________________
१०८
श्रीदानोपदेशमाला (गा.११) यदेनं चक्रिणं चक्रसहितं चूर्णयाम्यहम् । इति ध्यात्वार्षभिर्मुष्टिमुद्यम्यागात्तदन्तिकम् ॥ २३० ॥ दध्यौ चेमां धियं धिग्मे बान्धवध्वंसधाविनीम् । धिक् च राज्यश्रियो ह्येता यदर्थं युध्यते जनैः ॥ २३१ ॥ निहन्ति पितरं पुत्रस्तनयं जनकः पुनः । यदर्थमत्यसंतुष्टस्तद्राज्यं त्याज्यमेव हि ॥ २३२ ॥ ते कनिष्ठा अपि ज्येष्ठा ये तातचरणान्तिके । तृणवद्राज्यमुत्सृज्य भ्रातरो जगृहुव्रतम् ॥ २३३॥ तन्नाभेयसुतीभूय त्यक्त्वा राज्यमनर्थदम् । तातेनाङ्गीकृतं मार्गमव्ययश्रियमाश्रये ॥ २३४॥ उत्पाटितोऽयं मुष्टिर्मे निष्फलो मा भवत्विति । निश्चित्य स्वकचांस्तेनैवोच्चखानर्षभाङ्गभूः ॥ २३५ ।। व्रतज्येष्ठकनिष्ठानां कथं वन्दे पदाम्बुजान् । इत्यहंकृत्य चित्तेऽसौ कायोत्सर्गेण तस्थिवान् ॥ २३६ ॥ अहो धैर्यमहो सत्त्वमहो वैराग्यधीरिति । स्तुवानास्त्रिदशाः पुष्पवृष्टिं तदुपरि व्यधुः ॥ २३७॥ भरतस्तं तथाभूतं स्वं च दृष्ट्वा तथाविधम् । नम्रीभूतः क्षमयितुं, श्रीबाहुबलिमस्तवीत् ॥ २३८॥ धन्यस्त्वमेव योऽत्याक्षी राज्यं मदनुकम्पया । अहं तु पापो यदसंतुष्टस्त्वामभिभूतवान् ॥ २३९ ॥ पुत्रस्त्वमेव तातस्य येन तन्मार्ग आदृतः । तातपुत्रोऽप्यहं स्यां चेद् बोभवीमि भवादृशः ॥ २४० ॥ इत्थं बाहुबलिं स्तुत्वा चक्री राज्येऽस्य नन्दनम् । निवेश्य सोमयशसं, विनीतायां समागमत् ॥ २४१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org