________________
३६३
अनुकम्पादानस्य स्वरूपम् विगलियवयाण सरणागयाण पत्थणपराण पंगूणं । काउरिसाण दुहीणं रोगेहिं गहियदेहाणं ॥ ८४॥ एएसिं जं दाणं सकरुणहियऊ पयच्छए दाया । तं अणुकंपादाणं परूवियं पुव्वसूरीहिं ॥ ८५ ॥
व्याख्या-दीणत्ति । दीनेभ्योऽनुकम्पापात्रेभ्यः, अनाथेभ्योनि:स्वामिकेभ्यः, विहीनचरणेभ्यः-छिनपादेभ्यः, नयनरहितेभ्यः-सर्वथान्धेभ्यः, बन्दिपतितेभ्यः--कारागाराद्युपद्रवमुद्रामुद्रितेभ्यः, बन्धनबद्धेभ्योनानाविधनिगडनिगडितेभ्यः, अजङ्गमेभ्यो-मनोवचनकायबलविकलेभ्यः, चः-समुच्चये ।
विगलियत्ति-विगलितवयोभ्यो-निरन्तरं जरापरिभूतेभ्यः, शरणागतेभ्यो-जीवितव्यापहारिभयभरविधुरत्वेन शरणं प्रपन्नेभ्यः, प्रार्थनापरेभ्योऽत्यन्तदीनत्वेन याच्ञानिरतेभ्यः, पङ्गभ्यः-संकुचितचरणेभ्यः, कापुरुषेभ्यो-दुर्वाग्वैरिवाराहंकारापहारकारिपौरुषरहितत्वेनाकिंचित्करेभ्यः, दुःखिभ्यः-पितृमातृभ्रातृकलत्रमित्रपुत्रस्वजनादिवियोगोत्पन्नास्तोकशोकसागरनिमग्नेभ्यः, रोगैहीतदेहे भ्यः-कासश्वासज्वर भरभगन्दरादिरोगैराक्रान्तशरीरेभ्यः ।
__ एएसिंति-एतेभ्य उपलक्षणत्वात् प्राणिभ्यो यद्दाता-दानवीरः, सकरुणहृदयो-दयार्द्रचेता, दानं-विभवजीवितव्यादिप्रदानं प्रयच्छति-दत्ते । तदनुकम्पादानं प्ररूपितं-भणितम्, पूर्वसूरिभिर्गणधरदेवैरिति-गाथात्रयार्थः । एतदेव दृष्टान्तेन स्पष्टयन्नाहजयउ जए मेहरहो इन्देण वि वणणीयचरिउ सो* । जस्सणुकंपादाणे रणरणए दुन्दुहीरावो ॥ ८६॥ * एष दृष्टान्तोऽन्यत्राभयदानविषये कथितम्, अत्र तु अनुकम्पादानविषये भणितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org