________________
सप्तक्षेत्रीदानविषये श्रीभरतचक्रिकथा अन्येधुरादिशद् दण्डनेतारं भरतेश्वरः । तमिस्रायाः कपाटौ त्वमुद्घाटय भटोत्कट! ॥ ५० ॥
ओमिति प्रतिपद्यासौ कृतमालं सुधाभुजम् । चित्ते निधाय सेनानी चकृवानष्टमं तपः ॥ ५१॥ ततः स विहितस्नानः श्वेतसंव्यानवान् करे । बिभ्राणो धूपदहनं तमिस्राद्वारमाययौ ॥ ५२ ॥ सोऽष्टाह्निकामहं कृत्वा दण्डरत्नेन ताडयन् । त्रिर्वारं तत्कपाटौ द्राग् वज्राभावुदघाटयत् ॥ ५३ ।। तेनास्मिंश्चक्रिणे गत्वा स्वरूपे कथिते सति । सोऽपीभरत्नमारुह्य तमिस्राद्वारमासदत् ॥ ५४॥ योजनान्ते योजनान्ते, तमिस्रापार्श्वयामले । गोमूत्रिकानुकारेण, काकिण्या मण्डलानि सः ॥ ५५ ॥ लिखन्नेकोनपञ्चाशत् ज्योतिष्मन्ति चमूवृतः । चक्री चक्रानुगः सिन्धू प्रापोन्मग्नानिमग्निके ॥ ५६॥ युगलम् ॥ सिन्धू-नद्यौ । राजा वर्धकिरत्नेन तयोः पद्यामबन्धयत् । तया स सुखमुत्तीर्य, गुहोदग्द्वारमाप्तवान् ॥ ५७॥ गुहाया उत्तरद्वारे कपाटोद्घटनावति । निरगाद् भरतश्चक्री, चक्रपृष्ठे स्वचक्रयुक् ॥ ५८॥ उदग्भरतसंभूताः किराता वीक्ष्य तद्बलम् । स्वसारगर्वादहसन्निर्धनो धनिनं यथा ॥ ५९॥ किरातास्तेऽथ संभूय, कोपाटोपारुणेक्षणाः । उदतिष्ठन्त युद्धाय भरतेशबलं प्रति ॥ ६० ॥ सैन्यद्वयस्य योद्धारः, खण्डयन्तः परस्परम् । नानारूपाणि शस्त्राणि, कस्य न त्रासहेतवे ॥ ६१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org