________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम्
जातिस्मृत्या स नीतिज्ञो, युग्मी विमलवाहनः । तेभ्यो विवादच्छेदाय विभज्यादात्सुरद्रुमान् ॥ ४१५ ॥ परकल्पद्रुमस्यार्थे, यो यः सन्धां विमुक्तवान् । तद्दण्डनाय हाकारनीतिमेष प्रयुक्तवान् ॥ ४१६॥ विरूपं हा त्वयाकारीत्यस्य वाणीं निशम्यते । तथैव तस्थुरालेख्यलिखिता इव युग्मिनः ॥ ४१७॥ तस्यायुषोऽवशेषे च षण्मासप्रमिते सति । प्रियायां चन्द्रयशसि युग्मं समुदपद्यत ॥ ४१८ ॥ तौ स्त्रीपुंसावष्टधन्वशतोच्चौ श्यामलच्छवी । असंख्यातपूर्वायुष्कावाद्यसंस्थानसंस्थिती ॥ ४१९॥ चक्षुष्मांश्चन्द्रकान्तेति जनकाभ्यां कृताभिधौ । पालितौ प्रापतुर्वृद्धिं, वयोबुद्धिगुणाविव ॥ ४२० ॥ मृत्वोत्पेदे सुपर्णेषु देवो विमलवाहनः । चन्द्रयशाश्च हस्ती च मृत्वा नागेषु जग्मतुः ॥ ४२१ ॥ चक्षुष्मतोऽपि हाकारनीतिं युगलधर्मिणः । सिन्धुवेलाजलानीव मर्यादां नातिचक्रमुः ॥ ४२२ ॥ संवृत्ते चरमे काले तयोर्युग्ममजायत ।
यशस्वी च सुरूपा च तनयत्वेन तत्समम् ॥ ४२३॥ मनागूनायुषौ पित्रोः सप्तधन्वशतोच्छ्रयौ । बिभराञ्चक्रतुर्वृद्धिं तौ वल्लीपादपाविव ॥ ४२४ ॥ पूर्णायुष्क सुपर्णेषु चक्षुष्मानुदपद्यत ।
तदैव चन्द्रकान्तापि ययौ नागकुमारताम् ॥ ४२५॥ उल्लङ्घितायां हानीतौ यशस्वी स्थितिहेतवे । ततो हाकारमाकारनीतियुग्मं व्यधात्सुधीः ॥ ४२६ ॥
Jain Education International
For Personal & Private Use Only
४३
www.jainelibrary.org