________________
१८२
श्रीदानोपदेशमाला (गा.२९)
मातः! पश्यान्तरं पुंसामतोऽहं गुणरागिणी । तयाप्यचिन्ति यदियं स्नेहेनामुं न मुञ्चति ॥ १०३ ॥ तत्करोमि कमप्याशूपायं तन्मानहानिदम् । येनासौ लज्जितोऽन्यत्र प्रयाति स्वयमेव हि ॥ १०४॥ ध्यात्वेति कपटे पटवी कुट्टिनी विजनेऽचलम् । प्राहासत्यं प्रवासत्वं कृत्वा त्वं गेहमेहि मे ॥ १०५ ॥ मूलदेवो यदात्रैति तदासावुद्भटै टैः । समं समेत्य रोद्धव्यो, धर्षितव्योऽपि च त्वया ॥ १०६ ॥ ततो गताभिमानः सन् सोऽत्र स्थातुमनीश्वरः । तयेत्युक्तस्तथैवास्थादचलश्छलनिश्चलः ॥ १०७॥ मूलदेवं तया देवदत्तयादरपूर्वकम् । सेव्यमानं समीक्ष्याक्काचलस्याग्रे न्यवेदयत् ॥ १०८॥ श्येनम्पात इवामुष्मिन्नकस्मात्समुपेयुषि ।। तया भिया स्वपल्यङ्काधस्तात्सास्थाप्यत द्रुतम् ॥ १०९ ।। मूलदेवं तथा संस्थं, विज्ञायाचलसार्थपः । तल्पोपरि निविष्टः संस्तामभाषिष्ट दुष्टधीः ॥ ११० ॥ देवदत्ते! कुरु स्नानसामग्रीमेवमस्त्विति । साहाभ्यङ्गार्थमुत्तिष्ठ, वरासिं परिधेहि च ॥ १११ ॥ स प्राह यन्मया तल्पस्थेनेमैरंशुकैः समम् । स्नातमित्यद्य यामिन्यां, स्वप्नोऽवश्यमदृश्यत ॥ ११२॥ सा प्राह प्राणनाथेत्थं कृते सर्वं विनश्यति । सोऽप्युवाच प्रदास्यामि, तूलिकाद्यपरं परम् ॥ ११३ ॥ प्रमाणमिति कुट्टिन्या प्रोक्तेऽसौ देवदत्तया । तैलेनाभ्यज्य खल्या चोद्वास्नाप्यत वारिभिः ॥ ११४॥ देवदत्तामूलदेवमिथ:स्नेहजलाञ्जलिम् । अचलः स्नानपानीयच्छलेन प्रददौ किल ॥ ११५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org