________________
जिनप्रतिमादिकारापणफलम् एतत्कर्तारः किं किं न फलमुपभुञ्जन्ति? यदागमःजो कारवेइ पडिमं जिणाण जियराग-दोस-मोहाणं । सो पावइ अन्नभवे सुहजणणं धम्मवररयणं ॥१॥ [सूक्तमुक्तावली-६२/२१] दालिदं दोहग्गं कुजाइकुसरीरकुगइकुमईओ । अवमाणरोग(य)सोगा न हुंति जिणबिंबकारीणं ॥ २॥
[सूक्तमुक्तावली-६३/३] जिणागमित्ति, जिनागमानां-तीर्थंकरप्रणीतशास्त्राणां, किंरूपाणाम् ? अङ्गोपाङ्गानां-तत्राङ्गा-आचाराङ्गाोकादशाङ्गीरूपा उपाङ्गा-औपपातिकप्रभृत्युपाङ्गलक्षणास्तेषां पुस्तकानि, किंभूतानि ? विविधानि पञ्चप्रकाराणि तानि चामून्यागमोक्तानिगंडी केच्छवि मुट्ठी संपुडफलए तहा छिवाडी य ॥ एयं पुत्थयपणगं वखाणमिणं भवे तस्स ॥ १॥ बाहल्लपुहुत्तेहिं गंडीपुत्थो उ तुल्लगो दीहो । कच्छवि अंते तणुओ मज्झे पिहुलो मुणेयव्वो ॥ २॥ चउरंगुलदीहो वा वट्टागिइ मुट्ठिपुत्थगो अहवा । चउरंगुलदीहोच्चिय चउरंसो होइ विण्णेओ ॥ ३॥ संपुडगो दुगमाई फलया वुच्छं छिवाडिमित्ताहे । तणुपत्तोसियरूवो होइ छिवाडी बुहा बिंति ॥ ४॥ दीहो वा हस्सो वा जो पिहलो होइ अप्पबाहल्लो । तं मुणियसमयसारा छिवाडिपुत्थं भणंतीह ॥ ५॥
[प्रवचनसारोद्धारे ६६४-६५-६६-६७-६८] यदाहुः-तत्कारापणफलं प्रभुश्रीजिनवल्लभसूरिपादाःसंसारार्णवनौर्विपद्वनदवः कोपाग्निपाथोनिधिमिथ्यावासविसारिवारिदमरुन्मोहान्धकारांशुमान् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org