________________
४६
मृगेन्द्रो लोलपुच्छोऽक्षिद्युत्या द्यां द्योतयन्निव । श्रीरक्षिमुखपाण्यंहिपद्यैः पद्ममयीव सा ॥ ४५१ ॥ धनुर्लतेव कामस्य स्त्रक् कल्पद्रुसुमान्विता । पूर्णचन्द्रः स्वबिम्बाभं मुखं द्रष्टुमिव प्रभोः ॥ ४५२ ॥ स्वामिप्रभाजितो भास्वान्निषेवितुमिवागतः । किङ्किणीक्वणितैः केतुर्गुणान् गायन्निव प्रभोः ॥ ४५३॥ पूर्णकुम्भो जलैः पूर्णो मङ्गल्यं सूचयन्निव । पदौ पूजयितुमिव पद्मः पद्मसरः प्रभोः ॥ ४५४॥ जिनं स्नपयितुमिवायातो दुग्धाब्धिरूर्मिभिः । विमानं स्वप्रभोः प्रीत्या सेवां कर्तुमिवागतम् ॥ ४५५ ॥ रत्नपुञ्जः स्फुरत्कान्त्या स्वानर्घत्वं ब्रुवन्निव । तेजस्विषु च दीप्रोऽग्निर्मुख्यत्वं ख्यापयन्निव ॥ ४५६ ॥ एवं दृष्ट्वा महास्वप्नान् प्रत्यूषसमये मुदा ।
श्रीदानोपदेशमाला (गा. ६.)
स्वामिनी मरुदेवाशु बुबुधेऽम्बुजिनीव सा ॥ ४५७॥ नवभिः कुलकम्॥ शयनीयात्समुत्थाय हर्षात्पत्यन्तिकं गता ।
सा स्वप्नान् कथयामास यथास्थान्नाभिभूभुजे ॥ ४५८ ॥ सर्वोत्तमः कुलकरस्तनूजस्ते भविष्यति । इति नाभिर्महास्वप्नानृजुभावाद् व्यचारयत् ॥ ४५९॥ अत्रान्तरे सुराधीशाः प्रकम्पितनिजासनाः । दत्तोपयोगा विज्ञाततत्त्वास्तत्र समैयरुः ॥ ४६०॥ ततस्ते विनयानम्रा, विहिताञ्जलिकुड्मलाः । देव्याः पुरस्तात्स्वप्नार्थं, कथयाञ्चक्रिरेतराम् ॥ ४६१॥ देवि ! स्वप्ने वृषालोकाद् भविता तनयस्तव । पापपङ्कमग्नपुण्यशताङ्गोद्धरणक्षमः ॥ ४६२ ॥
परस्मैपदी अयं धातुस्तस्यात्मनेपदरूपं कथं स्यादिति चिन्तनीयम् ।
*
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org