________________
दाने सत्पात्रविषये श्रीवज्रस्वामिदृष्टान्तः
१५९ प्रत्यावृत्ता बहिर्भूमेर्गुरवो गुरुशब्दितम् । श्रुत्वा तस्य शिशोर्दूराच्चेतस्येवमचिन्तयन् ॥१२५ ।। किमद्य भिक्षवो भिक्षां कृत्वा शीघ्रं समागताः । अस्मानमी प्रतीक्षन्ते, स्वाध्यायविधितत्पराः ॥१२६ ॥ वसतिद्वारमायाताः सूरयो वज्रमेव तम् । ददानं वाचनामङ्गादीनां, दृष्ट्वा चमत्कृताः ॥१२७॥ चित्ते च चिन्तयाञ्चक्रुर्धन्या एव वयं भुवि । यन्नः करे समारुक्षदेष शिष्यः सुरद्रुवत् ॥१२८॥ अहो प्रज्ञाप्रकर्षोऽस्य शिशोः सुरगुरोरिव । यत्पपाठाखिलाङ्गानि, कर्णाकर्णनमात्रतः ॥१२९ ॥ एष नो वीक्ष्य मा यातु, जातु मन्दाक्षतां मुनिः । अतः सूरीश्वरा नैषेधिकीमुच्चेरुरुच्चकैः ॥१३० ॥ . सोऽपि संहृत्य तत्सर्वं गुरुपादौ प्रमाय॑ च । आकारगोपनं कृत्वा कूर्मवत् पुरतः स्थितः ॥१३१॥ मुमुक्षवोऽस्य मावज्ञां, कुर्वन्तु क्षुल्लकस्त्विति । यद्वा रत्नं रजश्छन्नं, पद्भ्यां कैः कैर्न घट्यते ॥१३२ ।। अवधार्येत्यथाचार्याः स्वयं ग्रामे समीपगे । वज्रो वो वाचनां दाता निगद्येति प्रतस्थिरे ॥१३३ ॥ सविस्मया गुरोराज्ञां तथैव प्रतिपद्य ते । वज्रस्याग्र उपाविक्षन्, वाचनार्थं गुरोरिव ॥१३४॥ नोल्लङ्घनीया गुर्वाज्ञा, विदुषेति विमृश्य सः । तेभ्यो यतिभ्यः साश्चर्यचित्तेभ्यो वाचनां ददौ ॥१३५ ।। एकवेलं स बालोऽपि ददानः श्रुतवाचनाम् । अबोधयद्वचोलब्ध्या मुनीन्मन्दमतीनपि ॥१३६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org