________________
७७
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् तिस्रः प्रदक्षिणा दत्त्वा नत्वा च वृषभध्वजम् । भक्त्या भरतभूजानिः स्तोतुमारभत प्रभुम् ॥ ८२७ ॥ जय श्रीनाभिराजेन्द्रकुलपङ्कजभास्कर ! । जय त्रिजगतीराजनतक्रम ! वृषध्वज ! ॥ ८२८ ॥ गुह्यनागे यथा मान्ति, रायां कोट्यस्तथैव ते । नाथ! योजनमानायामपि पर्षदि देहिनाम् ॥ ८२९ ।। बद्धरोषा अपि क्षुद्रा, जन्तवो बान्धवा इव । स्वस्था यदत्र तिष्ठन्ति, तत्ते माहात्म्यवैभवम् ॥ ८३० ॥ तव प्रसादकल्पद्रोः पुष्पं त्रैलोक्यसंपदः । फलं त्वविकलं तीर्थाधीश! निःश्रेयसश्रियः ॥ ८३१ ॥ नाथ! नाथामि नो राज्यं न चक्रित्वं न शक्रताम् । किन्त्वर्थयेऽर्थिकल्पद्रो! सेवां त्वत्पादपद्मयोः ॥ ८३२॥ इति तातमभिष्टुत्यापक्रम्य कतिचित्क्रमान् । शक्रपृष्ठे प्रतिशक्र इव क्ष्माप उपाविशत् ॥ ८३३ ॥ ततो योजनगामिन्या पञ्चत्रिंशद्गुणाढ्यया । सर्वभाषानुयायिन्या, वाण्या व्याख्यां व्यधाद् विभुः ॥ ८३४ ।। भो भो भव्या भवाब्धौ विपदुदकभृते क्रोधभोगीन्द्ररौद्रे, मानोद्यन्मीनपीने निकृतिमकरिकातीक्ष्णदंष्ट्राकराले ॥ लोभोल्लोलालिलोले विषयविषभरे मजनं मा तनुध्वम्, किन्त्वेकं तं तरीतुं जिनपतिगदितं धर्मपोतं श्रयध्वम् ॥८३५ ॥ (स्रग्धरा) स द्विधा यतिगृहस्थभेदतः पङ्क्तिभानुमितसव्रताञ्चितः । सम्यगेष भविकैर्निषेवितो जायते जगति सिद्धिहेतवे ।।८३६ ॥(स्वागतावृत्तम्) इत्याकर्ण्य प्रभोधर्मदेशनां भरताङ्गभूः । नत्वा ऋषभसेनाख्यो भगवन्तं व्यजिज्ञपत् ॥ ८३७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org