________________
श्रीदानोपदेशमाला (गा.११) तीव्रव्याधिलताशितासिरखिलान्तस्तापसर्पत्सुधासारः पुस्तकलेखनं भुवि नृणां सज्ज्ञानदानप्रपा॥ १॥
(शार्दूलविक्रीडितम्) उत्तरार्धमाह-सिरिसमणित्ति, श्रीश्रमणाः-पुण्डरीकगौतमप्रमुखमुनयः, श्रमण्यो-ब्राह्मी-चन्दनबालाप्रभृतिव्रतिन्यः, श्रावकाःश्रेयांसानन्द-कामदेवाद्याः, श्राविका:-सुन्दरी-सुलसाप्रमुखास्तेषां जन:समवायस्तस्य पूजनं-वसनाशनाच्छादनवन्दनलक्षणं करोति कारयति वेति क्रियासंबन्धोऽग्रेतनगाथायां ज्ञेयः, चः-समुच्चये, एवशब्दो निश्चयार्थः । यदुक्तमेतत्पूजनफलं पूर्वाचार्यै:अनघे संघक्षेत्रे श्रद्धाजलसिक्तमुप्तमल्पमपि । जनयति फलं विशालं विटपिनमिव वटतरोर्बीजम् ॥ १॥
_णाओवज्जियत्ति। न्यायेन-छलच्छिद्रवञ्चनावर्जितेनार्जित-उपार्जितो यो विभवो-वित्तं तेन, कृत्वा यो विवेकच्छेकः पूर्वोक्तानि सप्तक्षेत्राणि, भावेन धन्योऽहं कृतसुकृतोऽहं सुलब्धजन्माहमित्यादि चित्तोल्लासलक्षणेन करोति स्वयं निर्मिमीते, कारयत्यपरेण निर्मापयति । स प्राणी भरतनरवर इव श्रीयुगादिदेवाद्यनन्दन इव, राज्यं-षटखण्डभरतक्षेत्राधिपत्यम्, भुक्त्वा-अनुभूय, शिवं-मोक्षम्, लभतेऽवाप्नोतीति गाथाचतुष्कार्थः ॥ भावार्थः कथानकगम्यस्तच्चेदम्सदा परैरयोध्यायामयोध्यायां महापुरि । श्रीनाभेयतनूजोऽभूद् भरतो भरताधिपः ॥ १॥ सोऽन्यदा संसदासीन: शस्त्रागाराधिकारिणा । विज्ञप्तः शमकेनेश! चक्रोत्पत्त्याद्य वयंसे ॥ २॥
१. गाथया. VI
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org