________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् राज्याभिषेकवद् दीक्षाभिषेकमहिमा विभोः । शातकौम्भैः पयस्कुम्भैरकारि सुरनायकैः ॥ ६५६ ।। स्वामी विमुच्य मां मुक्तिकान्तामङ्गीकरिष्यति । इतीवाश्र्वमुचद्राज्यश्रीः केशाम्बुकणच्छलात् ॥ ६५७ ॥ दिव्यांशुकैरलङ्कारैश्चालङ्कृत्य जगद्विभुम् । सुदर्शनाह्वां शिबिकां, वृत्रशत्रुरसूत्रयत् ॥ ६५८॥ दत्तहस्तः सुरेन्द्रेण शिबिकामारुरोह सः । तां चादौ मनुजाः पश्चादमरा उदपाटयन् ॥ ६५९ ॥ देववादिततूर्यादिनिनादैद्यौरपूर्यत । नृणां जयजयारावैर्युवतीनां च गीतिभिः ॥ ६६० ॥ व्रताय पथि गच्छन्तं, लाजैः पुष्पैश्च काश्चन । काश्चनापि दृगम्भोजैर्जगन्नाथमपूपुजन् ॥ ६६१ ।। लाजैः-अक्षतैः । चिरं जीव चिरं नन्द, चिरं पालय संयमम् । इत्याशीर्वचनैर्नाथमभ्यनन्दन् कुलाङ्गनाः ॥ ६६२ ।। मात्रा प्रियाभ्यां पुत्रैश्च, बाष्पाविलविलोचनैः । इन्द्रश्चानुगतः स्वामी, सिद्धार्थोद्यानमासदत् ॥ ६६३ ।। उत्तीर्य शिबिकारत्नाद्, भवादिव जगद्विभुः । अशोकानोकुहस्याधोऽमुचद् भूषणवाससी ॥ ६६४ ।। देवराजार्पितं देवदूष्यमंसे निवेश्य सः । चैत्रस्य बहुलाष्टम्यां दिनभागे च पश्चिमे ॥ ६६५ ।। नक्षत्रमुत्तराषाढामाश्रिते मृगलाञ्छने । चतुर्भिर्मुष्टिभिर्मूर्ध्न उच्चखान कचान् प्रभुः ॥ ६६६ ॥ युग्मम्॥ तान् प्रतीच्छन् शचीनाथः कुन्तलान् वसनाञ्चले । शेषान् पञ्चममुष्ट्या च जिघृक्षु तं व्यजिज्ञपत् ॥ ६६७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org