________________
श्रीदानोपदेशमाला (गा. ९४)
समस्तहस्तिजातिषु ऐरावणः - शक्रगजः, उडूषु - अश्विनीप्रमुखनक्षत्रेषु शशी - चन्द्र:, लोकेषु च प्रजासु राजा - नरेन्द्रः, सर्वोत्कृष्टस्तदधिपतित्वात्, तथा दानेषु सत्पात्रादिषु अभयदानमर्थात् सर्वोत्तमं प्रवरम्। उक्तं च- देवेसु वीयरागो चारित्ती उत्तमो सुपत्तेसु । दाणाणमभयदाणं वयाण बंभवयं पवरं ॥१॥ इति गाथार्थः ॥ अभयदानविमुखस्य किं स्यादित्याह
इक्कंपि हु जो जीवं णिहणवि पाणी समज्जए पावं । तो सो बहुदाणेण वि ण छुट्टए जं सुए भणियं ॥ ९२ ॥ व्याख्या-आस्तां तावद्बहून् एकमपि यः प्राणी जीवं निहत्यसर्वथा व्यापाद्य, पापं कल्मषं समुपार्जयेत, 'तो' तस्मात्पापात्स पुमान् बहुदानेनापि-गणनातीतधनकनकप्रभृतिदानेनापि न च्छुटति- न पारगामी स्यात्। यत्-यस्माद्धेतोः, श्रुते - सिद्धान्ते, भणितमुक्तं, खुशब्दो निश्चये इति गाथार्थः ॥ तदेवाह -
३७२
मेरुगिरिकणयदाणं धणाणं देइ कोडिरासीओ । इक्कं वहेइ जीवं, ण छुट्टए तेण दाणेण ॥ ९३॥
व्याख्या-आस्तां धनकनकमणिमाणिक्यप्रभृतिवस्तुविस्तारा मेरुगिरेरपि-लक्षयोजनमानस्यापि यत्कनकं - सुवर्णं तस्य दानं तथा धान्यानां - शाल्यादीनां कोटिराशीन् दत्ते ददाति । एवं कृते सति एकं जीवं वधेद्-व्यापादयेत् तथापि तेन दानेन प्राणी न छुटतीति गाथार्थः ॥ एतद्विना कृतानां सकलधर्मकृत्यानामफलत्वमाह ॥
-
तवउ तवं पढउ सुयं, जवउ जवं चेव चरणमायरउ । जइ जीवेसु न करुणा सयले वि हु अहलयं तस्स ॥ ९४ ॥ व्याख्या-तपो-बहिरन्तरङ्गभेदेन द्वादशविधं तपश्चरणं तप्यताम्,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org