________________
४४
श्रीदानोपदेशमाला (गा. ६.) आयुषोऽन्ते तयोर्युग्मं, जज्ञे शुभ्रप्रियङ्गुभम् ।। अभिचन्द्राभिधः पुत्रः प्रतिरूपा च पुत्रिका ॥ ४२७॥ पित्रोरल्पायुषौ सार्धषट्कोदण्डशतोन्नतौ । मिथस्तौ यमुनागङ्गाश्रोतोवद्रेजतुर्युतौ ॥ ४२८॥ मृत्वा पूर्णायुरुदधिकुमारेषु यशस्व्यभूत् । सुरूपापि मृता नागकुमारेषूदपद्यत ॥ ४२९ ॥ पितृप्रयुक्तनीतिभ्यामभिचन्द्रः कुलेश्वरः । युग्मिनः पालयामास यस्माद् राज्ञामियं स्थितिः ॥ ४३० ॥ आयुःप्रान्ते मिथुनकं, प्रासावि प्रतिरूपया । पित्रा प्रसेनजिच्चक्षुष्कान्तेत्याख्या कृता तयोः ॥ ४३१ ॥ पित्रोरूनायुषौ श्यामौ षट्कार्मुकशतोन्नतौ । तौ युग्मिनौ विरेजाते द्रुमवल्ली इवाभितः ॥ ४३२ ॥ मृत्वाभिचन्द्र उदधिकुमारेषु सुरोऽजनि । विपद्य प्रतिरूपापि प्राप नागकुमारताम् ॥ ४३३ ।। नीतियुग्मममन्वानान् युग्मिनो मत्तदन्तिवत् । धिक्कारनीतिसृणिना स सन्मार्ग समानयत् ॥ ४३४॥ चक्षुष्कान्ता प्रान्तकाले प्रासूत युगलं कलम् । मरुदेवः सुतः पुत्री श्रीकान्तेत्यभिधानतः ॥ ४३५ ॥ पञ्चाशदधिकपञ्चधनुःशतसमुन्नतौ । पितृतोऽल्पायुषौ स्वर्णश्यामवर्णौ बभूवतुः ॥ ४३६ ॥ मृत्वा द्वीपकुमारेषु त्रिदशोऽभूत्प्रसेनजित् । चक्षुष्कान्तापि नागेषु परासुत्वमुपेयुषी ॥ ४३७॥ नीतित्रयप्रयोगेण, पितृवद्युग्मधर्मिणः । सुचिरं पालयामास मरुदेवः कुलाधिपः ॥ ४३८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org