________________
३१६
श्रीदानोपदेशमाला (गा. ६३) अतुष्टि-तुष्टिवैषयिकं निधिदेव-भोगदेवश्रेष्ठिदृष्टान्तमुक्त्वा संप्रत्यपात्रवक्तव्यतां गाथायुगलेनाहपच्छागड तह णिण्हव, कुलगणसंघाण पच्चणीया य । तवणियमणाण-दंसणमुक्कधुरा चरणपरिहीणा ॥६२॥ सावज्जजोगणिरया, कषायविसयाइदोससमुवेया । सासणउवघायकरा, पण्णत्ता एरिस कुपत्ता ॥ ६३॥
व्याख्या-पच्छागडत्ति-पश्चाद्गताः-संयमं विमुच्य गृहस्थभावमापन्नाः। तहित्ति तथा णिण्हवा-अमुक्तमुद्रा भगवद्वचोऽन्यथाजल्पका जमाल्यादयः, अत्र प्राकृतत्वाजसशसोलुंगिति विभक्तेर्लोपः। कुलित्ति कुलं-चन्द्रादिः, गणः-कोटिकाख्यः संघ:-साधु-साध्वीश्रावक-श्राविकारूपस्तेषां प्रत्यनीका-विघ्नकृतः । चः- समुच्चये, तवित्ति तपो-द्वादशविधम्, नियमो-नानाभिग्रहरूपः, ज्ञानं-पञ्चप्रकारम्, दर्शनंसम्यक्त्वम्, तेषां मुक्ता-त्यक्ता धुरा-भारो यैस्ते। चरणित्ति, चरणं पञ्चाश्रवाद्विरमणमित्यादि सप्तदशभेदं यद् व्रतं तेन परिहीणा-विरहिताः शिथिलचारित्रा इति। सावज्जित्ति सावद्ययोगः-षड्विधजीवनिकायव्यापादनव्यापारस्तत्र-निरता आसक्ताः। कषायत्ति कषायाः-क्रोध-मानमाया-लोभाः, विषयाः-पञ्चेन्द्रियाप्रशस्तव्यापारा आदिशब्दान्मोहादय एवंविधा ये दोषास्तैः समुपेता व्याप्ताः। सासणित्ति-शासनं-जिनमतं तस्योपघात-उड्डाहलक्षणस्तं कुर्वन्तीति, अत ईदृक्षा ये भवन्ति तानि कुपात्राणि प्रज्ञप्तानि-प्ररूपितानि, प्राकृतत्वान्नपुंसकलिङ्गस्य पुंलिङ्गता न दोषायेति गाथायुगार्थः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org