaye kapirAjakathA tadvacaHzravaNotpannAmandAnando munIzvaraH / pradade kapirAjAyAnazanaM pApanAzanam // 29 // tacca sAdhumahAmbhodherdakSiNAvartazaGkhavat / duSprApamApya kapinA svAtmA dhanyo hyamanyata // 30 // dinatrayeNa bhAvena prapAlyAnazanaM kapiH / vipadyASTAdazAbdhyAyuH sahastrAre suro'bhavat // 31 // ko mayArAdhito devaH ko guruH paryupAsitaH / kiM vA tapaH kRtaM yena saMprAptA padavIdRzI // 32 // iti dhyAyan suro matvA nijaM kapibhavaM bhavam / anagAropakAraM ca tatastaM nantumAgamat // 33 // bhAvena munimAnamya nije gacche niyojya ca / svarUpamAtmanaH procya sahasrAramagAtsuraH // 34 // itthaM munerbheSajadAnapuNyAdyathA kapiH prApa divaH samRddhim / tathA tadIyAparamAnasena vivekinA zazvadidaM vidheyam // 35 / / (upajAti:) iti zrIrudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSya zrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau bheSajadAne kapikathA samAptA // bheSajadAnavaiSayikaM kapidRSTAntamuktvA vyApadvyApagatAnAmapi dAtRNAM mahattvamAhasaMkaDasaMpaDiyANa vi jesiM upajjaI maI dANe / sasaharasarisajasANaM tANa Namo dANavaMtANaM // 73 // vyAkhyA-saMkaTasaMpatitAnAmapi-nAnAvidhApadgatAnAmapi, yeSAM dAne'zanAdipradAne matirbuddhirutpadyate-saMjAyate etAvatA teSAM-dAnazauNDAnAM madhye sarvotkRSTatvamuktaM, yataH sukhino dAnamatayaH syurna duHkhinaH, ata eva zazadharasadRzayazobhyazcandrAvadAtakIrttibhyastebhyo dAnadAtRbhyo namo'stu-namaskAro bhvtu| yadyapi guNinaH praguNaguNa For Personal & Private Use Only Page #363 -------------------------------------------------------------------------- ________________ 336 zrIdAnopadezamAlA (gA. 75) gaNairmahimAnamupArjayanti, tathApi dAnaM vinA yazo'rjane'sahiSNavaH // yaduktaMcAturyavaryo'pi guNAkaro'pi, saujanyapuNyo'pi jnpriyo'pi| dAnaM vinA naiva naraH svakIrtyA, vizvaM vidhatte dhavalaM kadApi // 1 ||(indrvjraa) iti gAthArthaH // ye paragRhapreSyatvagatA api dAnonmukhAstAnupazlokayitumAhaje paragharapesattaM gayA sayA dhaNakaNeNa rahiyAvi / bhuMjaMti saMvibhattaM tANa Namo dANavIrANaM // 74 // vyAkhyA- ye manuSyAH paragRhapreSyatvam -anyamandiradAsatvam, gatAH-prAptAH, tatrApi sadA-nityam, dhanakaNena-dravyalavena, rahitA api-ni:svA api, vitte sati kRpaNasyApi syAtkadAciddAnollAsaH / ata evaMvidhA api saMvibhaktaM-sAdhujanasaMvibhAgIkRtamarthAdazanAdikaM bhuJjate-AsvAdayanti, tebhyo-dAnavIrebhyo namonamaH / uktaM cate cciya jayammi dhannA tANa gayA pANipallave lacchI / je atihisaMvibhAgaM kAUNa sayAvi bhuMjaMti // 1 // iti gAthArthaH / pAtraprayuktadAnAnAM kA guNAvAptiH syAdityAhavipphurai jasaM tesiM gihaMgaNe ullasaMti riddhIo / jAyai sivasukkhaM ciya je patte vihiyavaradANA // 75 // vyAkhyA-teSAM-prANinAma, yaza:-kIrttirvisphurati-sarvatra pravarttate, na kevalaM yaza: kintu gRhAGgaNe RddhayaH-kari-hari-ratha-patti-dhanadhAnya-maNi-muktAphala-svarNa-tAruNya-lAvaNya-puNyakalatra-putra-mitrAdyA ullsnti-prsrpnti| AstAM tAvatsvargApavargazriyaH kintu zivasaukhyamapi-mokSasukhamapi jaayte-sNpniipdyte| ye pAtre susAdhovihitavaradAnA:-kRtasaptacatvAriMzaddoSarahitAzanAdivitaraNA iti gAthArthaH / / For Personal & Private Use Only Page #364 -------------------------------------------------------------------------- ________________ 337 satpAtradAnaviSaye zrIamarasena-varasenakathA enamevArthaM dRSTAntena dRDhayannAhasiriamaraseNavaraseNayANa acchariyakAricariyANa / suvihiyadANA laDaho jhaNahaNai jae vijayapaDaho // 76 // vyAkhyA-AzcaryakAricaritayoradbhutajanakacaritrayoH zrIamarasenavarasenakayoH, suvihitadAnAt-munidAnAllaDaho dezIbhASayA pradhAnaM vijayapaTaho jagati-bhuvane jhaNahaNai-zabdAyata iti gAthArthaH / / bhAvArthaH kathAnakagamyastaccedamzrIkaliGgAbhidhe deze niveze sarvasaMpadAm / asti ratnapuraM nAma puraM surapuropamam // 1 // tatra zrIvijayAdevIsuyazAdayitAyutaH / / sUraseno'vanIjAnI rAjyaM pAlayati sma saH // 2 // dAyAdairanyadAkasmAd rAjyAdrAjA nirAkRtaH / kurudeze gajapurAdhIzaM somamasevata // 3 // somabhUpavitIrNADhyagrAmeSu vasataH sataH / rAjastasyAdimA rAjJI, suSuve tanayAvubhau // 4 // prathamo'marasenAkhyo dvitIyo varasenakaH / raJjayantau guNaiH paurAMstau prAptau yauvanazriyam // 5 // sapatnamAtA suyazA rAjyabhAradhurandharau / sarvAGgasundarAkArau tau dRSTvaivamacintayat // 6 // sarvanyAyavidoLaktamanayorvidyamAnayoH / kathaM madIyaputrANAM rAjyalakSmIbhaviSyati // 7 // tataH prabhRti sA cintAcAntacittA tayozchalam / aharnizaM vinAzAya zAkinIva sma pazyati // 8 // tayorvinItayoH pApA na pazyantIcchalaM kvacit / kUTanATakamArebhe bharturvaJcanahetave // 9 // For Personal & Private Use Only Page #365 -------------------------------------------------------------------------- ________________ 338 zrIdAnopadezamAlA (gA. 76) dezAntarAdupAyAtastasminnavasare patiH / sazokAmiva tAM vIkSya prAkhyanmadhukirA girA // 10 // kRtAntaH kupitastasya tasya vA mastakadvayI / siMho jAgaritastena yastvAM kopitavAn jaDaH // 11 // tvadAjJA kenacilluptAparAddhaM vA kvacinmayA / / tatprasadya priye! brUhi, mA mAM khedaya khedaya // 12 // dhUmorNeva sadhUmrAsyA, sapUtkAroragIva sA / rAkSasIva jighatsantI, sottAlaM kAntamAlapat // 13 // sAdhu vaH kuladharmo'yaM, kAmyate'mbApi yatsutaiH / ityanalpakukalpaM sA jalpaM kRtvA kSaNaM sthitA // 14 // priye! kimetadevaM kSamApeNoktA sA durAzayA / jajalpAsvalpakalpAntakalpaM jalpaM tadAgrataH // 15 // nAtha! tvayi gate grAmaM, vaijayeyau tanUdbhavau / saMbhogahetave tau mAM, prArthayAmAsatustamAm // 16 // pravizyAntaHpurasyAntaH kathaMcana mayA priya! / bhavadAgamanaM yAvatpAlitaM zIlamujjvalam // 17 // yugmam // tacchrutvA nRpatiH kopAtsamAkArya janaGgamam / zirazchedaM samAdikSad vaijayeyakumArayoH // 18 // mAtaGgo'pi nRpAdezaM zrutvaivaM hRdyacintayat / yadasau kAzasaMkAsaguNayoretayorapi // 19 // mAmAdizadvinAzAya kugrahagrahilAzayaH / tanmanye'syAvanIjAnerupatasthe'ntimA dazA // 20 // yugmam // etadeva paraM cAru yatkAryaM purato mama / abravIdeSa tannUnaM kariSye hitametayoH // 21 // For Personal & Private Use Only Page #366 -------------------------------------------------------------------------- ________________ m satpAtradAnaviSaye zrIamarasena-varasenakathA AjJApramANamityuktvA natvA bhUpaM sa vegataH / nyavedayan nRpAdezaM vAhyAliM kurvatostayoH // 22 // tAbhyAmapi vyacintyasmadanyAyaH ko'pi bhUpateH / mAnase jAgaruko'bhUkhenaivaM vadhamAdizat // 23 // tataH proce ca mAtaGga! tAtAdezaM kuru drutam / yato bhRtyAH prabhoH kArye vilambante na karhicit // 24 // sakRpaH so'pi tAvUce prasadya mayi sevake / bhavantau gacchatAM naMSTvA javAddezAntare kvacit // 25 // tAvUcatuH kRte tvevaM tvaM saputro'pi hanyase / tathA na tanvahe yenAsmadarthe pIDyate paraH // 26 // kartAhamAtmano rakSAmityukte zvapacena tau / vihAya turagau vegAjjIvanAzaM praNezatuH // 27 // hayAvAdAya mAtaGgaH zIrSe citrakarAttayoH / kRtrime kArayitvAsau sAyaM bharturadarzayat // 28 // rAjApyAkhyadime zIrSe zUlAyAmadhiropaya / evaM kariSya ityuktvA, mAtaGgo niragAd bahiH // 29 // tadvinAzaM nRpAd jJAtvA suyazAH kuyazogRham / ataH paraM sutAnAM me rAjyaM bhAvIti sAhaSat // 30 // kumArAvapi vegenollaGghayantau mahItalam / kramAdaTavikAmekAmudaikhetAM puraHsthitAm // 31 // tamAlatAlahintAlairiva klRptanicolikAm / AzritAM tAmasavyUhairbhItabhItai raveriva // 32 // zArdUlabahalavyAlacitracitrakasaMcayaiH / vyaJjayantImiva svAGgaM raudraraudrarasottaram // 33 // For Personal & Private Use Only Page #367 -------------------------------------------------------------------------- ________________ 340 zrIdAnopadezamAlA (gA. 76) mahIdharazironiryattaTinIvegazabditaiH / / khyApayantImivAtyarthaM svamahattvasya vaibhavam // 34 // Adikulakam // tasyAmaTATyamAnau tAvaTavyAM zrAntamAnasau / sAyaM kumArau vizrAntau sahakAratarostale // 35 / / varaseno jagau jyeSThaM ruSTastAtaH kimAvayoH / jyAyAn jajalpa na svalpamapi jAnAmi kAraNam // 36 // zaizavaM yAvadAvAbhyAM virUpaM kvApyakAri na / paraM vilasitaM mAtuH sapatnyA eva zakyate // 37 // AvAmavekSya vicchAyA zazimUrttirivAhani / roSAruNAkSipAtena sAsnApayadivAsRjA // 38 // varasenaH punaH prAha bhrAtastAtastadIyakaiH / alIkavacanodgAraiH kathamevaM viceSTate // 39 // agrajaH prAha yadvatsa! nAryo'nAryahRdo naram / satyAbhiriva mithyAbhirvAgbhiH satyApayantyamUH // 40 // svabhAvakuTilasvAntAH smRtAH prAyaH purandhrayaH / atazcaritrametAsAM durjeyamamarairapi // 41 // yaduktam-sAyarajalaparimANaM suragirimANaM tiloyasaMThANaM / jANaMti buddhimaMtA mahilAcariyaM Na yANaMti* // 42 / / yadvAvayorasAveva, jAtopakRtihetave / yayA dezAntaro'darzIti jalpan svapiti sma saH // 43 // laghuH praharake tiSThan, sahakAroparisthitam / mithaH kathAM prakurvANaM zukayugmaM vyalokayat // 44 / / zukaH zukImavak kAnte! yadimau puruSottamau / satkArAhI na taccAsti vastu yenopakurvahe // 45 // * pAIya. sU. 97 / For Personal & Private Use Only Page #368 -------------------------------------------------------------------------- ________________ 341 satpAtradAnaviSaye zrIamarasena-varasenakathA tataH zukI zukaM prAha, priya! mA khedamudvaha / yadetadupakArAyopAyo'sti mayakA smRtam // 46 // sugUDhaparvate gUDhanikuJjAbhidhakAnane / vidyAbhiSiktabIjau sto vidyAbhRdbhiH praropitau // 47 // laghusthUlaphalopetau sacchAyau cUtapAdapau / tayormAhAtmyamanyedyuH zrutaM vidyAdharAditi // 48 // yuglm| yasyodare rasAlasya, tiSThatyAttaM phalaM laghu / yAvattAvattadIyAsyAd dInArazatapaJcakam // 49 // gaNDUSeNa samaM sUryodaye patati nityazaH / yastu sthUlaM phalaM bhuGkte, rAjyaM tasyAhni saptame // 50 // yugmm|| mAhAtmye varaseneneti zrute tanmukhAttataH / tAbhyAmAnIya tasyAgre, phale muktvodaDIyata // 51 // satyametadutAsatyaM varaseno vyacintayat / yadvA vidyAbalAtkiM na syAtte iti sa cAdade // 52 // atha praharake jyeSThastasthau suSvApa cAnujaH / sUryodaye samutthAya celatuH purataH punaH // 53 // rAjyapradaM phalaM bhrAtre dattvAnyat svayamattavAn / varaseno na cAvAdIt tatprabhAvaM tadagrataH // 54 // gacchantau pathi tAvekaM pazyataH sma puraH saraH / tato laghIyAnekAkIbhUya tattIramAsadat // 55 // tatrAsyakSAlanaM kurvan sa gaNDUSAmbunA samam / puraH patitamadrAkSIddInArazatapaJcakam // 56 // tad gRhItvA pratigrAmaM vilasan bhojanAdibhiH / sa jyeSThabandhunApracchi, vatsedaM draviNaM kutaH // 57 // For Personal & Private Use Only Page #369 -------------------------------------------------------------------------- ________________ 342 zrIdAnopadezamAlA (gA. 76) sa gUDhabuddhistaM prAha, purA kauTumbikairmama / arpitaM yatkaradravyaM, tatkoze na pravezitam // 58 // mArga kramAdatikramya kumArau saptame dine / zrIkAJcanapurodhAnamalaJcakraturadbhutam // 59 // pathazrAnto'marasenaH suSvApAmrataroradhaH / sthirayA chAyayA so'pi satpuNyaM tamasevata // 60 // yata:-telisuttaha puNNujalaha rukkha vi chAva karaMti / puNNavihUNA mANusaha te vi parammuha huMti // 61 // vastrAbharaNatAmbUlabhojanAdAnahetave / jagAma varaseno'pi zrIkAJcanapurAntaram // 62 // itazca tatpurasvAminyaputre svaHpuraM gate / abhyaSajyanta divyAni, purodha:pramukhairjanaiH // 63 // sasaMbhramaM bhramadbhistaiH purA nirgatya satvaram / abhyaSecyAmravRkSastho'maraseno narottamaH // 64 // tejasvinaM bhAnumiva, harivad vikramoddharam / taM vIkSya mantrisAmantAH praNemurvismitAzayAH // 65 / / zrImAnamarasenorvIpatirekAtapatritam / / pAlayAmAsa sAmrAjya, puNyADhyaiH kiM na labhyate // 66 // yaduktaM-kariturayarahasameyaM NamaMtasAmaMtamatiparikaliyaM / akkhayakosasamiddhaM labbhai puNNehiM rajjamiNaM // 67 // varaseno'pi rAjyazrIsubhagAM bhAvukAM kathAm / / sodarasya nizamyAzu manasyevamacintayat // 68 // yadahaM bhUpaterdhAtA, dattAto maNDalAdikam / iti lolApi me lolA, kalpAnte'pi na jalpati // 69 // lolA-capalA, lolA-jihvA / For Personal & Private Use Only Page #370 -------------------------------------------------------------------------- ________________ 343 satpAtradAnaviSaye zrIamarasena-varasenakathA yataH-sA rajanI divaso'pyathavA vilayaM sahasA yAtaH / kriyate yatparApekSA pauruSarahitairdhAtaH! // 70 // iti dhyAtvA sa tatraiva magadhAgaNikAgRhe / / vilalAsa yathAsvairaM vibhavaiH phalasaMbhavaiH // 71 // svanaraiH zodhayan rAjA bandhuzuddhimanApnuvan / viSaya cAbhavadrAjyazrIsamAliGgazarmabhAk // 72 // avicchinnairdhanairenaM vilasantaM vilAsinI. / dIvyantaM devanairdAnaM dadAnamanupArjitam // 73 // varasenaM vilokyAkkA kuto'syaiSa dhanAgamaH / / evaM vimRzya magadhAM nijaputrImavocata // 74 // yugmam // vatse! pRccha svabhartAraM kutaste dhanalabdhayaH / sApyuvAcAmba! kiM kAryamanayA tava cintayA // 75 // yatastato'rthamAnIya pUrayatveSa naH spRhAm / / tayetyuktApi nAmuJcat kugrahaM grahileva sA // 76 / / tato magadhayA pRSTo'tyAgrahAtprAJjalAzayaH / so'bravId draviNopAyaM, dhUrteH ko na hi vaJcyate // 77 // iti jJAtvAkayA madyaM, madanAdiphalAvilam / pAyitasyAsya vamato jaTharAnniragAt phalam // 78 // taduddhRtya phalaM vAnteramedhyAdapi kAJcanam / zumbhalyA kSAlayitvAttaM niHzUkA hi paNastriyaH // 79 // amedhyAd-viSThAyAH / ayaM gRhItasarvasva iti niSkAsitastayA / kAye nIrogatAM hyApte kiM vaidyena prayojanam // 80 // paJcazatyAmapatantyAM gaNDUSeNa samaM prage / rAjasUzcintayAmAsa dhigmAM strISu ca tattvadam // 81 // For Personal & Private Use Only Page #371 -------------------------------------------------------------------------- ________________ , 344 zrIdAnopadezamAlA (gA. 76) uktaM ca-yo rAgoragadaSTamanA, vadati rahasyaM strISu / niyamAdeva hi tenAtmA kSipto duHkhanadISu // 82 // vibhavopArjanAbhAvAdvilakSo'yaM pure bhraman / / nizIthe bahirudyAnazUnyadevakulaM yayau // 83 // sa tatra caturazcaurAn yudhyamAnAn parasparam / dRSTvA nRpasuto'kArSIccaurasAMketikaM vacaH // 84 / / taskaro'yamiti jJAtvA tairapyAkAri bhUpabhUH / / vivAdakAraNaM tena, pRSTAste caivamabruvan // 85 // vastUni trINi catvAro vayaM vAdayantIva nH|| ko vo jalpo'lpavastvarthe kumAro'bhASateti tAn // 86 // te'pyAhustvaM vimugdho'si tattvameSAmavaiSi na / saspRhaM nRpajenApi te pRSTA idamUcire // 87 // ASaNmAsIM zmasAne'tra siddhenArAdhya devatAH / vastutrayamidaM labdhaM jagadAzcaryakArakam // 88 // asmAbhirapyASaNmAsIM, herayitvAdya so'vadhi / tadvastutrayamAdAya, vayamatra samaima ca // 89 // kanthAyAM jhATyamAnAyAM ratnapaJcazatI prage / patati pratyahaM dhIra! teneyaM bhuvi durlabhA // 90 // baMbhramyamANe laguDe zastraM lagati nAtmanaH / prakSiptAbhyAM pAdukAbhyAM nabhogazca bhavennaraH // 91 / / iti zrutvA sa dhUrtendro rAjasUstajjighRkSayA / tAnuvAca vivAdaM vo vArayAmi rayAdaham // 92 // atra vastutrayaM muktvA gacchatAzAcatuSTaye / madAhUtyAgatebhyo vo dAsye tacca yathAkramam // 93 / / For Personal & Private Use Only Page #372 -------------------------------------------------------------------------- ________________ 345 satpAtradAnaviSaye zrIamarasena varasenakathA rAjasUvacasAzAsu te yayuH so'pi pAduke / padoH kSiptvAMsadeze ca kanthAM lakuTasaMyutAm // 94 // uDDIya nagaradvaitIyaikapArzve svayaM yayau / vilakSAste'pyaguH stenAH, pApinAM kva zriyaH sthirAH // 95 // yugmm|| sa putrIbhUya vRddhAyAH kasyAzcitsadane svayam / sthApayAmAsa kanthAdi nidhAnamiva zAzvatam // 96 // svarlatAvatpratiprAtaH kanthAyA jhATanena saH / ratnapaJcazatIM prApya, cikrIDa nagare punaH // 97 // gandharvapuruSAkAraM tArazRGgArabhAsuram / lIlAvantaM vilokyAkkA taM vismayamavApa sA // 98 // magadhAM dhavale vastre paridhApya tadantikam / ninAya dhanalubdhA sA paNastrINAM kutastrapA // 99 // dInAnanA tato'vAdIdvatsa! tvaM mayakA tadA / / ajJAnayA tiro'kAri* duHsthayeva suradrumaH // 100 // tadAdi magadhAmenAM tvadviyogAgnitApitAm / / svasaGgamAmRtenAzu nirvApaya mahAzaya! // 101 / / tasyAH paTUni cATUni zRNvannayamacintayat / raNDayA caNDayAmaNDi pAkhaNDaH ko'pyayaM punaH // 102 // so'pyaprakAzayaMzceto'bhiprAyaM tAmabhASata / amba! yuktamidaM yatsAkaronme virahAcchucam // 103 // mamApyenAM vinA varSapramitA yAnti vAsarAH / / iti tadgiramAkAkkA tuSTA taM gRhe'nayat // 104 // salIlaM tiSThatastasya kiyadbhirdivasairgataiH / lAbhAtpunaH svarUpArthajJaptyai sA magadhAM jagau // 105 // * tvam' iti vyApyatvAt tiro'kAri iti kriyApadasthAne tiro'kRthAH samIcInaM bhAti / For Personal & Private Use Only Page #373 -------------------------------------------------------------------------- ________________ 346 zrIdAnopadezamAlA (gA. 76) vatsa! pRccha nijaM kAntaM kutastava dhanArjanA / sA prAha nAhaM praSTAsmi, tallubdhe! pRccha tatsvayam // 106 / / sA nistrapAnyadAprAkSIttaM dhanArjanakAraNam / so'pyAha pAdukArUDho, dUrAdambArthamAnaye // 107 / / sahasA sahasA sAha samAkayeti tanmukhAt / he svAnta! nRtya yatte'dya phalanti sma manorathAH // 108 // vatsa! tvadvirahAdevaM jagRhe'bhigraho mahAn / yadA tvayA samaM melo daivAd bhAvI tadA mudA // 109 // vArddhAvambarazailasthakAmArImarcayitryaham / / tvatpAdukAprabhAveNa, sa cAstu saphalo mama // 110 // yugmam // aho prapaJcacAturyamasyAH kimapi citrakRt / yanmAmapicchalayituM, duSTA pravavRte punaH // 111 / / tatprapaJcamamuM cAsyA mastake pAtayAmyaham / prakSipyainAmanenaivopAdhinAgAdhivAridhau // 112 / / upAdhinA-chadmanA / pAduke paridhAyaiSa vihasya prAha meharIm / padayorlaga me sthAnaM yathA yAmi tavepsitam // 113 // meharIm-akkAm / tathA kRte tayA so'pi nabhasyuDDIya tatkSaNAt / anaGgAyatanaM prApya, pAduke dvAri muktavAn // 114 // yAvadyAti sa kAmArcAkRte tAvad durAzayA / pAdayoH pAduke kSiptvA kuTTinI gRhamAgamat // 115 // so'naGgapratimApUjAM kRtvA sma valate yadA / tadaite pAduke naiva dadarza na ca kuTTinIm // 116 // For Personal & Private Use Only Page #374 -------------------------------------------------------------------------- ________________ 347 satpAtradAnaviSaye zrIamarasena-varasenakathA aho ahaM kathaMkAraM chalitaH pApayAnayA / itthaM viSadya sa svAnte dadhyau vidhivijRmbhitam // 117 // uktaM ca-parijanasAhasadhanamatayaH kimu vidadhati bhuvi tasya / vidhirakhilAhitaghaTanapaTuH pratidivasaM kila yasya // 118 // cintAcAntaH kumAro'pi yAvad bhramati bhUdhare / tAvadvidyAdharaH kazcitsakRpastamavocata // 119 // kumAra! kuru mA khedaM kariSye'haM tvadIpsitam / ApakSamatra tiSTha tvaM kurvan kandarpapUjanam // 120 // smaracaityapurorUDhazAkhinoH savidhe tvayA / na gantavyamiti procya bhojyaM dattvA ca so'gamat // 121 / / kautukAdekadA rAjatanayo drumayostayoH / jighrannekasya puSpANi, kSaNAdrAsabhatAM gataH // 122 / / tatrAgatastathArUpaM pakSAnte khacaro'tha tam / dRSTvAkarod dvitIyadruprasUnAghrApaNAnnaram // 123 // tenAtyarthamupAlabdhaH kSamayitvA svadUSaNam / sa vidyAdharamaprAkSItkimetaccitrakRtprabho! // 124 // vidyAbhRdAha caityAgre ropitau pAdapAvimau / kharamAnavavidyAbhyAM vAsitau kautukAnmayA // 125 // sa punaH sthApayitvAgAt kumAraM paJcavAsarIm / so'pi tavRkSapuSpANi pRthak pRthagupAdade // 126 // tato vidyAdharAdhIzaH prasannaH paJcame dine / varasenamanaiSId drAk zrIkAJcanapuraM puram // 127 // taM punastAdRzairbhogairvilasantamanekadhA / vIkSyAkkA vismitA dadhyAvayamatrAyayau katham // 128 // For Personal & Private Use Only Page #375 -------------------------------------------------------------------------- ________________ 348 zrIdAnopadezamAlA (gA. 76) tadvaJcanAkRte pApA magadhAvAritApi sA / pratyaGgapaTTakAn baddhvAgAt krandantI tadantikam // 129 // kumAro'pi nijAmarSaM vaidagdhyAdaprakAzayan / kuTTinIM tAmabhASiSTa kaSTaM kimidamamba! te // 130 // mAyayA rudatI pApA sopAlambhaM tamAlapat / / vatsa! tvatkAraNAdetadavAptaM kaSTamIdRzam // 131 / / tadA vatsa! kalAkelinilayaM vizatastava / kazcidvidyAbhRdabhyetya gRhItvA pAduke vrajan // 132 / / mayAdhAri kare yAvattAvattenAtiroSiNA / utpATya pAtitAtrAhaM tanmamAGgamabhajyata // 133 // yugmam // jJAtatattvaH kumAro'pi tAmabhASata nAmba! mAm / dunoti pAdukAnAzo jIvantI militAsi yat // 134 / / tatastaM sA kare dhRtvA, nItvA ca nijamandire / kiyatyapi gate kAle'pRcchad dravyArjanaM punaH // 135 / / so'pyuvAcAmba! kAmenArAdhitena ghanaM dhanam / pradattamauSadhinAmA vRddhatAruNyakAriNA // 136 / / amA-saha / lagitvA pAdayostasya sA yAcJAmakaroditi / dehi vatsauSadhaM tanme yauvanaM yena jAyate // 137 // amba! tvadarthamevAhamAninAyedamauSadham / tatkRtArthIkuruSvAdyeti nigadya mumoda saH // 138 // tato lakuTamAdAya kanthAM ca nRpanandanaH / puSpANyAghrApya tAM sadyo meharImakarot kharIm // 139 // mukhayantraNamAsUtrya, pRSThe kanthAM nidhAya saH / lakuTaM ca kare kRtvA tAmArukSadruSotkaTaH // 140 // For Personal & Private Use Only Page #376 -------------------------------------------------------------------------- ________________ satpAtradAnaviSaye zrIamarasena-varasenakathA 349 prakaTairlakuTAghAtaiH kuTTayan kuTTinIkharIm / hAsayannAgarAMzcAsau kumAro niragAt puraH // 141 // sAdhu sAdhu kumAreNa kRte pratikRtaM kRtam / iti saMcintayantI sA magadhA muditA hRdi // 142 // aparastu parIvArastArapUtkAramAcaran / purArakSAya tavRttaM gatvA sarvaM nyavedayan // 143 // tadaiva durgapAlo'pi nirgatya nagarAd bahiH / dadarza taM kumAraM tAM tADayantaM muhurmuhuH // 144 // re re! karmedRzaM kurvannasmAkaM puTabhedane / / na bibheSIti taM durgAdhIzo'tyarthamatarjayat // 145 / / sakopaM bhUpajenApi, jalpitaH purapAlakaH / are! yasya yamo ruSTaH sa yuddhAya sametu mAm // 146 / / sAkSepaM tadvacaH zrutvArakSo rakSa ivAparaH / kuntakArmukakaukSeyairyoddhumenaM pracakrame // 147 // tatprayuktAni zastrANi lakuTabhramaNAttanau / na laganti kumArasya, viSANIva garAtmani // 148 // tena nyakkRtamArakSamekSyAkkAyAH paricchadaH / bhUpAyAmarasenAya, tatsvarUpaM vyajijJapat // 149 // rAjApi saparIvAraH kautukottAnamAnasaH / rAjakuJjaramAruhya tatsamIpamupAgamat // 150 // upalakSya mahIpAlo'marasenaH sahodaram / varasenaM samuttIrya gajAdAliGgadAdarAt // 151 // nRpastamAha sAzcaryaH kimidaM vatsa! ceSTitam / prottuGgacaGgamAtaGgaskandhArohocitasya te // 152 // For Personal & Private Use Only Page #377 -------------------------------------------------------------------------- ________________ 350 praNatya bhUpatiM prAha kumAro'pi sahodaraH / duHkhAni katyahaM vacmi vihitAnyetayA hi me // 153 // rAjJA pRSTo'vadatso'pi vRttAntaM kuTTinIkRtam / nRpAdezAttataH sthANau bandhayAmAsa tAM kharIm // 154 // sindhuraskandhamAropya mahotsavapurassaram / bandhuM pravezayAmAsa nRpatirnijapattanam // 155 // sarvApi janatAbhyetyAbhyetyainAM kuTTinIkharIm / darzaM darzaM papAThoccaiH zlokamekamiti sphuTam // 156 // atilobho na karttavyo lobhaM caiva parityajet / atilobhAbhibhUtA sA kuTTinI rAsabhI kRtA // 157 // nRpAgrahAd dvitIyAni sumAnyAghrApya sA kharI / narIkRtya tato'moci tenopAdAya pAduke // 158 // yuvarAjapadaM dattvA bandhave guNasindhave / zrIdAnopadezamAlA (gA. 76 ) bhUpAlaH pAlayAmAsa, pRthvImekapurImiva // 159 // AnAyya pitarAvetau sapatnajananImapi / prINayAmAsatuH santo na hi kasya hitAvahAH // 160 // tAbhyAM zvetAtapatrAdhaH snApanAt svopakArakRt / pAvayitvA sa mAtaGgo, dezadAnena satkRtaH // 161 // anyadA tau gavAkSasthau viharantau purAntare / munI vilokya sotkaNThau, tatpraNatyai vane gatau // 162 // bhaktyA natvA yatI rAjayuvarAjau niSIdatuH / tadagre ca cakAraiko mumukSurdharmadezanAm // 163 // dezanAnte munirbhaktyA pRSTaH svAmin! purA bhave / kimAvAbhyAM kRtaM puNyaM rAjyaM yenAjanIdRzam // 164 // For Personal & Private Use Only Page #378 -------------------------------------------------------------------------- ________________ 351 satpAtradAnaviSaye zrIamarasena-varasenakathA zrutajJAnena vijJAya, tayoH pUrvabhavaM muniH / kathayAJcakRvAn samyak sotkaNThaM zRNvatoH puraH // 165 // ihaiva bharate'sti zrIRSabhAnapuraM puram / tatrAbhayaGkaraH zreSThI nAmnApi kriyayApi ca // 166 / / yathArthanAmikA tasyAbhUt kuzalamatiH priyA / kurvantau gRhagokarmAbhUtAM karmakarau tayoH // 167 // tau sarvadA jinendrArcAmunidAnAdisAdaram / / nirIkSya zreSThinaM citte smeti cintayatazciram // 168 // samAne mAnavatve'pi yadayaM zreSThipuMgavaH / dAnAdi kurute tatprAkRtapuNyabhavaM phalam // 169 / / AvAM karmakarAvasya raudradAridryamudritau / prAkkRtAsukRtau yena tenAtrApi hi no sukham // 170 // puNyAbhilASiNau matvA zreSThI tau jinamandire / ninye kAritanepathyau cAturmAsakaparvaNi // 171 / / pUjArthaM hRdyapuSpAdi dAtuM pravavRte vaNik / yAvattAvadimau brUtaH sma nAdAsyAvahe vibho! // 172 // yasya vastu phalaM tasyAvayoreva parizramaH / iti bruvANau tenApi bodhitau noktiyuktibhiH // 173 // tataH zreSThI ninAyaitau bodhAya gurusannidhau / tairapi jJAtavRttAntaistau ca pRSTAvathocatuH // 174 // svAminnijadhanenAvAM pUjayAvo jinezvaram / tannAstyeva punaH prAha guruH kimapi vidyate // 175 // gopAlaH prAha he nAtha! kapardakazataM mama / pArzve durodarakrIDAyogyamasti na cAparam // 176 // For Personal & Private Use Only Page #379 -------------------------------------------------------------------------- ________________ 352 zrIdAnopadezamAlA (gA. 76) stokenAnena vittena pUjA syAtkIdRzI prabho! / sUrayo'pi viditvAsya bhAvamevamupAdizan // 177 // svalpasvenApi devArcA, yathAzakti vitanvataH / puMsaH syAdvipulA saMpaddharme bhAvo balI yataH // 178 // tataH saharSaH puSpANi gRhItvA taiH kapardakaiH / / vAsanAvAsitasvAntaH, sa jinezamapUpujat // 179 / / tatkRtAM vIkSya devArcA dvitIyo gRhakarmakRt / vimamarzeti kiM kurve yatkapardo'pi nAsti me // 180 // tasminnavasare pratyAkhyAnaM zrAddhAn prakurvataH / / dRSTvA sa sUrimAhaivaM kRte'pi sukRtaM bhavet ? // 181 // bhavatItyudite sUrIndreNa kRtvaupavastakam / sa bhojanakSaNo'gAraM jagAma zreSThinA saha // 182 / / aupavastakam-upavAsam / pariveSyAzanaM sthAle, gRhadvAramupetya ca / dikSu cakSuH kSipanneSa cetasyevamacintayat // 183 // yadi me puNyayogena kazcideti munIzvaraH / / tadA tasmai vitIryaitat kRtakRtyo bhavAmyaham // 184 // yataH zreSThigRhe karma kRtvA prAptamidaM mayA / ato nijabhujopAttaM dattaM puNyAya jAyate // 185 // tasminneva kSaNe sAdhuyugalImamalImasAm / bhikSArthamAgatAM vIkSya manasyevamacintayat // 186 // kvAhaM karmakaro raGkaH kva caitau munisattamau / kva nyAyopArjitaM bhakSyaM, yadyogo'yamabhUnmama // 187 // tanmanye kApi saMpad bhavitrI parajanmani / atastena munibhyAM tad. dattamadbhutabhAvataH // 188 // For Personal & Private Use Only Page #380 -------------------------------------------------------------------------- ________________ 353 satpAtradAnaviSaye zrIamarasena-varasenakathA tadvilokya nije citte hRSTaH zreSThI jagAda tam / upAdatsvAparaM bhojyaM punarbhojanahetave // 189 // so'pi prAha na bhokSye'haM yato'dya gurusannidhau / upavAso mayAkAri tataH zreSThI babhANa tam // 190 // kathaM tarhi tvayA pUrvaM bhojanaM pariveSitam / so'pyUce svabhujAyugmArjitaM muJcAmi tatkatham // 191 // tatastau sukRtodyuktau zreSThivAtsalyaharSulau / sukhena ninyatuH kAlaM puNyaM hyatrApi kAmadam // 192 // gRhakarmakRto jIvo munidAnAnubhAvataH / tvaM babhUvitha bhUmIzo'maraseno nRpAGgabhUH // 193 / / gopAlasyAtha jIvastu jinapUjAnubhAvataH / varaseno'bhavat paJcazatadInAralabdhimAn // 194 // bhogA nirantarAH prAptA rUpaizvaryAdyabhaGgarAH / yaddAnapuNyAttatpuSpaM phalaM tvagre bhaviSyati // 195 // yadetasmAd bhavAtpaJca bhavAn suranarodbhavAn / pravardhamAnalakSmIkAn yuvAmavApsyathastamAm // 196 / / tataH SaSThe bhave pUrvavideheSu narendratAm / bhuktvA tyaktvA ca tAM dIkSAmAdAya zivamApsyathaH // 197 // imAM gurogiraM zrutvA jAtajAtismRtI takau / AttazrAddhavratau sAdhUnnatvA prAsAdamIyatuH // 198 // pratigrAma pratidraGgaM dAnazAlAM vizAlikAm / kArayAmAsaturjunaprAsAdAnapyanekazaH // 199 // cirataraM paripAlya gRhivrataM sa varasenayuto'marasenarAT / sugurupAdapayoruhasannidhau zritacaritrabharo divamAsadat // 200 // (drutavilambitam) For Personal & Private Use Only Page #381 -------------------------------------------------------------------------- ________________ 354 1 ityamarasenavarasenanRpaticaritaM nizamya bho bhavyAH ! kuruta zubhapAtradAnaM yena bhavedvaH sadA saukhyam // 201 // zrIdAnopadezamAlA (gA. 78 ) iti zrIrudrapallIyagacchazRGgArahAra zrIsaMghatilakasUriziSya zrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau satpAtradAnaviSaye zrIamarasena - varasenanarendrakathA samAptA // supAtradAnaphalamuktvA sAMprataM dvitIyamucitadAnamAhaaha samuciyadANamiNaM jasavallIkaMdakaMdalaNakaMdaM / bhuvaNaccherayakaraNaM bhaNijjamANaM suNijja buhA // 77 // vyAkhyA - athAnantaraM he budhA !- vicakSaNA ! mayA kathitamAnaM (kathyamAnaM ) samucitadAnaM zRNutAkarNayateti kriyAsambandhaH / tadvizinaSTi jasatti yaza eva - kIrttireva vallI-latA yazovallI, tasyA yo'sau kando-mUlaM, tasya yatkandalanaM - kizalayanaM tatra kanda iva- megha iva tt| nanvaparairapi kUpAdijalairvallayaH pallavollAsinyaH syuH paraM vAridena siktAstA aparAmeva mukhacchAyAM vahanti / uktaM ca (AryA) avarehi vi kUvajalehi kiM na jIvaMti nAma vallIo / jalaharajalasittANaM sA kAvi avarA muhacchAyA // 1 // tathocitadAnajalasiktA yazovallyapi sazrIkA bhavatIti / bhuvanasya svargamartyapAtAlalokarUpasya AzcaryaM vismayaH kriyate'neneti tat / ko nAmAdbhutaM dAnaM dIyamAnamAlokya cetasi na mutkarotIti gAthArthaH // , taducitadAnaM keSu keSu vidhIyata iti gAthAtrayeNAha - vesesiya- NeyAiya-mImaMsaya-saMkha-bhikkhupamuhesu // tiyasaTThisahiyatiyasayakiriyAkiriyAivAIsu // 78 // For Personal & Private Use Only Page #382 -------------------------------------------------------------------------- ________________ 355 ucitadAnayogyapAtravarNanam atihIsuM mAhaNesuM, mAgahagaMdhavvanaDabhaDesuM ca / sahiyasuyAsaNiNaMdaNajaMmUsavapamuhakajjesu // 79 // kittiNimittaM dAyA, jaM davvaM vAvarei eesu / NANadhaNA muNivaiNo tamuciyadANaM samAhiMsu // 80 // vyAkhyA-vaizeSikA-aulUkyamatAnusAriNo, naiyAyikA-akSapAdamatAvalambino jaTAdharAH, mImAMsakA-bhATTaprAbhAkarabhedAstridaNDinaH, sAMkhyA:-kApiladarzinaH, bhikSavaH-saugatAH, pramukhazabdo'mISAM bhedaprabhedasUcakaH / vaizeSikAzca naiyAyikAzca mImAMsakAzca sAMkhyAzca bhikSupramukhAzca vaizeSikanaiyAyikamImAMsakasAMkhyabhikSupramukhAsteSu, tiyasaTThitti triSaSTyadhikasahitAni yAni trINi zatAni tatsaMkhyA ye kriyA-akriyAdivAdinaH pAkhaNDinasteSu jinamatapratIteSu // yaduktaMasiisayaM kiriyANaM akiriyavAINa hoi culasII / / aNNANiya sattaThThI veNaiyANaM ca battIsaM // 1 // * etatsaMkhyotpattimAha-azItyadhikazataM kriyAvAdinAm, tathA ca na kartAramantareNa kriyA puNyabandhAdilakSaNA bhavati, tata evaM parijJAyAtmasamavAyinIM vadanti tacchIlAzca ye te kriyAvAdinaH, te punarAtmAdyastitvapratipattilakSaNA amunopAyenAzItyadhikazatasaMkhyA vijnyeyaaH| jIvAjIvAzravabandhasaMvaranirjarApuNyapApamokSarUpAnnavapadArthAn paripATyA vinyasya svaparabhedAbhyAM guNayitvA nityAnityAbhyAM ca saMguNya tataH kAlezvarAtmaniyatisvabhAvabhedaiH paJcabhirguNitA jAtA azItyadhikazataM bhedAH / [9424245=180] akriyAvAdinAM saMkhyAmAha __na kasyacitpratikSaNamanavasthitasya padArthasya kriyA saMbhavati* zrIsUtrakRtAGge uddhRta-gAthA-pR.196 For Personal & Private Use Only Page #383 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 79) utpattyanantaravinAzAditi vAdinaH / ete cAtmAdinAstitvapratipannalakSaNA amunopAyena caturazItisaMkhyA draSTavyAH, puNyApuNyarahitatattvasaptakaM svaparabhedAbhyAM guNitaM jAtAzcaturdaza, te ca kAlezvarAtmaniyatisvabhAvayadRcchAbhedaiH SaDbhirguNitA jAtAzcaturazIti bhedA akriyAvAdinAm / [7x2x6=84] 356 ajJAnavAdinAM saMkhyAmAha - jJAne satyabhinivezasaMbhavAttasmAdajJAnameva mumukSuNA muktaye'bhyupagantavyaM na jJAnamiti / tadbhedAnAhajIvAdinavatattvAni / sattvA'sattvasadasattvAvAcyatvasadavAcyatvA-sadavAcyatvasadasadavAcyatvabhedasaptakena guNitAni jAtAstriSaSTibhedAH / - [9x6-63] vainayikAnAM saMkhyAmAha - vinayena carantIti vainayikAH / ete cAnavadhRtaliGgAcArazAstrAvinayapratipattilakSaNA veditavyAH / tadbhedAH sura- nRpa-yati- jJAti- sthavirAdhama- mAtR-pitRrUpA aSTau bhedAH / tena manovAkkAya-dAnabhedaizcaturbhirguNitAdvAtriMzadbhedA bhavanti / [8x4=32] evaM triSaSThyadhikazatatrayapramANAH pAkhaNDinaH syAdvAdamudrAnalaGkRtatvAdekaikanayamatAvalambino mithyAdRza evetyavagantavyAH / atihitti atithiSu-sAmAnyaprAghUrNakeSu, mAhaNitti mAhaneSu - vipreSu, mAgahitti mAgadhA-maGgalapAThakAH, gandharvA-gAyanAH, naTAH - zailUSAH, bhaTArAjapuruSAH, mAgadhAzca gandharvAzca naTAzca bhaTAzceti dvandvasteSu / sahiyatti sakhyordharmabhaginyaH, svAsinyaH - pitRSvasRsvasRbhAgneyyo nandanajanmotsavapramukhakAryaM ca putrotpattilekhazAlAkaraNapANigrahaNaprabhRtyutsavakRtyaM sakhyazca svAggnyizca nandanajanmotsavapramukhakAryaM caiti dvandvasteSu / caH samuccaye / kittiNimittaMti yad eteSu pUrvokteSu kIrttinimittaM-yazo-nimittaM, sa dAtA-dAyakapuruSo yad dravyaM dhanakanakamaNimANikya- vastrAdikaM For Personal & Private Use Only Page #384 -------------------------------------------------------------------------- ________________ ucitadAnaviSaye zrIkarNanarezvarakathA 357 vyApArayati-nivezayati / tajjJAnadhanA-matizrutAvadhimana:-paryAyakevalajJAnavibhavA munipatayaH-sAdhupuMgavA ucitadAnaM-pAtrAnusAripradAnaM kathayanti-bruvate iti gAthAtrayArthaH // ucitadAnadAtRphalapratipAdikAM gAthAmAhasArayasasaharasoyarajasabharaghaNasAravAsiyadiyaMto / iha uciyadANadAyA sirikaNNaNaresaruvva have // 81 // vyAkhyA-zAradaH-zaratkAlasaMbandhI, yaH zazadharaH-sudhAkarastasya sodaraH-sadRkSo yo'sau yazobhara:-kIrtipUraH sa eva ghanasAra:-karpUrastena vAsitA:-parigalitA digantA-AzAprAntA yena sa evaMvidha ihaloke ucitadAnadAtA zrIkarNanarezvara iva-campAdhipa iva bhavejjAyateti gAthArthaH / / amuSya ca dRSTAntaH savistaro mahAbhAratAjjJeyaH, paramatra granthagauravabhayAdigmAtrameva prdrshyte| tathAhi-astyapUrvaH zriyA pUrvadezaH dezeSu yo'rhatAm / janmatvenAtmani vyaktaM vyanakti parabhAgatAm // 1 // tasminnagAbhidho dezo nivezo'khilasaMpadAm / / yasmin palAzAH zrUyante taravo na hi dehinaH // 2 // tatra zatrukRtAkampA campA nAma mahApurI / yasyAM karapracAraH strIstaneSu na janeSu c|| 3 // tasyAmAsIdasImazrIH karNo nAma narezvaraH / yatkIrttinartakI vizvamaNDape'dyApi nRtyati // 4 // ekadA parSadAsInaM zrIkarNamavanIzvaram / dauvArikaH samabhyetya, praNipatya vyajijJapat // 5 // deva! duryodhanakSoNIzato dUta ihAgataH / yuSmAkaM darzanaM vAJchatyambhodamiva cAtakaH // 6 // For Personal & Private Use Only Page #385 -------------------------------------------------------------------------- ________________ 358 bhUpAlaH prAha re dvArapAla ! taM dUtamAnaya 1 iti bhUmibhujAdiSTaH sa prAvezayadAzu tam // 7 // saMdezahArake natvA niviSTe viSTapAdhipaH / taM prAha kuzalaM zrImaduryodhanadharezituH // 8 // so'pyUce nRpate'rAtikuladAvadavAnale / // 9 // // 12 // tvayi bhrAtari jAgartti, tasyAstyakuzalaM kuta: paraM kurukulAkAzabhAnunA yena hetunA / preSito bhavadabhyarNaM tanmahIza ! nizamyatAm // 10 // deva ! saMprati saMpUrNAvadhibhiH pANDusUnubhiH / kRSNAd duryodhanakSmApapurastAditi bhANitam // 11 // pUrNIbabhUva no'raNyanivAso dvAdazAbdikaH 1 varSastrayodazo'pyanyajanAvijJAtalakSaNaH ato muJca vilambaM no yaccha rAjyaM bhavAthavA 1 saMgrAmapraguNo'trArthe, tRtIyo'dhvA na vidyate // 13 // tacchrutvA dhArtarASTro'sAveSAM rAjyaM dadAmi kim / kiM vA raNaM karomIti, vimarzAviSTamAnasaH // 14 // vegena yuSmadAhvAnakRte mAM praiSiSattamAm / bhavadbhirapi yadyuktaM bhavettaddhi vidhIyatAm // 15 // itthamAkarNya karNAbhyAM, sakarNaH karNapArthivaH tenaiva sAkaM sAnIko, hastinApuramAyayau // 16 // duryodhanaH parIvAravRtastatsaMmukhaM gataH 1 mahAvibhUtyA zrIkarNadevaM prAsAdamAnayat // 17 // 1 Uce cAsmAbhireteSAM kiM rAjyaM dIyate'thavA / yuddhaM vidhIyate'trArthe pramANaM hi bhavadvacaH // 18 // zrIdAnopadezamAlA (gA. 81 ) , For Personal & Private Use Only yugmam // Page #386 -------------------------------------------------------------------------- ________________ ucitadAnaviSaye zrIkarNanarezvarakathA 359 karNaH prAha nRpedAnIM pANDavAH kSINasaMpadaH / sujeyAstadimaiH sArdhaM, yuddhameva vidhIyate // 19 // duryodhano'pi tadvAkyaM, tathaiva pratipadya ca / / so'gre'pi raNasajo'bhUttadukte tu kimucyate // 20 // atha zrIpANDubhUduryodhanabhUdhanayomithaH / raNo'tidAruNo jajJe, rAmarAvaNayoriva // 21 // jAte saptadaze'hanyadyArjunenaiva samaM mayA / dhruvaM vidheyA saMgrAmasaMkathA hRdvyathApahRt // 22 // iti nizcayamAdhAya vihitasnAnamaGgalaH / ArAdhitaparabrahmA sarvAGgINavibhUSaNaH // 23 // sannaddhabadhyakavaco vividhAyudhabandhuraH / sindhuraskandhamArUDhaH zvetacchatropazobhitaH // 24 // cAmarAbhyAM vIjyamAno, bhaTTathaTTakRtastutiH / sarvebhyo yAcakebhyo rairUpyaratnAdikaM dadat // 25 // jitakAzI bhavAn bhUyAditi vRddhAGganAziSAm / vacAMsyAkarNayan karNakoTarAbhyAM pade pade // 26 // suyodhanAdibhUpAlaparIvAraparIvRtaH / / vAdyamAneSu nisvAnAdivAditreSu satsu saH // 27 // zrIkarNadevabhUjAnirmUgAririva nirbhayaH / purIdarIto nirgatya, raNabhUmyAmupeyivAn // 28 // saptabhiH kulakam // yaH ko'pyetya kamapyarthaM, prANI prArthayate'dhunA / tasmai tattad dadAti zrIkarNa itthamaghoSayat // 29 // tacchrutvAbhyarNavarttibhyo, grAmebhyo vibhavArthinaH / ahaMpUrvikayA tatrAstokA lokAH samAgaman // 30 // For Personal & Private Use Only Page #387 -------------------------------------------------------------------------- ________________ 360 asminnavasare kazcidvipro dAridryavidrutaH / romazaH pratyahaM bhikSAvRttikRd rukSavigrahaH // 31 // dezAnanekazo bhrAmaM bhrAmamaprAptavaibhavaH / vezmanyAgAdyato'bhAgyavatAM lAbhodayaH kutaH // 32 // tamarthazUnyamAlokya, bhAryA piGgalakuntalA / virUpavadanA lambastanI cipiTanAsikA // 33 // sthUlodarA paradravyasatRSNA kRSNavigrahA / rAkSasIvAtighorAkhyat sA ruSA paruSAkSaram // 34 // re! nirbhAgyAdya karNena yAcakA adaridriNaH / rairUpyaratnavastrokSAzvAdidAnena cakrire // 35 // tattvaM vilambamutsRjya, tatra vraja yathA sa te / dadAti kimapItyuktastayAsau niragAttataH // 36 // * yatrAste karNadevapAlastatra samAgataH I jIrNazIrNAMzuko vipro dattasvastyayano'vadat // 37 // rAjannAjanmadAridryotkaTaluNTAkaluNTitam / mAM tathA kuru yenAhaM nA'bhavaM punarIdRzaH // 38 // karNo vitIrNasampUrNadhano'pi hi mamAdhunA / mA dAnakhaNDanA bhUyAnmAnamlAnividhAyinI // 39 // iti dhyAtvA nijasvAnte, bhUmidevamavocata / dattaM mayAkhilaM kiMtu, vastutrayyasti saMprati // 40 // ekArkapAkarasavatyAhvA vidyA dvitIyakaH / 11 88 11 paTaH sakalarogaghnastRtIyaH svarNasaMkalaH etadvastutrayasyAntaryatte brAhmaNa ! rocate tadekaM prArthayasveti, rAjJA pRSTaH sa UcivAn // 42 // * idaM caraNaM sarvapratiSu saptAkSarIyameva dRzyate / zrIdAnopadezamAlA (gA. 81 ) For Personal & Private Use Only yugmam // yugmam // yugmam // Page #388 -------------------------------------------------------------------------- ________________ ucitadAnaviSaye zrIkarNanarezvarakathA 1 1 mahArAja ! gRhe gatvA, pRSTvA prANapriyAM tathA samAyAmi yato loke, gRhiNo gRhiNImukhAH // 43 // karNaH provAca he vipra ! saMgrAmavyagramAnasaH saMpratyahamato vegAt priyAM pRSTvA tvamehi bhoH ! // 44 // omityuktvA dvijo gehaM gataH sutasutAyutAm / dayitAM prati karNoktaM, vRttAntaM sarvamabravIt // 45 // ityAkarNya priyAputraputryastaM procire nRpAt / sUryapAkarasavatIM paTaM saMkalamarpaya // 46 // evamasvalpajalpAnAM, kalpanAkoTisaMkaTam / nijaM kuTumbaM vijJAya, brAhmaNastamado'vadat // 47 // sa karNaH sakRpo'mAyI, dAyI tvekasya vastunaH / yUyaM ca sarvalubdhAstad gatvAhaM taM niSedhaye // 48 // tataH karNAntikaM prAptaH kiMkarttavyajaDAzayaH kSaNaM tUSNIM sthito vipro, bhUbhujA samabhASyata 11 8811 kimityadyApi he bhaTTa ! vilambaH kriyate tvayA 1 ityuktastena so'vAdId deva vaktuM na zakyate // 50 // kimarthaM pArthiveneti prokto vipro'vadannRpa ! | sUryapAkarasavatIM gRhANeti priyA jagau // 51 // putro jagAda he tAta! paTaM yAcasva matkRte / madbhUSArthaM sutApyAkhyadAnaya svarNasaMkalam // 52 // evaM kuTumbaM me'nalpajalpasaMkalpanAkulam / vidyate'tastvayA deva! svaM kAryaM kAryameva hi // 53 // tannizamya vizAmIzo, nirAzo mA bhavatvasau / iti saMcintya viprAya tadvastutrayamapyadAt // 54 // 1 " For Personal & Private Use Only 361 Page #389 -------------------------------------------------------------------------- ________________ 362 zrIdAnopadezamAlA (gA. 83) tadAdAya dvijaH pUrNakAmo dhAma jagAma saH / yato garIyasAM saGgaH, kasya na syAtphalapradaH // 55 // aho ucitadAne'sya, rAjJo buddhirvijRmbhate / ityadyApi jnailoke, karNo vyAvarNyate nRpaH // 56 // itthaM janA ucitadAnaguNAbhirAmaM, zrIkarNadevanRpatezcaritaM nishmy| etadvidhAnamavadhAnaparAH kurudhvaM, yenAbhavaM bhavati vo yazasAM vilAsaH // 57 // (vasantatilakA) iti zrIrudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM ___ zrIdAnopadezamAlAvRttau ucitadAnaviSaye zrIkarNanarendrakathA smaaptaa|| atha tRtIyamanukampAdAnamAhaitto taM aNukaMpAdANaM vucchaM atucchavacchalayaM / taM picchiUNa sacchA sayayaM hiyae camakkaMti // 82 // vyAkhyA-itto-ataH param, tadanukampAdAnaM vakSye-kathayiSyAmIti kriyAsaMbandhaH // tadvizinaSTi atucchavacchalayaMti-atucchenApAreNavAtsalyena-nirupamapremNA, jAyata-utpadyata iti atucchavAtsalyajam , 'kagacajatadapayavAM prAyo lugityanena' jasya akAraH, 'avarNo yaH zrutirityanena' akArasya yaadeshH| uttarArddhA vivriyate / jaM picchiUNitti-yadanukampAdAnaM dAtrA dIyamAnaM prekSya-dRSTvA, svacchA:- zarannizAkarakaranikarAnukArimanasaH puMsaH, satataM-nirantaram, hRdaye-citte, camatkurvanti-AzcaryacaryAbhAjo bhavantIti gAthArthaH / keSu keSvanukampAdAnamAsUtryata iti gAthAtrayeNa tatsvarUpaM prarUpayannAhadINANamaNAhANaM vihINacaraNANa NayaNarahiyANaM / baMdipaDiyANa baMdhaNabaddhANamajaMgamANaM ca // 83 // For Personal & Private Use Only Page #390 -------------------------------------------------------------------------- ________________ 363 anukampAdAnasya svarUpam vigaliyavayANa saraNAgayANa patthaNaparANa paMgUNaM / kAurisANa duhINaM rogehiM gahiyadehANaM // 84 // eesiM jaM dANaM sakaruNahiyaU payacchae dAyA / taM aNukaMpAdANaM parUviyaM puvvasUrIhiM // 85 // vyAkhyA-dINatti / dInebhyo'nukampApAtrebhyaH, anAthebhyoni:svAmikebhyaH, vihInacaraNebhyaH-chinapAdebhyaH, nayanarahitebhyaH-sarvathAndhebhyaH, bandipatitebhyaH--kArAgArAdyupadravamudrAmudritebhyaH, bandhanabaddhebhyonAnAvidhanigaDanigaDitebhyaH, ajaGgamebhyo-manovacanakAyabalavikalebhyaH, caH-samuccaye / vigaliyatti-vigalitavayobhyo-nirantaraM jarAparibhUtebhyaH, zaraNAgatebhyo-jIvitavyApahAribhayabharavidhuratvena zaraNaM prapannebhyaH, prArthanAparebhyo'tyantadInatvena yAcJAniratebhyaH, paGgabhyaH-saMkucitacaraNebhyaH, kApuruSebhyo-durvAgvairivArAhaMkArApahArakAripauruSarahitatvenAkiMcitkarebhyaH, duHkhibhyaH-pitRmAtRbhrAtRkalatramitraputrasvajanAdiviyogotpannAstokazokasAgaranimagnebhyaH, rogaihItadehe bhyaH-kAsazvAsajvara bharabhagandarAdirogairAkrAntazarIrebhyaH / __ eesiMti-etebhya upalakSaNatvAt prANibhyo yaddAtA-dAnavIraH, sakaruNahRdayo-dayArdracetA, dAnaM-vibhavajIvitavyAdipradAnaM prayacchati-datte / tadanukampAdAnaM prarUpitaM-bhaNitam, pUrvasUribhirgaNadharadevairiti-gAthAtrayArthaH / etadeva dRSTAntena spaSTayannAhajayau jae meharaho indeNa vi vaNaNIyacariu so* / jassaNukaMpAdANe raNaraNae dunduhIrAvo // 86 // * eSa dRSTAnto'nyatrAbhayadAnaviSaye kathitam, atra tu anukampAdAnaviSaye bhaNitam / For Personal & Private Use Only Page #391 -------------------------------------------------------------------------- ________________ 364 zrIdAnopadezamAlA (gA. 86) vyAkhyA-sa-prasiddho, jagati-vizve, megharatho-megharathanAmA nRpa AstAM tAvadaparairnarasuravisaraiH kintvindreNApi-IzAnendreNApi varNanIyacaritra:-zlAghyamAnAvadAto, jayatu-sarvotkarSeNa varttatAm , yasyamegharathanRpasyAnukampAdAne'nukampAdAnaviSaye dundubhirAvo-DhakkAninAdo raNaraNAyate-zabdAyata iti gAthArthaH // bhAvArthaH kathAnakagamyastaccedamjambUdvIpAbhidhe dvIpe, prAgvidehe zriyAM gRhe| vijaye puSkalAvatyAmasti pU: puNDarIkiNI // 1 // yasyAma_lihAvAsA vAtodbhUtairdhvajApaTaiH / tarjayanti vimAnAnAM zriyaM zrIgarvitA iva // 2 // tasyAM ghanarathAbhikhyacakravartitanUbhavaH / zrImatpriyamatIkukSizuktimuktAphalopamaH // 3 // vizuddhatIrthakRddharmavallIpallavanAmbudaH / zaraNAgatajantUnAM vajrapaJjarasodaraH // 4 // vikramAkrAntadikcakra: zrImegharathapArthivaH / janAnavati sannItyA divIndra iva nAkinaH // 5 // kulakam // niHsImarUpasaMpanne priyamitrAmanorame / abhUtAM dayite tasya ratiprItI ivAtanoH // 6 // tayorbhuJjAnayo gAn patyA saha babhUvatuH / tanayau nandiSeNazca meghasenazca vizrutau // 7 // anyadezAnakalpendro lokapAlAdinAkibhiH / sevyamAnapadadvandvo'laJcakAra nijAM sabhAm // 8 // vismayena zira:kampaM kurvantaM vIkSya nAkinaH / papracchustridazAdhIzaM maulidhUnanakAraNam // 9 // For Personal & Private Use Only Page #392 -------------------------------------------------------------------------- ________________ 365 anukampAdAnaviSaye zrImegharathanRpakathA so'pyAha puNDarikiNyAM puri megharatho nRpaH / dRSTaH sattvavatAM 'dhuryaH, prayuktAvadhinA mayA // 10 // tadIyazaraNAyAtA, jantavo na kadApi hi / parAbhavitumIzyante, surendraiH sasurairapi // 11 // ato mama camatkAraH sphurati sma surA hRdi / sa kiM pumAn yogyaguNAn, vIkSya harSaM tanoti na // 12 // ityAkarNya suraH ko'pi tadvaco vitathaM vidan / / zrImegharathasattvasya parIkSArthaM divo'calat // 13 // satvarAyAnnabhomArge zyenapArApatau mithaH / yudhyamAnau ruSA vIkSya tayorvapurazizriyat // 14 // atha megharathakSmApe sAmantAmAtyamaNDitam / sabhAmaNDapamAsIne, kAndizIko marutpathAt // 15 // rAjan! mAM rakSa rakSeti jalpan mAnuSabhASayA / pArApatapatatrI sa tadutsaMge'patadrayAt // 16 // yugmam // pakSiNaM bhakSabhUtaM me, muJca muJceti bhUpate! / vadannanupadaM tasya, zyeno'pyoturivAyayau // 17 // nRpo'pi prAha bhoH zyena! kathamenaM dadAmi te / na kSatrANAmayaM dharmaH zaraNastho yadarpyate // 18 // kiJca zyena! tavApyeSa na yogyaH kugrahAgrahaH / yadanyajIvaghAtena svapiNDaparipoSaNam // 19 // pakSe'pi troTyamAne te yathA syAnmahatI vyathA / tathAnyasyApi jAyeta hanyamAnasya kA kathA // 20 // bhakSite pakSiNi zyena! tRptiH syAtkSaNikA tava / amuSya tu varAkasya hA sarvaM janma pUryate // 21 // For Personal & Private Use Only Page #393 -------------------------------------------------------------------------- ________________ 366 zrIdAnopadezamAlA (gA. 86) paJcendriyANAM jantUnAM vadho mAMsAdanaM tathA / prathamaM narakapAtazrIkaragrahaNamaGgalam // 22 // gatvarasya zarIrasya, poSAyAmiSabhakSaNam / kriyate zyena! yaistaistu, pazyadbhiH kUpamajjanam // 23 // bubhukSAnAzanopAyA bhavanti hyazanAdayaH / tatkiM zvabhre mudhA mAMsAdanaiH svAtmA nipAtyate // 24 // prANiprANApahAreNa narakAtithitAmitAH / tADyante zyena! solluNThaiH, paramAdhArmikAmaraiH // 25 // tadadyApi nivartasva, vadhAjjIvadayAM zraya / yathAmutrApi tairazcI na jAyate gatistava // 26 // ityuditvA sthite rAjJi, zyenaH smAha nRbhASayA / bhUpa! yuktamamuM pAsi, pakSiNaM zaraNAgatam // 27 // paraM kSutkSAmakukSiH san kiM karomi kSamApate! / / yato bubhukSitA na syuH puNyApuNyavivecakAH // 28 // yathA rakSasyamuM bhakSyaM pakSiNaM me kSamApate! / tathA kSudrAkSasIto mAM rakSa santo yataH samAH // 29 / / sthApayitvaika utsaGge, rakSyate'nyastu hanyate / zrImegharathabhUpAla! keyaM te dharmacAturI // 30 // na mAMsabhakSiNo jIvA modante modakairapi / / karabhaH kaNTakAsvAdI, kiM mukhaM kSipatIkSuSu // 31 // yAvat svacaJcughAtena, hatvA no jIvamamyaham / tAvad bhavenna me tRptirato'muM nRpate'rpaya // 32 // itIrite sati zyene, rAjA cetasyacintayat / ceddade'mumamuSmai me, tadA yAti zaraNyatA // 33 / / For Personal & Private Use Only Page #394 -------------------------------------------------------------------------- ________________ 367 anukampAdAnaviSaye zrImegharathanRpakathA yadyenaM na dadAmyasmai tadAyaM mriyate khagaH / kiM karomi dvidhAcetA, ito vyAghra itastaTI // 34 // A jJAto'sti mayopAyo nijAGgapaladAnataH / / zyenasya tRptiH syAjjIvarakSA pArApatasya ca // 35 / / vimRzyeti nRpaH prAha zyena! svapizitaM tava / tulayA tolayitvAhaM, pArApatasamaM dade // 36 / / zyeneneti pratijJAte tulAyAmacalAdhipaH / nyasthAt kapotamekatrAnyatra chittvA nijAmiSam // 37 // chedaM chedaM nRpaH svAGgAtpalaM nyasthAd yathA yathA / vajrAdapi mahAbhAraH, kapoto'bhUttathA tathA // 38 // evaM kurvannapi kSamApo, yAvat khagasamAnatAm / nAnaiSItsvapalaM tAvattulAyAmadhirUDhavAn // 39 // tulAdhirUDhaM sattvADhyaM nRpaM dRSTvAkhilo janaH / zUlArUDhanijaprANa, ivAkRta hahAravam // 40 // AcakSuzca vizAmIzaM sAmantAmAtyapuMgavAH / hahA kimetadArabdhaM, sAhasaM bhUpate! tvayA // 41 // patatrimAtraM saMtrAtuM, kiM jahAsi nijAnasUn / yato na matimAn kAcakRte cintAmaNiM tyajet // 42 // vizvopakAri kiM svAGgaM tyajerekavayaHkRte / ka: sudhIrekapatrArthe chindyAdakhilamapim // 43 // svAmin ! zyenamiSAt ko'pi mAyI devo'thavAsuraH / IdRkSaH pakSiNAM bhAro, yanna saMgatimaGgati // 44 // ityukto'pi mahIpAlaH kRpAlUnAM matallikA / / tAnAha gatvarAGgArthe kaH kIrtiM zAzvatIM tyajet // 45 // For Personal & Private Use Only Page #395 -------------------------------------------------------------------------- ________________ 368 zrIdAnopadezamAlA (gA. 86) uktaM cayaza:zarIraM bhuvi ye nivezya svargaM gatAH puNyazarIrabhAjaH / teSAmasArasya zarIrakasya hAse'pi kA nAmaparikSitiH syAt // 46 // (upajAti:) tadavazyaM mayA rakSyaH pakSyayaM zaraNAgataH / svIkRtaM na hi muJcanti, vidhure'pi mahAzayAH // 47 // yaduktamdiggajakUrmakulAcalaphaNipatividhRtApi calati vasudheyam / pratipannamamalamanasAM na calati puMsAM yugAnte'pi // 48 // (AryA) evaM merurivAcAlyasattvo yAvannRpaH sthitaH / tAvatpuraH svapratApamivApazyanmahanmahaH // 49 // tadantarikeyUrakoTIrAdivibhUSaNaH / AvirAsItsuraH ko'pi, tatpuro'gnirivAraNeH // 50 // aho sattvamaho dhairyamaho te'nyopakAratA / iti prazaMsAM kurvANaH so'zrayad bandibhUmikAm // 51 // uvAca ca tvamevaiko vo madhye mahIbhujAm / sattvatazcAlyase yanna devadAnavamAnavaiH // 52 // zrImegharathabhUmIndra! sabhAyAmekadA sthitaH / zamIzAnadivo bhartA varNayAmAsivAniti // 53 // na surairnAsuraizcaivAnukampAbhidhadAnataH / yaccAlyate yugAnte'pi, rAjA ghanarathAtmajaH // 54 // iti tadvacanaM zrutvA, jAtajvara ivAdhikam / / acintayamahaM citte ko'saMbhAvyaM hi manyate // 55 // kiM sattvaM mAnaveSu syAt, kRmikITasanAbhiSu / svairAlApaH paraM svAmI, vakti tadrocate hi yat // 56 // For Personal & Private Use Only Page #396 -------------------------------------------------------------------------- ________________ anukampAdAnaviSaye zrImegharathanRpakathA 369 yata:-sacchaMdaM jaMpijai kIrai jaM NiyamaNassa paDihAi / ajasassa na bIhijjai, pahuttaNaM teNa ramaNIyaM // 57 // tato'sahiSNuH svarlokAttvatparIkSAkRte kRtin! / samAgAM saMkramayya svaM, pakSidvayatanAviha // 58 // svarNasyeva tava mApa! parIkSAM kurvatA mayA / saindrIvAk satyatAM nItA tvatsAhasavilokanAt // 59 // tatkSamasvAparAdhaM me santaH kSudrahRdo na hi / ityuktvA sa suraH klRptapuSpavRSTiragAddivam // 60 // tato'GgizlAghyamAnAnukampAdAnaguNodayaH / / zrImegharathapRthvIndraH prasiddho'bhUdilAtale // 61 // anyadA tIrthakRttAtaH zrImAn ghanaratho bhuvam / viharan puNDarIkiNyA udyAne samavAsarat // 62 // vanapAlakavijJaptaH sAntaHpuraparicchadaH / rAjA rAjagajArUDhaH zrItAtaM vandituM yayau // 63 // taM tri:pradakSiNIkRtya niviSTe viSTapezvare / saMvegajananIM dharmadezanAM bhagavAn vyadhAt // 64 // AyurvAyuvadasthiraM girinadIpUropamAnaM dhanam, tAruNyaM zaradabhravibhramasakhaM svapnopamAH saMgamAH / aGgaM vArdhitaraGgabhaGgarataraM cetyAzu vijJAya bhoH!, bhavyAH! zAzvatamokSasaukhyavasatiM dIkSAM zrayadhvaM mudA // 65 // (zArdUlavikrIDitam) ityAkarNya prabhodharmadezanAmavanIzvaraH / saMvegavegato'rhantaM praNipatya vyajijJapat // 66 // prabho! prasAdamAdhAyAtraiva tAvadvilambyatAm / yAvatsvaputrasAmrAjyaM kRtvA dIkSArthamAgamam // 67" For Personal & Private Use Only Page #397 -------------------------------------------------------------------------- ________________ 370 zrIdAnopadezamAlA (gA. 88) jJAtvA bahuguNaM tasya vacane svIkRte sati / svAminA sa tato megharathaH prasAdamAsadat // 68 // svaM rAjyaM nandiSeNAya dadau megharatho nRpaH / sUnave meghasenAya yuvarAjapadaM tathA // 69 // kRtakRtyastatastyaktasarvasaGgo vizAMvibhuH / sametya tAtapAdAbjamUle cAritramagrahIt // 70 // asidhArAvrataprAyaM, vrataM rAjarSizekharaH / prapAlyAnazanI mRtvA sarvArthadivamAsadat // 71 // yathAnukampyeSvakRtAnukampAdAnaM mudAM megharatho narendraH / tathaitadanyo'pi jano vidadhyAnnirvANavadhvAH parirambhalabdhyai // 72 / / (upajAtiH) iti zrIrudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttAvanukampAdAnaviSaye zrImegharathanRpakathA samAptA // anukampAdAnasvarUpamuktvA caturthamabhayadAnamAhatatto bhaNimo siriabhayadANamaisayasayANaM taM / sayalANa vi dANANaM cakkittaM jassa jayapayaDaM // 87 // ___ vyAkhyA-tata iti kramAyAtam tat zrIabhayadAnaM-jantujAtarakSaNadakSaNam , atizayazatAnAM-mAhAtmyavizeSANAm, sadanaM-nivAsabhUmim, bhaNAma:-kathayAmaH, yasyAbhayadAnasya sakalAnAmapi dAnAnAM madhye cakritvaM jagatprakaTam, aparo'pi yazcakravartI bhavati sa sarvatra vikhyAtaH syAttathedamapi sarvadarzanasaMmatatvAditi gAthArthaH / / tadabhayadAnaM keSu keSu kriyata ityAhapuDhavijalaagaNimAruyavaNassaitasapamuhajIvasamavAe / appANaMpi va rakkhaha jai icchaha sivasirIsaMgaM // 88 // For Personal & Private Use Only Page #398 -------------------------------------------------------------------------- ________________ zrIabhayadAnaphalavarNanam 371 vyAkhyA-pRthvIkAyo-mRdAdi, jalaM-nIraM himAdi, agnirvahniH taDidAdi, mAruto-(vAyuH) jhaMjhotkalikAdiH, vanaspatiH-pratyekasAdhAraNarUpaH, trasA:-dvitricatuSpaJcendriyAH, kRmi-pipIlikA-bhramaramanuSyAdayaH, pramukhazabda eteSAM bhAvAnAM bhedAnubhedavAcI, ata ityAdayo ye jIvasamavAyAH-prANigaNAstAn, bho bhavyA AtmAnamiva-svajIvitavyamiva, rakSata-pAlayadhvam, yadi zivazrIsaMgaM-mokSalakSmIsaMgamamicchata-abhilaSateti gAthArthaH // punastasyaiva aihikAmuSmikaM phalaM gAthAyugalenAhajaM dIhataraM AuM kaMdappamaDappakhaMDaNaM rUvaM / bhuvaNajaNaNayaNamANasavimhayasayakAriyA riddhI // 89 // ghaNasArasArasArayasasaharakaraNiyarasundaraM ca jasaM / saMpajjai pANINaM taM jANaha abhayadANaphalaM // 90 // vyAkhyA-yaddIrghataramAyuH-samayAnusAriparamajIvitam , yacca kandarpadarpakhaNDanam, rUpaM-zarIrasaundaryam, yacca bhuvanajananayanamAnasavismayazatakArikA RddhiH-zakracakravarttisAmrAjyarUpA / yacca ghanasArasArazAradazazadharakaranikarasundaraM ca yazaH-kIrttivizeSaH prANinAM saMpadyate, tadabhayadAnaphalaM jAnIta-vitta / uktaM-dIrghamAyuH paraM rUpamArogyaM zlAghanIyatA / ahiMsAyAH phalaM sarvaM kimanyatkAmadaiva sA // 1 // iti gAthAdvayArthaH / / punarapi tasyaiva dAneSu tathAtvaM prakaTayannAhadevesu suravarindo karIsu erAvaNo uDUsu sasI / jaha loesu ya rAyA taha dANesuM abhayadANaM // 91 // vyAkhyA-yathA deveSu-caturvidhanikAyarUpeSu suravarendraH, kariSu For Personal & Private Use Only Page #399 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gA. 94) samastahastijAtiSu airAvaNaH - zakragajaH, uDUSu - azvinIpramukhanakSatreSu zazI - candra:, lokeSu ca prajAsu rAjA - narendraH, sarvotkRSTastadadhipatitvAt, tathA dAneSu satpAtrAdiSu abhayadAnamarthAt sarvottamaM prvrm| uktaM ca- devesu vIyarAgo cArittI uttamo supattesu / dANANamabhayadANaM vayANa baMbhavayaM pavaraM // 1 // iti gAthArthaH // abhayadAnavimukhasya kiM syAdityAha ikkaMpi hu jo jIvaM NihaNavi pANI samajjae pAvaM / to so bahudANeNa vi Na chuTTae jaM sue bhaNiyaM // 92 // vyAkhyA-AstAM tAvadbahUn ekamapi yaH prANI jIvaM nihatyasarvathA vyApAdya, pApaM kalmaSaM samupArjayeta, 'to' tasmAtpApAtsa pumAn bahudAnenApi-gaNanAtItadhanakanakaprabhRtidAnenApi na cchuTati- na pAragAmI syaat| yat-yasmAddhetoH, zrute - siddhAnte, bhaNitamuktaM, khuzabdo nizcaye iti gAthArthaH // tadevAha - 372 merugirikaNayadANaM dhaNANaM dei koDirAsIo / ikkaM vahei jIvaM, Na chuTTae teNa dANeNa // 93 // vyAkhyA-AstAM dhanakanakamaNimANikyaprabhRtivastuvistArA merugirerapi-lakSayojanamAnasyApi yatkanakaM - suvarNaM tasya dAnaM tathA dhAnyAnAM - zAlyAdInAM koTirAzIn datte dadAti / evaM kRte sati ekaM jIvaM vadhed-vyApAdayet tathApi tena dAnena prANI na chuTatIti gAthArthaH // etadvinA kRtAnAM sakaladharmakRtyAnAmaphalatvamAha // - tavau tavaM paDhau suyaM, javau javaM ceva caraNamAyarau / jai jIvesu na karuNA sayale vi hu ahalayaM tassa // 94 // vyAkhyA-tapo-bahirantaraGgabhedena dvAdazavidhaM tapazcaraNaM tapyatAm, For Personal & Private Use Only Page #400 -------------------------------------------------------------------------- ________________ prANivadha-prANipAlanaviSaye zrImAnabhaGga zrIabhayasiMhanRpakathA 373 tapaH kurutAm, zrutaM-dvAdazAGgIrUpam, paThatvabhyasatu, japamiSTadevatAsmaraNAdikam , japatu-smaratu, caraNaM-saptadazabhedayuktaM vratam, AcaratuvidadhAtu, ceva zabdaH sarvatra jJeyaH, evaMvidhakaSTakriyAM vidadhAnasyApi puMso yadi jIveSvekendriyAdipaJcendriyaparyanteSu na karuNA-na kRpA, tatsakalamapi tasya aphalaM tuSavanniHsAram, khuzabdo'vadhAraNe iti gAthArthaH // prANivadha-prANipAlanaphalamAvirbhAvayannAhapANivahapANipAlaNaparANa cariyANi asuhasuhayANi / sirimANabhaMga-siriabhayasiMharAMyANa NisuNeha // 15 // vyAkhyA-prANA dazaprakArAH uktaM capaJcendriyANi trividhaM balaM ca ucchvAsaniHzvAsamathAnyadAyuH / prANA dazaite bhagavadbhiruktAsteSAM viyogIkaraNaM ca hiMsA // 1 // (indravajrA) ityAdi prANA vidyante yeSAM te prANinasteSAM yo vadho-jIvitavyAt pracyAvanam, teSAmeva ca yatpAlanaM manovAkkAyaiH samyagrakSaNaM tatra ratayoH -sadA sAvadhAnamAnasayoH, zrImAnabhaGga-zrIabhayasiMharAjayozcaritAnikartavyavizeSAn, asukhasukhadAnIti, asukhaM-narakAvAptirUpam, sukhaMcaihikAmuSmikalakSaNam , taddadata iti tAni nitarAM zRNuta-AkarNayata arthAt bho bhavyA iti gAthArthaH // bhAvArthastvayaM pratanyate / tathAhiasti zvetavikA nAma nagarI yatra susthitAH / vasanti kamalAvAsA nAgarAH sAgarA iva // 1 // tatrAsItprasphuratseno vIraseno narezvaraH / yatkRpANApaNe'rINAM zriyaH krayamupAyayuH // 2 // For Personal & Private Use Only Page #401 -------------------------------------------------------------------------- ________________ 374 zrIdAnopadezamAlA (gA. 95) yathA gaurI girIzasya, yathA maghavataH zacI / tathA tasya bhuvo bharturvaprAnAmAbhavat priyA // 3 // maghavataH-indrasya, takArAntaH zabdo'yam / sA paTTamahiSI rAjJA, sadA bhogAnabhaGgAn / bhuJjAnA suSuve sUnuM siMhasvapnena sUcitam // 4 // dharitrIvRtrahA putrasyAtucchaM janurutsavam / mahAvibhUtyA kRtavAn merau zakra ivArhataH // 5 // itazca mAse saMvRtte vIrasenanRpopari / mAnabhaGganRpo'cAlItprabalena balena yuk // 6 // sphuraddharikhurakSuNNakSamodbhUtarajobharaiH / divApi sainyalokAnAM, nizAM saMdarzayanniva // 7 // mataGgajakapolodyadAnAmbunikurambakaiH / ilAtalamakAle'pi, kurvanniva jalAvilam // 8 // pracalaccakricItkAradhvanibadhiritazrutIn / sImAlapRthivIpAlAn , vidadhAna ivAnizam // 9 // tatpuraH pracalatpattikRpANapratibimbitaH / eko'pyanekadhA mArge gacchaMstatpuramApa saH // 10 // kalApakam / / vIraseno'pi bhUpAlazcaturaGgacamUvRtaH / nagarAnniragAdAzu kezarIva guhAntarAt // 11 // tataH prAta:kSaNe vRtte, dalayorubhayorapi / AyodhanaM pravavRte, khaDgAkhaDgi zarAzari // 12 // vIreNa vIrasenena, senAnIrmAnabhUpateH / pAtito dharaNIpIThe, vAyuneva mahIruhaH // 13 // visaMsthulaM balaM vIkSya mAnabhaGganRpo nijam / kopATopena daSTauSTho, vIrasenamadhAvata // 14 // For Personal & Private Use Only Page #402 -------------------------------------------------------------------------- ________________ 375 prANivadha-prANipAlanaviSaye zrImAnabhaGga-zrIabhayasiMhanRpakathA tayoH parasparaM ghoraM raNaM dRSTvA surAGganAH / mAnavatyo'pi bhIbhrAntAH, priyAliGganamAdadhuH // 15 // vidhiniyogato vIrasene rAjJi vinAzite / mAnabhaGganRpastasya, sAmrAjyaM svAtmasAd vyadhAt // 16 // rAjabhaGge rAjapatnI sapatnabhayavihvalA / guNairabAlaM bAlaM taM, vaprAdAyApalAyata // 17 // sA rAjakAntA kAntAre, bambhramatI sasaMbhramam / kenApi pattinAdarzi, vyAdheneva kuraGgikA // 18 // vyacinti cAho me puNyaprakarSo yadiyaM vazA / avApa rUpalAvaNyAttarjitAmarasundarI // 19 // tanmocayAmi bhAminyAH sakAzAdenamarbhakam / yena mAM svIkarotyeSA, dhyAtvetyAha sa tAM prati // 20 // bhadre! bhadrAkRte! bAlaM, muJca mAM ca patIkuru / iti tenoditA sAha, kathaM putraM tyajAmyaham // 21 // so'pyUce mayi rambhoru! svAdhIne'nye'pi te sutAH / bhaviSyantyevamuktApi, sA yAvanna tamatyajat // 22 // tAvacchaTho haThAd bAlaM, tyAjayitvA vanAntare / tAM ca rAjJI puraHkRtvA, pUrNakAma ivAcalat // 23 // Uce ca bhadre! mA rodIH, khedaM tyaja bhajasva mAm / araNyAmbhojavanmugdhe! yauvanaM mA kRthA vRthA // 24 // idaM tadvacanaM vajraprapAtamiva dussaham / zrutvA sAzrUNi muJcantI, cetasIti vyacintayat // 25 // hA vidhAtarmayA kiM te'parAddhaM pUrvajanmani / yad duHkhopari du:khAnAM ghaTanAM kuruSe'kRpa! // 26 // For Personal & Private Use Only Page #403 -------------------------------------------------------------------------- ________________ 376 ekaM yasyAbhavaM prANapriyA prANAdhikapriyA / tasya zrIvIrasenasya, maraNaM jIvitezituH // 27 // dvitIyaM tu rathAzvebhapattirAjivirAjitAt / kozagrAmapura zrIbhiH, prAjyAdrAjyAtparicyutiH // 28 // anyacca bhaktaraktasya, kalAkauzalazAlinaH / paricchadasya svajanavargasya ca viyojanam // 29 // aparaM tu sadAzUnye'raNye zvApadasaMkule / ekAkinyA pipAsAkSutklAntAyA bhramaNaM mama // 30 // ito'pi me kimadhikaM vyasanaM bhavitA khalu / yadaraNyAntare tAdRk, putraratnasya saMsthitiH // 31 // evaMvidhAnanarthAMstvaM, kurvan dhAtarna tRptavAn / yadidAnImapi hahA, zIlaM me hartumIhase // 32 // svAnta ! tvamapi re ! duSTa ! vajreNa ghaTitAsi kim / IdRzaM vaizasaM pazyadyadAzu na vidIryase // 33 // itthaM cintAjuSo'muSyA hRtsaMghaTTanamAzvabhUt / yena sA mumuce prANairaho vidhivijRmbhitam // 34 // zIlapAlanamAhAtmyAt, vyantarItvamavApa sA 1 jJAnenAvadhinA jJAtavatI, svaM pUrvajanma ca // 35 // dadarza ca vanasthalyAM, jambUvRkSatale sthitam / sutaM vAtAhataM bhakSayantaM jambUphalaM kalam // 36 // tataH snehavazAddevI, kRtvA gorUpamarbhakam / sA payaH pAyayAmAsa, pAlayAmAsa cAnizam // 37 // kiyatyapi gate kAle, tatra zvetavikApuraH 1 vAstavyapriyamitrAkhyasArthavAhaH samAyayau // 38 // zrIdAnopadezamAlA (gA. 95 ) For Personal & Private Use Only Page #404 -------------------------------------------------------------------------- ________________ prANivadha-prANipAlanaviSaye zrImAnabhaGga - zrIabhayasiMhanRpakathA itastato bhramaMstatra, sArthAdhIzo dadarza tam / tarucchAyAparAvRttyA, bhAgyavantamamaMsta ca // 39 // tato gRhItvA pANibhyAM cintAmaNimivArbhakam / so'putrAyAH svabhAryAyA, rAjAkhyAyAH samArpipat // 40 // matpatnyA gUDhagarbhAyAH, saMpratyajani dArakaH 1 iti svajanavarge'sau kathayannutsavaM vyadhAt // 41 // mayAsAvabhayo dRSTaH siMhavannirjanavane / , > itIva sArthavAho'syAbhayasiMhAbhidhAM vyadhAt // 42 // krameNa varddhamAno'sau vapuSA kalayApi ca 1 vilAsinIjanakrIDAvanaM yauvanamAsadat // 43 // so'nyadA svarNapalyaGkaprasupto rajanIbhare / premato bhASito mAtRvyantaryA madhurasvaram // 44 // vatsa ! svacchamate ! pUrvamasyAM puryAM vizAMpateH | vIrasenasya bhAryAhaM vaprA tasyAH suto bhavAn // 45 // mAnabhaGgena bhUpena, sa pitA te raNe hataH / ahaM naSTA satI mRtvA vyantarIbhAvamAsadam // 46 // tadvatsa ! zatruputratvAttavaiSa sahajo ripuH / ato'dRzyaka vidyAmAdatsva svAtmarakSikAm // 47 // tataH sa jananIM natvA, tAM vidyAmapaThatkSaNAt / sApi zampAlatevAzu, kRtakRtyA tirodadhe // 48 // atha zrImAnabhaGgAkhyaH kurvANo mAMsabhakSaNam / manojJamapyanyadannaM, palAlamiva manyate // 49 // kadAcitsUpakArasya pramAdAdotunA drutam / supakvamAmiSaM jagdhaM, pApinAM hIdRzI sthiti: For Personal & Private Use Only // 50 // 377 Page #405 -------------------------------------------------------------------------- ________________ 378 zrIdAnopadezamAlA (gA. 95 ) kAlakSepAsahatvena krUratvena ca bhUpateH / anyamAMsAnavAptyAsau, kAndizIka ivAbhavat // 51 // tasminnavasare tasya bAlako dRkpathaM gataH // 52 // taM ca vyApAdya nistriMzakarmA mAMsamapakta saH bhojanAvasare rAjJe tatsUdenopaDhaukitam / nRpo'pyadaMstamAhAdya, kasyedaM pezalaM palam // 53 // sUpakAro'pi bhUpasya puro'vAdIdyathAsthitam / so'pi tatpizitAsvAdalampaTa : sUdamUcivAn // 54 // are ! pratyahamekaikaM bAlaM vyApAdya matkRte / mAMsaM saMskRtya saMskRtya pariveSyaM punaH punaH // 55 // evaM kArayatastasya paurA vijJAya ceSTitam / zizUn saMgopayAmAsurdhanAni kRpaNA iva // 56 // kadAmuSya kukarttavyaniratasya vizAMpate / pAto bhAvIti te cintAparAyaNadhiyo'bhavan // 57 // ekadA mAnabhaGgAkhyazcetasyevamacintayat / kimasmadvaMzajo rAjyaM, svIkartotAparo naraH // 58 // asminnavasare'kANDAtkalpAntapavanopamaH / tarUn paraHzatAn bhaJjan, prollalAsa samIraNaH // 59 // tasmAdatyullasadreNunikarairdurjanairiva / saMprAptaprasaraizcakre mitradhAmno'pi lopanam // 60 // sa ko'pyabhUttamastomo, yenAndhitavilocanaiH / nIconnatAnAM sthAnAnAM vizeSo jJAyate na hi // 61 // tamAlatAlahintAladalanIlamarIcayaH / garjanti sma tamovyomni, parjanyA durjanA iva // 62 // For Personal & Private Use Only Page #406 -------------------------------------------------------------------------- ________________ 379 prANivadha-prANipAlanaviSaye zrImAnabhaGga- zrIabhayasiMhanRpakathA jvalajjvAlAjaTAlAgniteja:puJjasadRktaDit / yamajihveva bhIrUNAM, bhayakRt prAsphurattarAm // 63 // atrAntare dharitrIzo, vihAyasi mitho'vadad / bhayavismayakRd bhUtamithunaM pazyati sma saH // 64 // bhUtaH prAha priye! kiJcit, tvatpuro vaccyanAgatam / sApyuvAca priya! brUhi sAvadhAnAsmyahaM yataH // 65 // tato bhUto'bravIddevi! jIvasaMghAtaghAtakRt / pApIyAneSa bhUpAlaH svalpakAle vinakSyati // 66 // khecaryapyAha nAthAtra ko bhaviSyati bhUpatiH / bhUto'bhaNacchRNu prANapriye! bhASe'vikalpakam // 67 // yo'vamantA nRpasyAjJAM yo gajaM vazayiSyati / yaH kanakavatI kaSTAdrakSitA bhavitA sa rAT // 68 // ityuktvA sahasA bhUtamithune'smiMstirohite / / vAyureNutamo'mbhodavidyudvallyo vililyire // 69 // mAnabhaGgo'pi tadvAkyamAkarNya bhayavihvalaH / purArakSakamAkArya, sAkSepamidamAdizat // 70 // re re! yaH ko'pi duSTAtmA mamAjJAlopamAcaret / nirArekaM tvayA so'GgI neyaH kInAzavazyatAm // 71 / / atho vasantamAsasya saMpravRtte mahotsave / / rAtrAvabhayasiMhAkhyaH, kAmadhAma jagAma saH // 72 / / tatra prekSaNakaM vIkSya, valitaH svAlayaM prati / nagarArakSakeNAsau bhASito paruSAkSaram // 73 // bhadra! mA gaccha tiSTha tvamAtmAnaM ca nivedaya / nagarArakSakeNeti jalpito'pi na sa sthitaH // 74 // For Personal & Private Use Only Page #407 -------------------------------------------------------------------------- ________________ 380 zrIdAnopadezamAlA (gA. 95) tatastena sakopena nRpAjJAsmai vyatIryata / / so'pi tAM laGghayAmAsa hanumAniva sAgaram // 75 // haMho yoddhAH ! sphuratkrodhA amuM hata hata drutam / iti jalpannayaM khaDgapANiH zrAktamadhAvata // 76 // taM samAyAntamAlokyAnindyayA vidyayA tayA / gIrvANavattirobhUyA'bhayasiMho gRhaM yayau // 77 // gate cAsmin purArakSo, vilakSo'bhyetya vegataH / nyavedayadyathAvRttaM, sarvaM sarvaMsahAbhuje // 78 // rAjA jagAda re klIba! bhavatA kiM vinirmame / yadyodhazatayuktenApyekAkI sa hato na hi // 79 // paredyavirmahIjAnisindhuro madadurdharaH / / AlAnastambhamunmUlya nagare svairamabhramat // 80 // kvApi prabhaJjana ivonmUlayan bhUribhUruhAn / kvacimleccha ivAmUlacUlaM caityAni pAtayan // 81 // paracakra iva kvApi trAsayannAgarAnnarAn / kvacinmadAmbubhirmegha iva vAni paGkayan // 82 // kuziSya iva sa kvApi, kAmaguNagurUn gurUn / niSAdinaH khilIkurvan kalpAntatulanAM lalau // 83 // kulakam // itazca kAnanAtkAmapUjAM kRtvA nRpAGgajA / vyAvRttA kanakavatI, dadRze tena dantinA // 84 // kopATopotkaTAkAraH, karI rAjAGgajAM prati / vegenAdhAvata vyAghra, iva trastamRgIM prati // 85 // zamanasyAparaM bandhumiva taM mattahastinam / AyAntaM vIkSya tatsakhyaH iti pUccakrire bhiyA // 86 // For Personal & Private Use Only Page #408 -------------------------------------------------------------------------- ________________ 381 prANivadha-prANipAlanaviSaye zrImAnabhaGga-zrIabhayasiMhanRpakathA haMho vIrAdhivIrAH! sa, ko'pyasti vasudhAtale / ya enAM kanakavatIM vAraNAt parirakSati // 87 // asminnavasare vIrAdhivIro vIrasenasUH / / tattArasvaramAkarNya, tUrNaM tatra samAgamat // 88 // AcikSepa ca re duSTa! mAtaGgo'si sunizcitam / yadevaM strIvadhaM kurvan, sarvathApi na lajase // 89 // ityudIrya sadvIryazrIrvajrAdapi kaThorayA / muSTyA jaghAna durvAraM vAraNaM mAraNodyatam // 90 // tato rAjasutAM tyaktvAbhayasiMhaM prati krudhA / durdharaH sindhuro'dhAvIt, sindhurodha ivAmbudhim // 91 // abhayo'pi hi maNDalyA bhrameNa bhramayannibham / khedakhinnamakArSId drAgaho zaktirmahAtmanAm // 92 // sindhuro vasudhApIThamamandasvedabindubhiH / siJcan kSaNaM sthiro reje sAnumAniva nirjharaiH // 93 / / tato'sau vidyudutpAtakaraNena parAkramI / sindhuraskandhamabhayasiMhaH siMha ivAcaTat . // 94 / / tIkSNAGkazaprahAreNa vazIkRtya mataGgajam / rAjaputrAkulaM rAjakulaM pratyacalad balI // 95 // aho dhairyamaho tejaH priyamitravaNigbhuvaH / / ityayaM bandibhiriva, lokairastAvi zastadhIH // 96 // surUpaM subhagAkAraM kumAraM vIkSya bhUpabhUH / sA paJcabANabANAnAmiyAya laghu lakSatAm // 97 // ciraM purapurandhrINAM, vilocanavilokitaH / babandha dhImAnAlAnastambhe rAjamataGgajam // 98 // For Personal & Private Use Only Page #409 -------------------------------------------------------------------------- ________________ 382 zrIdAnopadezamAlA (gA. 95) dadhyau dharAdhipo nAyaM vaNiksUnuH paraM hyasau / AkRtyA pauruSeNApi lakSyate kSatragotrajaH // 99 // ato'sau daivataM vAkyaM, prAyaH satyApayiSyati / tathApi puruSeNoccairna moktavyaM svapauruSam // 100 // yena kenApyupAyena vinAzyo'yaM mayA ripuH / / evaM vimRzya bhUmIzaH subhaTAn pratyabhAsata // 101 // satISu bhaTakoTISu yadeSa vaNijAGgataH / gajaM vazIcakAretyapavAdo vo bhaviSyati // 102 // ato bhavadbhini:zavaM, kuJjarAdavarohataH / / asya mUrdhA kRpANenacchedyaH kamalanAlavat // 103 // ityAdiSTA bhaTAstena vividhAyudhapANayaH / taM nihantuM parivaThaH, zUkarA iva vAraNam // 104 // abhayo'pyabhayasvAntastAnmatvA svasya ghAtakAn / adRzyavazyatAM prApya, nijaM dhAma jagAma saH // 105 / / vilakSaiH subhaTairetya bhUpo vyajJapi he vibho! / / yAvat pravRttAstaM hantuM tAvatso'ntardadhe drutam // 106 // tannAtha! bahuzo'smAbhiH, zodhyamAno'pi sarvataH / nopalebhe vaNikputro'ndhalairiva divA maNiH // 107 / / rAjA tAnAha sAkSepaM, re re! klIbAvataMsakAH! / mudhA dravyAdino yUyaM, dUrIbhavata maddazoH // 108 // itIrite kSaNaM kSoNInAthe prakSINatejasi / vasantasenA kanakavatyAdiSTAgatA satI // 109 / / praNatya ca mahIpAlaM vyajijJapadidaM vacaH / devaH svayaM tanUjAyA, jAnAtyeva hi ceSTitam // 110 // For Personal & Private Use Only Page #410 -------------------------------------------------------------------------- ________________ prANivadha-prANipAlanaviSaye zrImAnabhaGga zrIabhayasiMhanRpakathA 383 yannAtha! bhUminAthAnAM mUrtayaH paTacitritAH / AnAyya darzitAstasyai, tAsu sA nAnvarajyata // 111 // puruSadveSiNI saiSA, sAMprataM karisaMkaTAt / mocitA yena vIreNa, tameva hi patIyati // 112 // svAmistadA mayAbhANi, priyamitravaNiksutaH / nocito'bhayasiMho'yaM, kSatragotrabhuvastava // 113 // sApyAha sakhi! mA smaivaM vocaH ko'pyeSa bhUpabhUH / anyathA kathamIkSaM, vazIkuryAdibhaM zubham // 114 // yadyeSa na bhavedrAjatanayo na tadA mama / cauravaccorayeccetoratnamanyadidaM zRNu // 115 / / yena me rakSitA prANA, dharmarAjanibhAdibhAt / taM muktvAnyaM patIyAmi cettadA syAM kRtaghnikA // 116 / / ityuktvA viratAyAM, tadvayasyAyAM vizAMpatiH / dadhyAviti vaNikputro nihantavyo yathA tathA // 117 // tataH sakhIsamakSaM kSmApAlaH pattanapAlakam / ityAdizadare ! gatvA'bhayasiMhamihAnaya // 118 // yasmAdasmatsutAnena rakSitA karisaMkaTAt / / ato'smAbhirasau zreSThisUnuH saMmAnya eva hi // 119 // iti tadvacasA so'pi, priyamitravaNiggRhe / gatvAbhayAgrato rAjazAsanaM sa nyavedayat // 120 // so'pi dadhyau viruddho'yaM, rAjA yadyapi vidyate / tathApi pUrvamAtA me, sarvaM bhavyaM vidhAsyati // 121 // iti cetasi nizcityA'bhayasiMhaH sa siMhavat / nirbhayo mAnabhaGgasya sabhAM tena sahAyayau // 122 / / For Personal & Private Use Only Page #411 -------------------------------------------------------------------------- ________________ 384 zrIdAnopadezamAlA (gAthA. 95) bhUpAlo'pi vibhAvaryAM, pracchannaM zreSThinandanam / hantAsmIti vinizcitya, pattibhyastaM dadau mudA // 123 // taiH padAtibhirAtmAnaM rakSantamabhivIkSya saH 1 nizIthe svasya rakSArthamazizriyadadRzyatAm // 124 // tatrasthamapyapazyantaH, pattayastaM mitho jaguH / yanno mukhe rajaH kSiptvA kvApyagAdeSa siddhavat // 125 // tacchrutvA mAnabhaGgo'pi maiSa duSTo madaGgajAm / harediti vicintyAzu tadgRhordhvatalaM yayau // 126 // yatra suptAsti kanakavatI tatraiva pArthivaH / suptaH svapne sutAM tena, hriyamANAM vyalokyata // 127 // re re! kva yAsi duSTAtmannapahRtya madaGgajAm / iti jalpannRpaH khaDgakaro'dhAvadamuM prati // 128 // tIvrakrodhavazAd dhAvan saudhoparigabhAgataH / patito nRpatirmRtvA jagAma narakAvanIm // 129 // tadAkhilo jano mAnabhaGgabhUmivibhuM mRtam / ubhAkarNi samAkarNya, paramAnandamAsadat // 130 // sAMprataM kaM kSamApAlaM vidadhyAma iti jalpatAm / pradhAnAnAM puro mAtRvyantarI vyomagetyavak // 131 // haMho sAmantamantryAdyA vIrasenamahIpateH I sUnave'bhayasiMhAya dadadhvaM rAjyasaMpadam // 132 // imAM daivIM giraM zrutvA tairapi sphuTavikramaH / vIrasenAGgajo rAjye'bhayasiMho'bhyaSicyata // 133 // bhUpAlo'bhayasiMho'pi mahotsavapurassaram / cakAra kanakavatyAH pANipIDanamaGgalam // 134 // For Personal & Private Use Only Page #412 -------------------------------------------------------------------------- ________________ prANivadha-prANipAlanaviSaye zrImAnabhaGga - zrI abhayasiMhanRpakathA tadA rAjyazriyA svarNavatyA ca priyayAnvitaH / rAjA reje smara iva ratiprItiparIvRtaH // 135 // pitRvatpriyamitrAkhye, vaNiji prItibhaktibhAk / narendro 'bhayasiMhAkhyo, nyAyena prazazAsa gAm // 136 // anyadA dayitAyuktaM gavAkSasthaM prajAprabhum / vanapAlaH samabhyetya prAJjalistaM vyajijJapat // 137 // devAdya yuSmadudyAne jJAnasUrAhvayo guruH / jJAnodyotahatadhvAntanikaraH samavAsarat // 138 // iti zrutvA nRpo harSAddAnena paritoSya tam / paricchadayuto gatvA sUripAdAnavandata // 139 // so'pi sUrIzvaro dharmalAbhenAnandya taM nRpam / jantujAtahitAM dharmadezanAmIdRzIM vyadhAt // 140 // bho bho ! bhavyA bhavajalanidhau saMbhramAd baMbhramadbhizcintAratnopamanarabhavaM prApya duSprApamenam / tyAjyA hiMsA narakajananI, yena yuSmAkamatra, proccaiH svargAsuranarabhavAH saMpadaH saMbhaveyuH // 141 // guruvaktrAbjanirgacchaddezanAmamRtopamAm / nipIya mastakanyastahasto'pRcchad guruM nRpaH // 142 // bhagavan! mayakA pUrvabhave kiM karma nirmitam / yenAtraiva mamAtyarthaM saMpadaH sApado'bhavan // 143 // tatprasadya prabho ! brUhi, matpurastAdyathAsthitam / tato gururjagau rAjan ! zRNu tathAhi bharate ramyArAme grAme prakRtyA bhadrako pUrvabhavaM nijam // 144 // kuzasthale / bhadranAmAsIt kulaputrakaH // 145 // For Personal & Private Use Only 385 (mandAkrAntA) Page #413 -------------------------------------------------------------------------- ________________ 386 zrIdAnopadezamAlA (gAthA.95) so'nyadA janatAkAle, duSkAle bhuvi sarpati / annAbhAvAdanirvAhaM vidannevamacintayat // 146 / / gatvA zUnyATavImadhye, jantujAtaM zazAdikam / vyApAdya tatpalenAhaM kurve svodarapUraNam // 147 / / tato lakuTamAdAya zazaM draSTuM vane gataH / dhAvaMstasya vighAtAya preSIttaM kulaputrakaH // 148 // AyAntaM mudgaraM dRSTvA, zazo'nazyanmRterbhiyA / / bhadro'pi dhAvaMstatpRSThe, taM cikSepa punaH punaH // 149 // zazo'pyalabhamAno'nyasthAnaM zaraNamAtmanaH / pratimAsthamunerahUyorantarAle nyalIyata // 150 / / atrAntare munestIvratapasA raJjitAzayA / vanadevI vicakre drAk tatpuraH sphATikIM zilAm // 152 / / bhadreNa mudgaro mukta AsphAlya sphaTikAzmani / vyAvRtto bhAladeze'syAlagad vajra ivAparaH // 153 // tatprahAragaladraktasiktadeho vyathAturaH / vAtAhatadruvad bhadro, mUrcchito bhUtale'patat // 154 // zItalAnilasaMsparzaprAptacaitanyasaMgamaH / bhadro bhadrAkRtiM sAdhu, puraH pazyannado'vadat // 155 // hahA mayA durAzena, yat karma vininirmame / tadidAnImapi vyaktaM duHkhadAyi mamAjani // 156 // athavA me zubhaM karma kimapyadyApi varttate / yadadRSTena kenApi, mudgarAdrakSito yatiH // 157 // anyathA syAt kathaMkAramanagAravighAtajAt / pAtakAnnarakAtithyabhAjo mama paricyutiH // 158 // For Personal & Private Use Only Page #414 -------------------------------------------------------------------------- ________________ 387 prANivadha-prANipAlanaviSaye zrImAnabhaGga- zrIabhayasiMhanRpakathA 387 atho munirapi jJAtvA, bhadraM bhadrakabhAvinam / pratimAM pArayitvA ca, girA madhukirAgRNAt // 159 // he bhadra! yaH pumAn mAMsalubdho niSkaruNAzayaH / jIvAn vyApAdayet sa syAd durgadurgatibhAjanam // 160 / / yastu zazvatkRpAM kuryAdAryadhIH sarvajantuSu / / sa ullaghyApadAM vRndaM prApnuyAtsukhasaMpadaH // 161 // ityAkarNya muniM natvA, bhadro'vAdIdataH param / yAvajjIvaM jIvaghAtaM na hantAsmi dayAnidhe! // 162 // zramaNo'pyabhaNad bhadra!, bhAvibhadro'si yasya te* / evaMvidhA bhavenmedhA, prANirakSaNadakSaNA // 163 // natipUrvaM muneH pArthAdupAdAyAdimavratam / manvAno dhanyamAtmAnaM bhadraH svaM dhAma jagmivAn // 164 // niyamasyAnubhAvena, svaparIvArapoSaNam / sukhena vidadhAnaH san sa dinAnyatyavAhayat // 165 / / sa bhadrastena puNyena, vipadyAtraiva bhArate / kSetre zvetavikApuryAM, vIrasenavizAMvibhoH // 166 // devyA vaprA'bhidhAnAyAH, putratvenodapadyata / sa tvaM bhUpAla! yatte'smin bhave kaSTaparaMparA // 167 // yugmam / / tattvayA lakuTo mukto, yAvadvelaM zazaM prati / tAvatyo bhavato vighnazreNayo jajJire nRpa! // 168 // mAnabhaGganRpo yacca, jIvAn hatvA palAdyabhUt / tatpApAnniraye gatvA bhramiSyati ciraM bhave // 169 // iti zrutvA nRpo jAtajAtismRtirRSIzvarAt / yAvajjIvaM jIvarakSAbhigrahaM sAgraho'grahIt // 170 // * eSa prayogo'rthasaMgato na bhAti, yattavetya samIcIno'sti / For Personal & Private Use Only Page #415 -------------------------------------------------------------------------- ________________ 388 zrIdAnopadezamAlA (gAthA.96) tataH sUrIzvarAnnatvA'bhayasiMho gRhe gataH / sakale'pi nije rAjye'cIkaranmArivarjanam // 171 / / dine dine jinendrANAM, mandireSu prabhAvanAm / kurvannabhayasiMhezo vipadya tridivaM yayau // 172 // itthaM zrImAnabhaGgAbhayaharinRpayorjIvahiMsAvanAkhyam , samyagvRttAntametaM zravaNapathagataM bhavyalokA vidhaay| tyaktvA prANiprahANaM narakagatikaraM jIvarakSApradAnam , kurvIdhvaM yena vegAnnarasurazivakRt saMpado vo bhaveyuH // 173 // (sragdharA) ___ iti zrIrudrapallIyagacchazRGgArahArazrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau prANivadha-prANipAlanaviSaye mAnabhaGgAbhayasiMhanarendrakathA smaaptaa| abhayadAnasvarUpamuktvA paJcamasya jJAnadAnasya svarUpamAhaaha kamapattaM siriNANadANamAhappayaM NisAmeha / jaha garuyakammaNiyaraM haNiya lahuM sivasiri lahaha // 96 // vyAkhyA-atha kramaprAptaM-anukramAyAtam, zrIjJAnadAnamAhAtmyaM nizAmyatAkarNayata arthAd bho bhavyA iti zeSaH, tasminnAkarNite kiM syaadityaah| yathA guru(ka)-karmanikaraM garIyo jJAnAvaraNAdikarmakadambakaM hatvA samUlamunmUlya, laghu-kSipraM, zivazriyaM-mokSalakSmI, labhadhvaM-prAptuta zrutajJAnAvAptirguruzuzrUSAta eva syAt / yaduktaM paJcamAGge-tahAruveNaM bhaMte! samaNaM mAhaNaM vA panjuvAsamANassa kiMphalA panjuvAsaNA paNNattA? goyamA! svnnphlaa| se NaM bhaMte ! savaNe kiMphale? nnaannphle| se NaM bhaMte ! NANe kiMphale? viNNANaphale / se NaM bhaMte ! viNNANe kiMphale? paccakkhANaphale / se NaM bhaMte ! paccakkhANe kiMphale ? sNjmphle| se NaM bhaMte! saMjame kiMphale ? annnnhyphle| se NaM bhaMte ! aNaNhae kiMphale ? tvphle| se NaM bhaMte ! tave kiMphale ? vodaannphle| se NaM bhaMte ! vodANe kiMphale? For Personal & Private Use Only Page #416 -------------------------------------------------------------------------- ________________ zrIjJAnadAnamAhAtmyam 389 akiriyaaphle| se NaM bhaMte ! akiriyA kiMphalA? siddhipajjuvasANaphalA paNNattA iti gAthArthaH // [ zrIbhagavatIsUtram-1/61] tasyaivotpattisvarUpamAhajaM sIsANaM sukulubbhavANa viNayAiguNasamiddhANa / kArai suyaajjhayaNaM sAhijjai NANadANaM taM // 17 // vyAkhyA-yat-sukulodbhavAnAM-prAMzuvaMzajAnAm , vinayAdiguNasamRddhAnAM-guruzuzrUSAprabhRtiguNaizvaryavatAm , ziSyANAM-vineyAnAm , zrutAdhyayanaM-siddhAntazAstrapaThanam , kAryate-vidhApyate tad jJAnadAnaM kathyata iti gAthArthaH // samyakazAstrAbhyAsAtkiM phalaM syAdityAhaapamAi guru sayAse sIso vi hu NiccamujjhameNa juo / paDhiya suyaM bhavajalahiM tarei samae jao kahiyaM // 18 // vyAkhyA-pramAdyanti mokSaM pratyebhiriti pramAdAste cASTadhA, yadAgamaHpamAyao muNiMdehiM bhaNio aTThabheyao / aNNANaM saMsao ceva micchANANaM tahevaya // 1 // rAgo doso saibbhaMso dhammami ya aNAyaro / jogANaM duppahINANaM aTThahA vajjiyavvao // 2 // na vidyante pramAdA yasmin so'prmaadii| yataH pramAdAdisevyamAnAzcAturgatikabhavanibandhanIbhavanti / yaduktaMcaudasapuvvI AhAragAvi maNaNANavIyarAgA vi / huMti pamAyaparavasA tayaNaMtarameva caugaiyA // 1 // evaMbhUto yo guru:-kalAcAryastasya sakAze-pArzve AstAM tAvad guru: ziSyo'pi-vineyo'pi, khu-nizcitam , nityaM-sadA, udyamena yuta: For Personal & Private Use Only Page #417 -------------------------------------------------------------------------- ________________ 390 zrIdAnopadezamAlA (gAthA.96) pramAdaparihArarUpeNa sahitaH, zrutaM-siddhAntam , paThitvAdhItya bhavajaladhiMsaMsArasAgaram , tarati-pAraM gacchati, yato--yasmAd hetoH, samaye-pravacane, kathitaM-proktamiti gAthArthaH // etadeva caturbhaGgyAhaNiccaM guru pamAI sIsA ya guru Na sIsagA tahaya / apamAi guru sIsA pamAiNo dovi apamAI // 99 // vyAkhyA-nityaM guruH pramAdI puurvoktprmaadaassttkshitH| na kevalaM guruH ziSyAzca pramAdina ityeko bhnggH| tathA ca guruH pramAdI na ziSyAH pramAdina iti dvitIyo bhaGgaH / gururapramAdI ziSyAzca pramAdina iti tRtIyo bhaGgaH / dvAvapyapramAdinau gururapyapramAdI ziSyA apyapramAdina iti caturtho bhaGgaH / tatrAdyau bhaGgau prathamadvitIyau na jJAnadau, tRtIyabhaGgo manAk jJAnadaH, caturthastu bhaGgo jJAnadAyIti gAthArthaH // asyAmeva caturbhaGgyAM dRSTAntaghaTanAM pratipAdayan gAthAyugenAhaappaDhyA ya goNI Neva ya doDhA samujjao doDhaM / khIrassa kao pasavo jai vi hu bahukhIra AsAya // 100 // bIe vi Natthi khIraM thovaMpi havijae ya taie vi / atthi cautthe khIraM, esuvamA AyariyasIso // 101 // vyAkhyA-aprasnutA ca gaurnaiva ca dogdhA dogdhaM samudyataH evaM ca sati kSIrasya kutaH prasavo yadyapi khu-nizcitam, sA ca gaurbahukSIradA / evaM guruH pramAdI ziSyAzca pramAdinaH kathaM jJAnabhAjanaM bhaveyurityAdyabhaGgopanayaH / aprasnutA gaurdogdhA tu dogdhuM samudyata evaMrUpe bhaGge nAsti kSIram , tathA pramAdini gurau adhyetumudyatAnAmantevAsinAM na jJAnaprAptiriti dvitIyabhaGgopanayaH / prasnutA gaurdogdhA tu na dogdhumudyata For Personal & Private Use Only Page #418 -------------------------------------------------------------------------- ________________ jJAnadAnaviSaye zrIkezigaNadhara- pradezinRpakathA ___391 evaMvidhe bhaGge stokamapi bhavatyeva, tathA apramAdini gurau adhyetumasAvadhAnAnAM sAdhUnAM tatpreraNatvAnmanAkjJAnAvAptiriti tRtIyabhaGgopanayaH / prasnutA gaurdogdhApi dogdhumudyata eva evaMbhUte bhaGge'sti pracuraM kSIram , tathA apramAdiguruziSyayoH saMpUrNajJAnAvAptiH syAditi caturthabhaGgopanayaH / ata evAcAryaziSyayoreSopamA jJeyeti gAthAyugArthaH / / jJAnAvAptau kiM phalaM syAdityAhaNANo muNei NANaM NANaM guNei NANeNa kuNai kiccAI / / bhavasaMsArasamudaM, NANI NANeNa uttarai // 102 // ___ vyAkhyA-jJAnI jJAnaM jAnAti, jJAnaM guNayati-punaH punaH parAvarttayati, yato jJAnaM vinA tapazcaraNAdikaM vyartham, yaduktaM mahAnizIthechaTThaTThamadasamaduvAlasAi mAsaddhamAsakhavaNAiM / sajjhAyajjhANarahio NegovAsa phale lahai // 1 // jJAnena kRtyAnyAvazyakAdIni kroti| jJAnapUrvikaiva kriyA karmakSayAya syAt / uktaM ca-jaM annANI kammaM khavei bahuyAhiM vAsakoDIhiM / taNNANI tIhiM gutto khavei UsAsamitteNa // 1 // [mahApacca0 payannA--(101)] jJAnena *bhavasaMsArasaMsaraNasAgaramuttarati helayevollaGghayatIti gAthArthaH / / zrutAdhyetRRNAmupaSTambhe kRte kiM bhavedityAhaNANajjhayaNaparANaM, sAhUNaM asaNapANavasaNAiM / jo viyarai jiNasAsaNa-avvuchittI kayA teNa // 103 // yo vivekI jJAnAdhyayanaparANAM sAdhUnAmazanapAnavasanAni ** vRttistruTitA bhAti..bhavazcAturgatikarUpaH, saMsAraH tasmin-saMsaraNam tadeva, samudraH - sAgarastam / For Personal & Private Use Only Page #419 -------------------------------------------------------------------------- ________________ 392 zrIdAnopadezamAlA (gAthA. 105) vitarati, tena puNyAtmanA jinazAsanAvyucchittiH- zrImadarhatpravacanAnavaratapravarttanaM kRtA vihiteti gAthArthaH // pustakadAnAt kiM bhavatItyAha siddhaMtaputthayANaM lehiya paDhaNAya dei samaNANaM / jo teNa sayalabhavaNe, dhammapavA vAhiyA NUNaM // 104 // vyAkhyA-yaH zrutabhAk siddhAntapustakAni likhitvA lekhayitvA vA zramaNebhyaH paThanAya dadAti tena dhArmikeNa sakalabhuvane nUnaM - nizcitaM dharmaprapA vAhitA - pravarttitA yathA prapAyAM sarvaH ko'pi pAnIyamApIya suhitaH syAttathA dharmarUpAyAM prapAyAM zAstrAmRtaM nipIya paramAnandamedurodarA bhavantIti gAthArthaH / sadRSTAntaM jJAnadAnamupadizannAha - jaha kesiNA viiNNaM, paesirAyassa NANadANamiNaM / taha jANiyajiNavayaNA, suyadANaparA sayA hoha // 105 // vyAkhyA- yathA - yena prakAreNa, kezinA - zrIpArzvanAthaziSyaziSyeNa, pradezirAjasya - zvetavikApurIprabhoridaM - jJAnadAnaM, vitIrNam, tathA - tena prakAreNa jJAtajinavacanA-adhigatasiddhAntatattvA arthAd bho bhavyAH ! zrutadAnaparAH ! sadA-sarvadA bhavata- jAyadhvam / yataH sarveSvapi dAneSu jJAnadAnaM mahIyaH yaduktaMkSoNiH puNyAGkarANAM nibiDatamatamastomatigmAMsadhAma, vyAmohApohamantraM tribhuvanajanatAzrotrapIyUSavRSTiH / siddhInAM kelizailaH prabalakalimalakSAlanAmUlatIrtham, tIrthezatvAdiheturjagati vijayate jJAnadAnaM garIyaH // 1 // ( sragdharA) iti gAthArthaH // For Personal & Private Use Only Page #420 -------------------------------------------------------------------------- ________________ 393 zrIjJAnadAnaviSaye zrIkezigaNadhara-pradezinRpakathA bhAvArthaH kathAnakagamyastaccedamzrImatyAmalakalpAsti purI bharatabhUSaNam / yatra kalpadrumAyante dAnena dhanino janAH // 1 // tatrArka iva sarvatra harSakRccaramo jinaH / bodhayan govilAsena, mahIpaJa samAgamat // 2 // tatra vRndArakAzcakrurbhagavaddezanAsadaH / tadantazcAsanAsInaH, svAmI vyAkhyAnamAtanot // 3 // dezanAnte divo'bhyetya zrIsUryAbhAbhidhaH suraH / prAJjaliH prabhumAnamya samyag vijJaptavAniti // 4 // prabho! yadyanujAnISe mAM tadA bhaktiyuktitaH / gautamAdimunIndrANAM, nATakaM darzayAmyaham // 5 // sureNoktaM trirukto'pi nAjalpat kimapi prabhuH / tena cAvAraNAjjAtaM, svAminAnumataM hyadam // 6 // tataH sa dizamaizAnIM gatvA devaH svadoryugAt / aSTottarazataM devAn devIzca nirakAzayat // 7 // veNuvINAmRdaGgAdivAditradhvanibandhuram / dvAtriMzadbaddhakaM nATyaM sa tebhyo niramApayat // 8 // munInAM darzayitvAsau nATyaM bhuvanamohanam / / plavaGgama ivotplutya sUryAbhaH svaragAtpunaH // 9 // athendrabhUtirbhUnyastamastakaH sa vidannapi / zrIvIrajinamaprAkSIllokabodhanahetave // 10 // svAmin! ko'yaM suraH kasmAdasya bodhirupArjanam / jagadAzcaryakAriNyaH kuto'muSya ca saMpadaH // 11 // prabhurapyabhyadhAt vatsa! samAkarNaya gautama! / ihAsti zvetavInAmapurI surapurIsamA // 12 // For Personal & Private Use Only Page #421 -------------------------------------------------------------------------- ________________ 394 tatrAsti nAstikaH prAstAriH pradezI narezvaraH / yatkopAgnikaNAyante tapanAdyA mahasvinaH // 13 // sUryakAntAsti tatkAntA, sUryakAlastadaGgabhUH / tanmantrI citranAmA ca jainatattvavidAMvara : // 14 // pradezinA mahIzena so'nyadA praiSi mantrirAT / zrAvastyAM rAjakAryArthaM jitazatrunRpAntikam // 15 // rAjakAryaM vidhAyAsau tatrasthAn gaNadhAriNa: | zrIkezisaMjJakAn vijJAn, prANaMsItprANipAlakAn // 16 // gRhidharmaphalaM zrutvAmAtyaH zrIkezisUritaH / vratAni dvAdazApyAzu sasamyaktvAnyupAdade // 17 // zrIzvetavIvihArAya gurUnabhyarthya bhaktitaH / jagAma dhAma mantrIzaH puNyaprAptipraharSitaH // 18 // atha zrIkezino nRNAM pUrayanto manorathAn / zvetavyA bhUSayAmAsurudyAnaM svadrumA iva // 19 // vanapAlamukhAnmantrI vijJAyAgamanaM guroH / svasthAnasthastamAnamya, manasyevamacintayat // 20 // cetsvAmI dhIsakhe sakhyau, satyapi zvabhrapAtyayam / tadA madIyasaMsarge'phalo'syekSuprasUnavat // 21 // tat syAtkenApyupAyena guroH pArzvaM nayAmyamum / zrAvayAmi ca tadvANIM sudhAmiva rasottarAm // 22 // vAhakelicchalAnmantrI, prajApAlaM pradezinam / ninye kezyAzritaM dezaM zivaM bodhirivAGginam // 23 // taroradhaH sthitaH zrAntaH sUrINAM dezanAvacaH / kRzAnumiva so'maMsta kokavacchazino mahaH // 24 // zrIdAnopadezamAlA (gAthA. 105) For Personal & Private Use Only Page #422 -------------------------------------------------------------------------- ________________ zrIjJAnadAnaviSaye zrIkezigaNadhara-pradezinRpakathA nAzAM vikUNayannAha nRpaH sacivapuMgavam / nIraso'sau prasAryAsyaM, kharavadrAraTIti kim // 25 // sacivo'pyUcivAnnAtha ! gatvAmuSyaiva sannidhau / etadvacanavinyAsanirNayaH pravidhIyate // 26 // tadvacaH pratipadyAyaM rAjA gurvantikaM gataH I zrIkezigaNarAjasya, dezanAmazRNodimAm // 27 // tattvAtattvamavindanto bhindanto dharmavartma ca 1 asadvAsanayA mUDhA hArayante hahA januH // 28 // jIvAH kadAgrahagrastA vyatIkSyante'khilaM jagat / rasAsRgmAMsavisrAGgIM rAgAndhA iva bhAminIm // 29 // patanti narake ghore, sattvAH kumatamAdRtAH / na punastattvamAzritya bhajantyUrdhvagatizriyam // 30 // ekAntAdhyakSavAdena, kathaMkAraM jaDAzayaH 1 sarvaprameyavastUnAM nirNayaM kartumIzvaraH // 31 // sUkSmAntaritadUrasthAnAtmAdIn yogigocarAn / apazyannandhavad mugdhaH kathaM jAnAti nAstika: atyantAcetanebhyo'yaM, bhUtebhyo jJaptisaMbhavam / dhruvannicched dhruvaM SaNDhAdapatyaprasavaM jaDaH // 33 // pratyakSAnupalabdhatvAnnAstyAtmeti gadannayam / vAdibhirhanyate kiM no anumAnAdivAdibhiH // 34 // tathAhi-yathA tejasvinaM tejaH samAzrayati nizcitam / tathecchAdveSabuddhyAdi kAmapyAdhArasaMgatim // 35 // yathA dhUmadhvajaH zaile dhUmadRSTyAnumIyate / tathAtmApi dhruvaM liGgI liGgairicchAsukhAdibhiH // 36 // // 32 // For Personal & Private Use Only 395 Page #423 -------------------------------------------------------------------------- ________________ zrIdAnopadezamAlA (gAthA. 105) 396 tAratamyena dRzyante, jJAnAni prANijAtiSu / ato mUDha ! tadAdhAramAtmAnaM svIkaroSi na // 37 // idaM bhuktamidaM pItaM hyo mayA vihitaM tvidam / taccAtmAnaM vinA ko'nyo, mUrkha ! re! smartumarhati // 38 // sa eva gacchati zvabhraM, pApavyApArakArakaH 1 sa evordhvagatiM yAti, dharmadhyAnaparAyaNaH // 39 // sa eva zukladhyAnAgnau karmedhAn bhazmatAM nayan / sarvajJatAM samAsAdya labhate ca paraM padam // 40 // sarvajJasyAvisaMvAdivAkyatvAdAptatA matA 1 yatastaduktasUryendvorgrahaNasya tathekSaNAt // 41 // ataH pramANasaMsiddhasarvajJAdiSTavartmani / bho ! bho ! bhavyAH ! pravarttadhvam, zivazrIsaMgadAyini // 42 // iti tvaddezanAM zrutvA rAjA sacivasaMyutaH / saMdehadolAmArUDhaH, sabhAyAmAyayau guroH // 43 // sUryAlokanatastasya, nRpasya mukhapaGkajam / vismeratvamavApyetyullAsayAmAsa vAGmadhu // 44 // sUre! nAstikavAdI me, janako narakaM yayau / mAtA sarvajJadharmajJA, divaM ceti bhavanmatam // 45 // nAparasmiMstathA prItau pitarau me yathA mayi / yugmam // tasmAdetya yathA yuktaM, kiM na brUto hitaM hi tau // 46 // gururAha kathaM zvabhrAtparAdhIno jano nRpa ! / sameti karmabhirbaddha, AlAnitagajendravat // 47 // bhogAbhogaiH sadAsaktA devA devAlayAnnRpa ! | parAnapekSavyApArAH, samiprati kathaM bhuvi // 48 // For Personal & Private Use Only Page #424 -------------------------------------------------------------------------- ________________ zrIjJAnadAnaviSaye zrIkezigaNadhara-pradezinRpakathA 397 anyacca paJca catvAri, yojanAnAM zatAni vA / bhUdurgandhaH prayAtyUcaM, tannAyAntIha devatAH // 49 // tapasvitapasAkRSTA jinakalyANakeSu vA / janmAntarasya ca prItyAyAnti devA na cAnyathA // 50 // punarAha guruM rAjA, cauraH kumbhAntare mayA / kSiptvA pidhAya taddvAraM svApitaH svApateyavat // 51 / / samaye sa mayAdarzi, nizceSTa: kRmisaMkulaH / nAtmA nirgamamArgazca, pravezazca parAtmanAm // 52 // cUrNIkRtya punastasmin, kaNazaH pravilokitAH / nopalebhe mayA kvApi, jIvo vyomAravindavat // 53 // cauro'nyadA mayAtoli, ruddhvA zvAsaM ca mAritaH / punazca tolitastAvAnevAtmA nAstyataH kvacit // 54 // pUrvapakSamamuM kRtvA pradezinRpatau sthite / tatsaMdehApanodAya sUrirityuttaraM dadau // 55 // kumbhyAM sthagitavaktrAyAM, kvApyantastho naro nRpa! / zaGkha dhamati tannAdaH, kathamAzrUyate bahiH // 56 // dhvaneH pudgalarUpasya, susUkSmAH pudgalA yathA / kumbhI bhittvA bahiH satrustanmArgo'syAM ca nekSyate // 57 // tathaiva mUrttimAnAtmA bahiH kumbhyA vinirgataH / lakSyate na hi sUkSmatvAd, dhvanipudgalavannRpa! // 58 // sannapyagniryathAcchinne'raNikASThe na dRzyate / tathaiva prANipiNDe'pi, jIvasattA mahIpate! // 59 // yathA riktA ca pUrNA ca, vAyunA tolitA dRtiH / samA tathA tanujI ve, satyasatyapi bhUpate! // 60 // For Personal & Private Use Only Page #425 -------------------------------------------------------------------------- ________________ 398 zrIdAnopadezamAlA (gAthA.105) mUrtAnAmapi sUkSmANAM, bhAvAnAM gatimIdRzIm / samIkSyAtmanyamUrte sA rAjan! kiM na prapadyate // 61 // karmabaddhe mahAvIrye, puNyapApopabhoktari / sUkSme jJAnamaye jIve, kimu saMdihyate tvayA // 62 // tasmAtparaMparAyAtaM, muktvA nAstikatAmatam / caturvargazriyAM pAtraM, jainaM zAsanamAzraya // 63 // evaM kezivacomugdhadugdhena kSAlayannalam / sandehaughamaSImeSa, nirmalatvamavApa rAT // 64 // tato'stanAstikamatamatiH sa pRthivIpatiH / / pradezI kezinAmAnamiti stotuM pracakrame // 65 // nAtha! tvameva me tAtastvameva jananI parA / tvameva paramo mitraM, tvameva hi sahodaraH // 66 // tvameva ca gururyena, tvayAhaM bhavavAridhau / sajjJAnadAnapotena tAritaH kRpayA bruDan // 67 // tadidAnImapi svAmin! dayAmaya! dayAM mayi / vidhAya diza taM dharmaM, yena mucyeya pApataH // 68 // aho sulabdhaM mAnuSyajanma te nRpate! tviti / upabRMhya gurustasya, purastAdevamAdizat // 69 // jino devo guruH paJcamahAvratadharaH paraH / jinoditazca siddhAnta, iti ratnatrayaM zraya // 70 // etanmUlAni pApasya pratikUlAni bhUpate! / svAnukUlAni suzrAddhavratAni dvAdazAzraya // 71 // bhAvena tAnyupAdAya, guruM natvA ca mantriyuk / manvAno dhanyamAtmAnaM, rAjA prAsAdamAsadat // 72 // For Personal & Private Use Only Page #426 -------------------------------------------------------------------------- ________________ zrIjJAnadAnaviSaye zrIkezigaNadhara-pradezinRpakathA 399 kezino'vAptasajjJAnadAnadIpena nAzayan / sa mithyAtvatamo dharmodyotaM cakre svamaNDale // 73 // dharmacakreNa cakrI ca prasArimahasA bhRzam / ajaiSIdviSayAneSa bAhyAnAbhyantarAMstathA // 74 // jinadharmAnuraktAtmA, pAlayan dvAdazavatIm / so'grahIt pauSadhaM parvatithivRnde nirantaram // 75 / / kvApi zUnyagRhe'nyedyuH pauSadhapratimAsthitaH / / rAjAnyapuruSAsaktAM sUryakAntAM nijAM priyAm // 76 // pravilokyApi na dhyAnAccacAlAcalanizcalaH / / viziSya ca pupoSAsau vizuddhAM bhAvanAmimAm // 77 // yugmam / / kAyo'pi na bhavetsvIyaH kA kathA cA'nyavastuSu / iti dhyAyannRpastasyAM, na cukopa manAgapi // 78 // saviTA sUryakAntApi, svakAntaM pratimAsthitam / prage pravIkSya sAzaGkA gRhaM gatvetyacintayat // 79 // mA mAmanyaratAM matvA, vigopayedayaM jane / ato nRpAya pApAdAtpAraNe viSamodakam // 80 // sa kAyavyAkulatvena, sUryakAntAviceSTitam / jJAtvA dadau nijaM rAjyaM, sUryakAlAya sUnave // 81 // araktadviSTacitto'sau parameSThinamaskRtim / cintAmaNImivAnaDhUM, smarannekAgrabhAvataH // 82 // mRtvA pradezibhUpAlaH, saudharme tridazAlaye / zrIsUryAbhavimAne'bhUddevaH sUryAbhanAmakaH // 83 // yugmam // sa eSa sUryAbhasuro'dbhutazrI:, svapUrvajanmAvadhinAdhigatya / atraitya he gautama! nATakaM vaH, pradarzya harSAcca divaM jagAma // 84 // (upajAti:) For Personal & Private Use Only Page #427 -------------------------------------------------------------------------- ________________ 400 zrIdAnopadezamAlA (gAthA.107) palyopamAni jldhiprmitaanythaayubhogairbhnggrtraiH paripAlya tatra / cyutvA tato varavidehabhuvaM sa etya, ratnatrayaM samupalabhya ca muktimAptA // 85 // (vasantatilakA) itthaM kezigaNezvareNa vidhivatsajjJAnadAnaM mudA, nyastaM kSoNipatau pradezini mahAsAphalyakoTigatam // jJAtvAnyairapi vijJapuMgavagaNaiH kAryaM tadevAnizam, yenAkSINatamA bhavanti bhavinaH sadyo'navadyAH zriyaH // 86 // (zArdUlavikrIDitam) iti zrIrudrapallIyagacchazRGgArahAra zrIsaMghatilakasUriziSyazrIdevendrasUriviracitAyAM zrIdAnopadezamAlAvRttau sajjJAnadAnaviSaye zrIkezigaNadharakathA samAptAH / / jJAnadAnamuktvA sakalaprakaraNArthaM nigamayannAhaevaM paMcavigappaM dANaM bhAveNa jo payacchei / so pAuNei NarasurasuhAI aNuhaviya siddhipayaM // 106 // evamamunA prakAreNa, paJcavikalpaM-supAtrocitAnukampAbhayajJAnabhedena paJcaprakAraM dAnam, bhAvena-mana:zuddhayA, ya:-zraddhAluH prayacchati, sa pumAnnarasurasukhAni-manuSyadevasaukhyAnyanubhUya-bhuktvA, siddhipadaMnirvRttisthAnam , prApnoti-labhata iti gAthArthaH / / atha granthasamAptau kavinAmagarbhA maGgalAziSamAhaii saMghatilayagaNaharasIseNa divAyareNa raieyaM / dANovaesamAlA, kaNThagayA kaM Na bhUsei // 107 // vyAkhyA-ityamunA prakAreNa zrIsaMghatilakagaNadharaziSyeNa divAkareNa racitA-kRteyaM dAnopadezamAlA-dAnopadezakusumadAma kaNThagatAgalakandalasthitA kaM-bhavikaM na bhUSayati? api tu sarvaprakAreNA For Personal & Private Use Only Page #428 -------------------------------------------------------------------------- ________________ x1 granthakartuH guruparaMparAdiH 401 lngkroti| yathA kila mAlA puSpasrak kaNThagatA prANinaM bhUSayati tatheyamapi dAnopadezamAlA-dAnopadezazreNiH kaNThagatA arthAdadhItA satI prANinaM maNDayatIti gaathaarthH| samAptA ceyaM daanopdeshmaalaaprkrnnvRttiH|| zrIzubhaM bhvtu|| vikramAdityato'STenduvArDIndumitavatsare / cakrurdevendrasUrIndrA vRttimetAM manoharAm // 1 // (1418) yadiha mayA matimAndyAt kimapyasaMbaddhabhASaNaM vyaraci / tacchodhayantu sudhiyo dayAmayA mayi dayAM kRtvA // 2 // etatprakaraNavivaraNakaraNAdyatpuNyamanaghamArji mayA / tena mama nikhila-maGgaladAyI varabodhilAbho'stu // 3 // (AryA) yAvannabhaHsarasi tArakapadmabhAji, sadrAjahaMsayugalaM khalu khelatIha / tAvanmunIzvaragaNAH paramAdareNa, TIkAmimAmanupamAM parizIlayantu // 4 // grnthaagrm-5338|| (vasantatilakA) zrIvRddhagacche vAdIndrAH, zrImunIzvarasUrayaH / / teSAM vineyo vyalikhanmuniharSaH saharSadhIH // 1 // zrIvikramArkAtsamayAdhugaMdiggajasAgarendumitazaradi / (1485) sazreyase kRteyaM pustakaracanA ciraM jIyAt // 2 // zubham // lipIkRtaM laiyA zrIrAmamuthAH revAsI aIpuramadhye // vikrama saMvat 1966 rA: mitI sAvaNavadI 10, somavAra // // atha prazastiH // asti svastimatI sadA vijayinI darbhAvatI pAvanA / zrImadgurjaradezabhUmivanitAlaMkArahAropamA // zrImalloDhaNapArzvanAthapramukhArhanmandirairaSTabhiH, zobhADhyA janasaMkulA suviditA, vapreNa vizve'khile // 1 // (zArdUlavikrIDitam) 1. asya granthasyeyaM saGkhyAsti, kha-kha bANabANetisaMkhyAsti grnthaagrsvbhaassaayaaN-5500|| 4 For Personal & Private Use Only Page #429 -------------------------------------------------------------------------- ________________ 402 zrIdAnopadezamAlA asyAM purA vizaladevanarezamantrI, zrIvastupAlalaghubAndhavatejapAlaH / zrIgoddharAvanipaghughularAjajetA ramyAMzcakAra jinamandiramukhyakAryAn // 2 // bhillAditaskaragaNaiH paripIDitAnAM duHkhaM vilokya sacivAdhipatiH prajAnAm / teSAM hitAya karuNAjaladhirvizAlaM, sAlaM vidhAya janaduHkhamalaM jahAra || 3 11 11 4 11 tasyAM zrImAlivaMzo'bhUt, sarvavaMzaziromaNiH / tasminvaMze'jani zrAddho, nAmnA dalapato'naghaH // 4 // (anuSTup) tatputro magnalAlo'bhUt, muktAstIti tadaGganA / tayoH putrAstrayassanti, vivekavizadAzayAH (bApulAlaH, pAnAcandaH, khuzAla :) Adyena bApulAlena, svamAtuH puNyahetave / saTIkA lekhayAJcakre, dAnopadezamAlikA // 6 // svacche bRhattapogacche, vijayasiMhasUrayaH / babhUvurbhuvanottaMsAH, zIlaikacArubhUSaNAH // 7 // AjJAM teSAM samAsAdya, satyavijayapaNDitAH I kriyoddhAraM tatazcakrurjinAgamAnusArataH // 8 // tadAdito hi pragaTIbabhUva, saMvignazAkhA bhuvane prasiddhA / krameNa tasyAmabhavanmunIzA, buddhyAdiyuktA vijayAbhidhAnAH // 9 // ( upajAtiH ) tacchiSyA bhuvane khyAtA, vijayAnandasUrayaH / 1 gaGgormisvacchazIlADhyAH, ziSyaughasevitakramAH // 10 // teSAM paTTe kiledAnIM varttate gacchanAyakAH vijayakamalAcAryAH, zIlAlaMkRtabhUghanAH // 11 // vikramabhUpateH kAyakAyAGkabhUmite'STake ramye / (1966) bhUpatizayAjirAvaityabhidhe yasya zubhe rAjye // 12 // vijayAnandasUrINAM vinayi vineyasya vAcanAyeyam / zrImatpravarttakakAntivijayasya samarpitA harSAt // 13 // ( AryA) iti / // samApta || (vasantatilakA) For Personal & Private Use Only Page #430 -------------------------------------------------------------------------- ________________ mahAguNASTakagarbhita - zrIpArzvajinastutiH (ramyapadabhaJjikAvRtti: ) parArthavAsanAsyAsIt svArthalatAcchide tava / tayaivAdyAtivardhiSNuM svArthavallIM mamAmUlam // 1 // parArthavAsaneti....zrIpArzvaprabho ! ityAmantraNamadhyAhAryam / tava - bhavataH, parArthavAsanA-paropakAra prakRSTatA... nigodAvasthAta: siddhAvasthAM yAvat paropakRtiprakRtiH AyuSmadAtmanaH pratipradeze ekarasIbhUtA tata eva eSA vAsanA kathitA... se ... saiva paropakArapravaNatA eva svArthalatAcchide - svArtha: nijakAryakAritA sa eva latA - vallI tasyAH chid-chedanaM tasyai, asyAsIt khaDgIbhUtA / tayaiva... paropakRtiprakRtyaiva, mama - anAdisvArthamUladRDhIkaraNazIlasya, tava sevakasya, ativardhiSNuM - janmAntare tRSNAjalena atisiktatvAdatyantavardhanazIlAm, svArthavallI - nijakAryakaraNazIlatAtmikAM latAm AmUlam - mUlAdeva Adya- A samantAt dya- chindhIti... / sattvayantre'hino nAtha ! pariSahAdidhAnyakam / tato dAhyAzu me'nAdi - dehAdhyAsAnnamArtidam // 2 // sattvayantra iti...nAtha ! yogakSemakRtparamAtman ! samyagdarzanAdinUtanaguNAnAM prApakatvAt prAptasamyagdarzanAdiguNAnAM ca saMvardhakatvAt paramAtmA nAthastannimantraNe.... he nAtha ! tvamityadhyAhAryam / sattvayantre sattvam - AtmavIryaM tadeva yantraM yantryate pIlyate'neneti... piSTakaraNasAdhanaM tasmin, pariSahAdidhAnyakam - pariSahA:- kSuttRSAdi dvAviMzatividhAH manovaca: kAyasaMbandhikaSTAni vA AdizabdAt upasargA devamanujatiryakkRtA gRhyante tadrUpaM dhAnyakam-annam, ahina:-cUrNitavAn, tataH tasmAt sattvayantrAd eva me - mama, ArttidamArttiM bAdhAM dadAti karotIti AtmapIDAkRt, anAdi- dehAdhyAsAnnam-anAdiH - nAsti AdiH Arambho yasya saH anAdikAlInaH dehAdhyAsaH, deho dehadharmo vA AtmA Atmadharma iva adhyAste manyate'smin sa dehAdhyAso bhaNyate, sa eva annaM dhAnyam, Azu zIghraM, dAhi cUrNIkuru iti .... / -- For Personal & Private Use Only Page #431 -------------------------------------------------------------------------- ________________ 404 zrIdAnopadezamAlA nigRhya maunato vAcaM, nAthAruNo'zubhAzravAt / tathA vAcAlutAgrastAM, tadrAhyavAzravAd vibho ! // 3 // nigRhyeti.......vibho ! svAmin ! yathetyadhyAhAryam / maunataH maunaM tUSNIbhAvaM vacoguptipAlakatvAt avalambya yabantasya gamyatvAt 'gamyayapaH karmAdhAre" (si.he.2|2|74) iti sUtrAt paJcamI / vAcaM-jalpanaM, nigRhyasaMpUrNatayA nirudhya, tvam azubhAzravAd-azubhAnAM akuzalakRtkarmaNAM jJAnAvaraNIyAdInAM vA AzravAt AgamanAt , aruNaH-nivRttaH / tathAtayaiva rItyA, mahyamiti zeSaH, tad-maunaM, rAhi-dehi....vAcAlutAgrastAMvAcAlutA-jalpanazIlatA tayA grastAM pIDitAM mAmiti ca gamyam AzravAdazubhakarmAgamanatvAd ava-rakSeti // dhyAnaM te'hanyathA vajrI-bhUya karmAcalaM prabho ! / saddhyAnAzaninAsyAraM, karmAdriM te'nugasya me // 4 // dhyAnamiti...prabho ! tArakatvazaktizAlin ! he bhagavan ! yathA-yena prakAre Na, te-tava, dhyAnaM- dhyAyate cintyate dravya-guNa- paryAyasvarUpAdyaneneti... cintanaM dharma-zukladhyAnAtmakaM grAhyaM tayoreva karmavinAzakatvAt , Adyadvayostu karmagrahaNahetutvAnna gRhyate / tAdRk dhyAnaM vajrIbhUyavajrarUpeNa bhUtvA karmAcalaM-karma kriyate badhyate mithyAtvAviratikaSAyayogaiH...jJAnAvaraNIyAdi...tadeva acalo na calatIti nagaH parvata ityarthastam aha n - akhaNDayaH / tatheti zeSaH te -- bhavataH, anugasya- anu pazcAd gacchati saratIti anugaH-sevakaH AjJAnusArI dAso vetyarthastasya, me-mama, karmAdi-karmazailam, saddhyAnAzaninA saddhyAnaM-sad zubhaM yad dhyAnaMdharmazuklAtmakaM tadeva azaniH vajraM tena, araM--tatkAlam , Asya-A samantAt sya bhindhiiti......| paraudAsInyajAGgalyA, rAgadveSaviSApahRt / / yadyabhUste mamodasye, raktadviSAgaraM tayA // 5 // paraudAsInyeti-he svAmin ! ityadhyAhAryam , yadi-cet , For Personal & Private Use Only Page #432 -------------------------------------------------------------------------- ________________ mahAguNASTaka garbhita-zrIpArzvajinastutiH 405 paraudAsInyajAGgalyA-pareSu- paradravya-kSetra kAla-bhAveSu audAsInya mupekSAbhAvaH, athavA param - utkRSTatamam audAsInyaM svadravyAderanyadravyAdiSu udAsInatA...tadeva jAGga lI gAru DikamantravizeSastayA, te - tava, rAga-dveSaviSApahat-- rAgaHmAnasAbhISTadravye prItiH, dveSaH-mano'niSTadravye'prItiH, tAveva viSaM-hAlAhalam apaharati dUrIkarotIti...iSTAniSTadravyeSu manojanyaharSa-zokamayamAnasapariNAmanAzaka ityarthaH, abhU:-AsI:, tayA- pUrvoktaparaudAsInyajAGgalyA, mama-rAgadveSaviSopahatasya nijasevakasya, raktadviSAgaraM-rakto-rAgaH dviSA-dveSaste eva garaM-garalam, udasye:saMhareriti / svasvarUpArciSAnAtma-bhAvadhvAntaM paraittava / tadrAyA me vibhAvAndha-kAro dUrIbhavedyataH // 6 // svasvarUpeti..he nAtha ! iti gamyam svasvarUpArciSA-svasya-AtmanaH zuddhAtmadravyasya svarUpaM -svabhAvaH zuddhAtmarUpamityarthaH / tadeva arci:jyotistena, tava-bhavataH, anAtmabhAvadhvAntam-anAtmabhAvaH-AtmanaH bhAvaHtAdRg netyataH AtmasvarUpavirahitatvaM pudgalAdidravyanigRhItAtmalakSaNaM sa eva dhvAntaM-tamaH, yathAndhakAre'nyadravyamanyad jJAyate tathaiva anAtmabhAvanAmAndhakAre'pi deha-daihikadharmasya AtmAtmikadharmatvena dRzyate'taH so'ndhakArazabdenopamIyate / tAdRk tAmasaM parait-parA - samantAt , aitagacchad dUrIbhUtamityarthaH, me-mahyam , tad-svasvarUpArciH, rAyAH-deyAH, yataH-yasmAt svarUpaprAptirUpajyotiSaH, me-mama dehalIdIpakanyAyAt me iti dvidhA yojanIyam / vibhAvAndhakAra:-vibhAvaH-viruddho zuddhAtmadravyAd viparIto bhAvaH-svarUpam Atmano hyazuddharUpamityarthaH, sa evAndhakArastamaH duuriibhved-apgcchediti.......| pramAdAdirajo'hAri, svarativAtyayA tvyaa| tavAyaM zaraNaM me'rhan ! kSAryaitaddhUliretayA // 7 // pramAdAdIti- he arhan - arhati catustriMzadatizayAn surendrAdikRtapUjAmiti tIrthaMkarastannimantraNam / tvayA--bhavatA, svarativAtyayA-svam For Personal & Private Use Only Page #433 -------------------------------------------------------------------------- ________________ 406 zrIdAnopadezamAlA AtmA tasmin ratiH- ramaNam AtmaramaNamityAtmaguNamAtreSu saMcaraNam, saiva vAtyAvAtAnAM samUha : 'pAzAdezca lyaH' (si.hai.6|2|25 ) iti sUtreNa lyaH, mahAvAtastayA, pramAdAdirajaH-pramAdA:-pramAdyante mokSaM pratyebhiriti..te cASTau ajJAnAdayaH (dRzyatAme tadgranthasya gAthA 98) ta Adau yeSAM tad / AdizabdAt kaSAyaviSayAdayo grAhyAstadeva rajo dhUliH, AtmanaH malinI kArakatvAt , ahAri-hiyate sma...punazca zuddhikaraNArthaM zuddhadravyavataH samIpe gamyate'ta eva tava-bhavataH, zaraNam-Azrayam aham Ayam-Agaccham / athaitayA-svarativAtyayA etaddhUli:-pramAdAdipAMzuH kSAryA dUrIkAryeti........ / samatvaM zatru-mitre te, prArthaye pArzva ! dehi me / AzaMse pUjyapAdAbje, ramyareNurasAni te // 8 // samatvamiti-pArzva ! he pArzvaprabho ! trayoviMzatitamatIrthapate !, te-tava, zatrumitre-zatru:-ripuH pratikUlapravRttimAn vA mitraM-sakhA anukUlapravRttimadvA etayoH samAhAraH zatrumitraM tasmin yat samatvaM-sadRmbhAvastat, prArthayeyAce'hamiti zeSaH / pArzvaprabhoH samatvaM prasiddhameva yaduktam kamaThe dharaNendre ca, svocitaM karma kurvati / / prabhustulyamanovRttiH, pArzvanAthaH zriye'stu vaH // (zrIsakalArhatstotram-25) AzaMse-Ihe 'ham , te-AyuSmataH pUjyapAdAbje-pUjyau-pUjanIyau pAdau-caraNau eva abjam-paGkajam , tasmin ramyareNuH-sundaradhUliH asAni bhvaaniiti..| // aha~ namaH // For Personal & Private Use Only Page #434 -------------------------------------------------------------------------- ________________ kA guptakriyApadAtmikA zrIgurustutiH ___(ramyapadabhaJjikAvRttiH) yasya hRtsAgarocchAli-kAruNyavAriNA guroH / bhavAntaroccitAvadya-malano'pAsthadantarAt // 1 // yasyeti...yasya-zrIbhadrasUrIzvara - zrIOMkArasUrIzvarAbhidhasya guroHsadguroH, hRtsAgarocchAlikAruNyavAriNA-hRdayam-antaHkaraNameva sAgaraHsamudrastasmAt ucchalati ullolayatIti hRtsAgarocchAli...tAdRg kAruNyaMkaruNArasaH eva vAri-nIraM tena, na:-asmAkam , antarAt-hRdaH, bhavAntaroccitAvadyamalam-bhavAntaram-anyo bhavaH...janmajanmAntaraM vA tasmin uccitaMprAbalyenaikIkRtaM yad avayaM-pApameva malaM-kiTTam tad apAsthad-dUraM gataM vinssttmityrthH...|| vAtsalyavAtyayApAra, yannetramalayatayA / asmattanumanastApaH, zAtAzvadAtmikA sadA // 2 // vAtsalyavAtyayeti.....yannetramalayatayA yasya-pUrvoktanAmnaH sadguroH ye netre- nayane te eva malayaH- malate candanavRkSAn yatra malayo dakSiNAcalastannAmAcalavizeSa ityarthaH, tasmAt malayAcalAt etA-AgatA tayA, vAtsalyavAtyayA vAtsalyaM-vatsalatA putravatsneha bhAvo vA tadeva vAtyAvAyulaharI tayA, asmattanumanastApaH--asmAkaM chadmasthatvAd azAtAdurbhAvAdijanyo yaH tanoH zarIrasya manasazca mAnasasya tApaH- du:khajanyodvegaH-apAra-pAraMgataH / yathA malayAcalAdAgato vAyuH tanusambandhitApo harati tathaiva sadgurunetrAvahadvAtsalyamasmAdRzAnekAtmanAM duHkhodvegahAri bhavatItyarthaH / tathA, sadA-sarvadA AtmikA-AtmasambandhinI zAtA-sukham azvad-avardhata vRddhiMgatetyarthaH // yatpratilomato niryatsAdhanorjA sukhAvahA / pramAdadhvAntamAsAnno romaromAzitaM nanu // 3 // For Personal & Private Use Only Page #435 -------------------------------------------------------------------------- ________________ 408 zrIdAnopadezamAlA yatpratilomata iti yatpratilomataH yasya pUrvoktasadguroH pratilomataH-- romaromataH niryantI-niSkrAmantI yA sAdhanA sAdhyate'pavargo yayA mokSagAmiNI ArAdhanA saiva UrjA athavA tadudbhavA UrjA-tejaH puJjaHkIdRzI sA? sukhAvahA sukham AtmikAhlAdam Avahati-AkarSatIti...sakhA vahA... AtmA-nandapradetyarthaH / nanu-nizce, na:-asmAkam , romaromAzitaM-romaromavyAptam, pramAdadhvAntaM-pramAdyante mokSaM prati ebhiH pramAdAH ta eva dhvAntamandhakAram , AsAd-A samantAt asAd abhinad vinAzitamityarthaH / jinAjJApAlanoddIpta-yajjIvanapradIparuk / bhavAraNyATine'rAnme mahAzivapathaM sukham // 4 // jinAjJeti..jinAjJApAlanoddIptayajjIvanapradIparuk -jinAnAM jitarAgadveSamohAnAM yA AjJA caraNakaraNasaptatirUpA tasyA yat pAlanam AdarapUrvakAcaraNam tena uddIptaM-prakAzitam, yasya-pUrvoktanAmAGkitasadguroH jIvanaMsAdhanAmayakAla eva pradIpa:-dIpakastasya yA ruk-prakAzaH bhavAraNyATine-bhava:saMsAra eva araNyam-gADhavanam tasmin aTati-bhrAmyatIti tasmai saMsAravanasaMcAriNe me-mahyam, sukham zAtAdAyinaM mahAzivapathaMmahAntam-atizayamudAramanuttaratvAt zivaM-kalyANakaraM mokSo vA tasya panthAnaM-mArgam , arAt-adAdityarthaH / yadvairAgyasudhAvarSi-vacobdenAzamattamAm / viSayavAsanAdharma-taptAntarAvanistu naH // 5 // yadvairAgyeti...tuH-punaH ni:saMzayaM vA, yadvairAgyasudhAvarSivacobdena-yasyapUrvoktasadguroH, vairAgyaM-paradravyeSu audAsInyarUpaM tadeva sudhAM-pIyUSaM varSatIti varSaNazIlo yada vacaH-vacanaM tadeva abdaH apaH dadAtIti meghastena, na:asmAkam, viSayavAsanAgharmataptAntarAvaniH-viSayAH-mana-indriyapoSakANi pudgaladravyANi teSu teSAM vA yA vAsanA-AsaktiH saiva dharmaH-grISmAtistena taptA-uSNIbhUtA antaraM-hRdayaM tadevAvaniH-pRthvI... pudgaladravyeSu iSTAniSTatA pariNAmajanyoSNatayottaptahRdayabhUmirityarthaH, azamattamAm-atyantaM zAntetyarthaH / yanmanovATikAvanmaitrImodena vAsitam / zAsanaM saMyataiH sarvaiH ekIbhUyApyatimudA // 6 // For Personal & Private Use Only Page #436 -------------------------------------------------------------------------- ________________ guptakriyApadAtmikA zrIgurustutiH 409 yanmanovATiketi-yasya- pUrvoktasadguroH, mana:- mAnasam eva vATikAudyAnaM jJAnAdiguNapuSpotphullatvAt tasyAH sruvan - prasaran yo maitrIsarvajIveSu AtmaupamyaM sa~va modaH-saurabhastena, zAsanaM - prasiddhaM caturvidhasaGgharUpaM vA vAsitamsaurabhitam, sarvaiH-akhilaiH tapogacchAcala-pArzvacandragacchasthitaiH anyAnyasamudAyavarttibhizca saMyataiH - zramaNaiH, ekIbhUya - saMmilya, ati - atyantaM mudA - harSaH Api - prApyate smetyarthaH / senAnIbhUya yatprajJAhinanmaunIM mitho'ritAm / jIyAd vizvAmbare tasya sadAkSayo yazoraviH // 7 // senAnI bhUyeti.. yatprajJA - yasya pUrvoktasadguro: prajJA- navanavonmeSa - zAlinI pratibhA senAnIbhUya - senAnI: senAM nayatIti senApatiH bhUtvA, maunIM munInAMsAdhUnAm iyam "tasyedam " ( si. he. 6 / 3 / 160 ) iti sUtreNAN tatpazcAt GI, maunI tAM munisambandhinImityarthaH mithaH - parasparam yA aritA-riputA pRthaktvabhAvarUpA vA, sAdhanAkSetre mAnasikabhedarekhApi sAdhanArodhikA bhavatItyataH zatrusvarUpA kathiteti tAm, yaH ahinaH - chinatti sma yadvA yena pArasparyaM maitrI sthApitA... tasya - sadgurudevasya, yazoraviH - yazaH - kIrttireva raviH - sUrya:, vizvAmbarevizvaM jagat eva ambaraM - nabhastasmin, sadA-sarvadA, akSayaH kSayo vinAzo astatArUpo nAsti yasya... sadaiva nUlarUpo nirastaH san jIyAt - jayatvityarthaH / namo namo'stu me bhadra OMkAraguruyugma / naH / bhavatpunitapAdAbje ramyareNUbhavAnyaham // 8 // namonama iti....he bhadraOMkAraguruyugma / sarvasattvAnAM bhadrakAritvAt bhadraH, parameSThi dhyAnalInatvAd OMkAraH iti punitAbhidhAnaM yayostau gurU parabhAvAndhakArAttrAyakatvAd ananyopakAriNau... tayoH yugmaM dvikaH tatsaMbodhanam / naH - yuSmabhyaM, me-mama, namonamaH - bhUyobhUyo'viratatvena namaskAraH - manovAkkAyayogena vandanamastu-bhavatu / AzaMsa ityadhyAhAryam, ahaM bhavaccharaNAzritAryA bhavatpunitapAdAbje-bhavatAmAyuSmatAm punitau- pavitrau pAdau caraNau eva abjam paGkajaM tasmin ramyareNUbhavAni ramyA - sundaratamA - reNu :- rajorUpA bhavAni - bhaveyamityarthaH / 55555 For Personal & Private Use Only - Page #437 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #438 -------------------------------------------------------------------------- ________________ bharata grAphiksa: ahamadAbAda-11 phona : 2134176, 2124723 For Personal & Private Use Only