________________
उचितदानविषये श्रीकर्णनरेश्वरकथा
1
1
महाराज ! गृहे गत्वा, पृष्ट्वा प्राणप्रियां तथा समायामि यतो लोके, गृहिणो गृहिणीमुखाः ॥ ४३ ॥ कर्णः प्रोवाच हे विप्र ! संग्रामव्यग्रमानसः संप्रत्यहमतो वेगात् प्रियां पृष्ट्वा त्वमेहि भोः ! ॥ ४४ ॥ ओमित्युक्त्वा द्विजो गेहं गतः सुतसुतायुताम् । दयितां प्रति कर्णोक्तं, वृत्तान्तं सर्वमब्रवीत् ॥ ४५॥ इत्याकर्ण्य प्रियापुत्रपुत्र्यस्तं प्रोचिरे नृपात् । सूर्यपाकरसवतीं पटं संकलमर्पय ॥ ४६ ॥ एवमस्वल्पजल्पानां, कल्पनाकोटिसंकटम् । निजं कुटुम्बं विज्ञाय, ब्राह्मणस्तमदोऽवदत् ॥ ४७॥ स कर्णः सकृपोऽमायी, दायी त्वेकस्य वस्तुनः । यूयं च सर्वलुब्धास्तद् गत्वाहं तं निषेधये ॥ ४८ ॥ ततः कर्णान्तिकं प्राप्तः किंकर्त्तव्यजडाशयः क्षणं तूष्णीं स्थितो विप्रो, भूभुजा समभाष्यत 11 8811 किमित्यद्यापि हे भट्ट ! विलम्बः क्रियते त्वया 1 इत्युक्तस्तेन सोऽवादीद् देव वक्तुं न शक्यते ॥ ५० ॥ किमर्थं पार्थिवेनेति प्रोक्तो विप्रोऽवदन्नृप ! | सूर्यपाकरसवतीं गृहाणेति प्रिया जगौ ॥ ५१॥ पुत्रो जगाद हे तात! पटं याचस्व मत्कृते । मद्भूषार्थं सुताप्याख्यदानय स्वर्णसंकलम् ॥ ५२॥ एवं कुटुम्बं मेऽनल्पजल्पसंकल्पनाकुलम् । विद्यतेऽतस्त्वया देव! स्वं कार्यं कार्यमेव हि ॥ ५३ ॥ तन्निशम्य विशामीशो, निराशो मा भवत्वसौ । इति संचिन्त्य विप्राय तद्वस्तुत्रयमप्यदात् ॥ ५४॥
1
"
Jain Education International
For Personal & Private Use Only
३६१
www.jainelibrary.org