________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् भोगान् भुक्त्वा पूरयित्वायुभविंशतिसागरान् । ततोऽच्यवन्त ते स्वर्गात्पत्राणीव महीरुहः ॥ ३२० ॥ जम्बूद्वीपे विदेहेषु पूर्वेषु धुसदां गिरेः ।। विजये पुष्कलावत्यां, पुण्डरीकिणिकापुरि ॥ ३२१ ।। वज्रसेनस्य भूभर्तुर्धारिणीदयितोदरे । क्रमेण जज्ञिरे पुत्राः पञ्च कल्पद्रुमा इव ॥ ३२२ ॥ तत्राद्यो वैद्यजीवोऽभूद्वज्रनाभोऽभिधानतः । चतुर्दशमहास्वप्नसूचितश्चक्रिलक्षणः ॥ ३२३ ॥ द्वितीयो राजपुत्रस्य जीवो बाहुरिति स्मृतः । तृतीयो मन्त्रिभूजीवः, सुबाहुरिति विश्रुतः ॥ ३२४ ।। जीवौ पीठमहापीठौ श्रेष्ठिसार्थेशपुत्रयोः । सुयशा राजसूरासीत्केशवस्य च जीवकः ॥ ३२५ ॥ आबाल्यात् वज्रनाभस्य सुयशाः सेवकोऽजनि । तेषां षण्णामपि मिथः प्रेमाभूत् पूर्वजन्मवत् ॥ ३२६ ॥ साक्षीकृत्य कलाचार्यं गृहीतासु कलासु ते । क्रमेण मदनक्रीडावनं, यौवनमासदन् ॥ ३२७ ॥ अथागत्यान्तिके वज्रसेनो लोकान्तिकैः सुरैः । विज्ञप्तो भगवस्तीर्थं, प्रवर्त्तय जगद्धितम् ॥ ३२८॥ वज्रिवज्रौजसं वज्रनाभं श्रीवज्रसेनराट् । राज्येऽभिषिच्य दानेन वार्षिकेणापुषजनान् ॥ ३२९ ॥ सुरासुरनराधीशैः कृतनिष्क्रमणोत्सवः । गत्वोद्याने स्वयंबुद्धः प्रभुर्दीक्षामुपाददे ॥ ३३० ॥ चतुर्ज्ञानधरः स्वामी विजहार वसुन्धराम् । वज्रनाभोऽपि बन्धुभ्यो विभज्य विषयानदात् ॥ ३३१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org