________________
प्राणिवध-प्राणिपालनविषये श्रीमानभङ्ग - श्रीअभयसिंहनृपकथा
इतस्ततो भ्रमंस्तत्र, सार्थाधीशो ददर्श तम् । तरुच्छायापरावृत्त्या, भाग्यवन्तममंस्त च ॥ ३९॥ ततो गृहीत्वा पाणिभ्यां चिन्तामणिमिवार्भकम् । सोऽपुत्रायाः स्वभार्याया, राजाख्यायाः समार्पिपत् ॥ ४० ॥ मत्पत्न्या गूढगर्भायाः, संप्रत्यजनि दारकः 1
इति स्वजनवर्गेऽसौ कथयन्नुत्सवं व्यधात् ॥ ४१ ॥ मयासावभयो दृष्टः सिंहवन्निर्जनवने ।
,
>
इतीव सार्थवाहोऽस्याभयसिंहाभिधां व्यधात् ॥ ४२ ॥ क्रमेण वर्द्धमानोऽसौ वपुषा कलयापि च 1 विलासिनीजनक्रीडावनं यौवनमासदत् ॥ ४३ ॥ सोऽन्यदा स्वर्णपल्यङ्कप्रसुप्तो रजनीभरे । प्रेमतो भाषितो मातृव्यन्तर्या मधुरस्वरम् ॥ ४४ ॥ वत्स ! स्वच्छमते ! पूर्वमस्यां पुर्यां विशांपतेः | वीरसेनस्य भार्याहं वप्रा तस्याः सुतो भवान् ॥ ४५॥ मानभङ्गेन भूपेन, स पिता ते रणे हतः ।
अहं नष्टा सती मृत्वा व्यन्तरीभावमासदम् ॥ ४६ ॥ तद्वत्स ! शत्रुपुत्रत्वात्तवैष सहजो रिपुः । अतोऽदृश्यक
Jain Education International
विद्यामादत्स्व स्वात्मरक्षिकाम् ॥ ४७ ॥
ततः स जननीं नत्वा, तां विद्यामपठत्क्षणात् । सापि शम्पालतेवाशु, कृतकृत्या तिरोदधे ॥ ४८ ॥ अथ श्रीमानभङ्गाख्यः कुर्वाणो मांसभक्षणम् । मनोज्ञमप्यन्यदन्नं, पलालमिव मन्यते ॥ ४९॥ कदाचित्सूपकारस्य प्रमादादोतुना द्रुतम् । सुपक्वमामिषं जग्धं, पापिनां हीदृशी स्थिति:
For Personal & Private Use Only
॥ ५० ॥
३७७
www.jainelibrary.org