________________
चैत्यपञ्चकस्य विवरणम्
सत्पात्रदानाद् बोधिबीजावाप्तिनिबन्धनं, श्रीऋषभदेवचरित्रमुक्त्वा सप्तक्षेत्रीविषये दानफलमुपदिशन्नाह
मघवावि घरे तेसिं पूरेइ सिरिं च कुणइ गुणगहणं । वावंति णियं सुद्धं जे वित्तं सत्तखित्तेसु ॥ ७॥
व्याख्या-ये भव्याः सप्तक्षेत्रेषु - जिनभवन- जिनबिम्ब-जिनागमलेखन- साधु-साध्वी श्रावक-श्राविकारूपेषु, शुद्धं न्यायोपार्जितम्, निजं - स्वीयम्, वित्तं द्रव्यम्, वपन्ति - वित्तवपनिकां कुर्वन्ति तेषां - कृतसुकृतानाम्, गृहे- मन्दिरे, आस्तां तावद्वैश्रवणादयः किन्तु मघवाऽपि - नाकिनिकायनायकोऽपि स्वयमात्मनैव श्रियं लक्ष्मीम्, पूरयतिचकारात्तेषां गुणग्रहणमपि करोति यतोऽमी धन्या मानवा ये प्रत्यहं निजभुजोपार्जितवित्तेन सत्पात्राणि पोषयन्ति वयं त्वधन्या येषां कणमात्रमपि देवपिण्डत्वेनाग्राह्यत्वान्महात्मनां न कल्पत इति गाथार्थ: ॥ अथानुक्रमेण सप्तक्षेत्र्यां धनवपनस्वरूपं गाथाचतुष्टयेनाहउत्तुंगचंगतोरणविरायमाणं सहस्सथंभमयं । णाणामंडवरयणापगुणं भवणं जिणिंदाणं ॥ ८ ॥ उल्लसिरकिरणमाला, णिणासियदुविहतिमिरपभारे । तिहुयणगुरुण बिंबे पवालमणिरययकणयमये ॥ ९॥ जिणआगमाण अंगोवंगाणं पुत्थयाणि विविहाणि । सिरिसमणसमणिसावयसावियजणपूयणं चेव ॥ १० ॥ णाओवज्जियविहवेण करेइ जो कारवेड़ भावेणं । सो भरहणरवरो इव भुंजिय रज्जं सिवं लहइ ॥ ११ ॥
-
Jain Education International
-
८५
व्याख्या - उत्तुंगित्ति, उत्तुङ्गानि - अभ्रंलिहानि, अत एव चङ्गानि - जनमनश्चित्रकारीणि यानि तोरणानि तैर्विराजमानं - शोभमानम्, पुनः
For Personal & Private Use Only
www.jainelibrary.org