________________
ટ
ग्याकरणेने
अथाऽकायहिंसा कारणान्याह – 'जल च' इत्यादि ।
मूलम् - जलं च मज्जणय- पाण- भोयण-वस्थ भोवण
सोयमाइएहिं ॥ सू०१५॥
टीका- 'मञ्जय' मञ्जनक-स्नान 'पाण' पान 'भोपण' भोजन 'वत्थभोत्र'वामक्षालनं 'सोय' शौचम् 'आइएहिं ' आदिभिः = मज्जनाद्यनेक कारणैः 'जल 'काय हिंसन्ति ||१५||
अथाग्निकार्याहिंसाकारणान्याह -- 'पण' इत्यादि ।
मूलम् - पयण-पयावण - जलण - जलावण- विदसणेर्हि अगणिं ॥ सू०९६ ॥
टीका--' पयण' पचन - स्त्रय, 'पयावण' पाचनमन्यैः 'जळण' ज्वलन स्तेन प्रदीपनम्, 'जकावण' ज्वालनम् अन्यैः, 'दिसण' चिदर्शन=प्रकाशकरणम्, रभिः कारणैः प्रयोजनैः 'अगणि' अग्नि हिंसन्ति ॥ सू० १६ ॥
भूमिघर या तलघर, तबू का नाम पट्टघर, अथवा मडप है । चादी सोने के बने हुए वर्तनो का नाम यहा भाजन एव मिट्टी के बने हुए वर्तनों का नाम भाउ है । उदखल (ओखली ) तथा मुसल आदि को यहा उपकरण से ग्रहण किया है | सू० १४ ॥
अब अष्काय की हिंसा करने के प्रयोजन को सूत्रकार स्पष्ट करते हैं. { जल च मज्जण य' इत्यादि ।
टीकार्थ - ( मज्जणय ) स्नान, (पाण) पान, ( भोवण ) भोजन, (त्थघोवण) वस्त्रप्रक्षालन, ( सोय ) शौच, इत्यादि कारणों को लेकर ( जल च) अपूकाय - जलकाय की हिंसा करते हैं । सू०१५ ॥
अब अग्निकाय की हिसा करने के प्रयोजन को सूत्रकार करते ઘરને ભૂમિધર અથવા તલઘર અને તને પટઘર અથવા માપ કહે છે શાદી સેાનામાથી અનાવેલ વાસણાને ભાજન અને માટીમાથી અનાવેલા વાસણાનેભાડ કહે છે. ખાણિયા તથા સાયેલા આદિને અહી ઉપકરણથી ગ્રહણુ કરેલ છે ॥ સૂ ૧૪ ॥ હવે કાય (જળકાય)ની હિંસા કરવાના પ્રયેાજનને સૂત્રકાર સ્પષ્ટ કરે " जल च मज्जण य " धत्याहि
टीडार्थ "
(i
८
मज्जणय " स्नान, पाण પાન "भोयण" सोन, " वत्थघोवण" वस्त्रधावा, सोया " शोथ धत्याहि अरबोने सीधे अपकाय જળકાયની હિંસા થાય છે સૂ॰ ૧૫/
હૅવે અગ્નિકાયની હિંસા કરવાના પ્રયેાજનોને સૂત્રકાર બતાવે છે
webm
ܕ