________________
सुदशिनो टीका अ०५ सू० ११ युगलिकस्वरूपनिरूपणम् जिह्म येपा ते तथा 'गरुलाययउज्जुनुगनासा' गरुडायतऋजुतुङ्गनासा: गरुडस्येव
आयता-दीर्घा जी-सरला तुङ्गाममुन्नता नासा येपा ते तथा जबदालियपुडरीय णयणा' अपदालितपुण्डरीकनयनाः विकसितसितम्मलतुल्यनेत्राः 'विकोसिय धवलपत्तलच्छा' विमोशित पल्पनलाक्षा:-विकोसितेविकसिते प्रसन्ने सदा प्रमुदितत्वात्तेपा, धरलेवेते पनले पक्ष्मवती च अक्षीणि नेत्रे येपा ते तथा । ' आणामिय चावरुइटकिण्हन्भराइसठियसगयाययसुजायभूमगा' जानामित चापरुचिरकृष्णाश्रमरानिसस्थितसद्गतायतसुजातभ्रुव = आनामितौ = वक्रीकृती चापौ = धनुपी तद्वत्रुचिरे कृष्णाभ्रराजिसस्थिते-कृष्णमेघरेखासदृशे सगते समुचिते आयते दीर्घ सुजाते-स्वभावतःमुन्दराकारे च भुगौ येपां ते तथा । 'अल्लीणपमाणजुत्तसवणा' आलीनप्रमाणयुक्तप्रवणा: = आलीनो-स्तब्धी प्रमाणयुक्तौ समुचितप्रमाणी श्रवणो कणों येपा ते तथा एतापदेव न फिन्तु 'मुस्सवणा' मुश्रपणाः = शब्दग्रहणशक्तिसम्पन्नर्णयुक्ता', 'पीणमसलकयोलदेसभागा ' पीन शुद्ध तप्त नुवर्ण के समानरक्त तलवाली होती है। तथा (गरुलाया उज्जतुगनासा) जिनकी नासिका गरुड़ की नासिका के समान दीर्घ, सरलऔर समुन्नत होती है । तथा ( अवदालियपुडरीयणयणा ) जिनके नेत्र विकसित शुभ्र कमल के समान होते है । तथा-(विकोसियधवलपत्तलच्च) जिनकी दोनो आखे विकसित धरलवर्णोपेत, एव पक्ष्मवाली होती है । (माणामियचावरुइलकिण्हभराह सठियसगयायसुजायभूमगा) तथा जिनकी भोहें वक्रीकृत धनुष्य के समान रुचिर, कृष्णमेवपक्ति के जैसी अत्यतकाली, सगत-लयी २ ण्व स्वभावत आकार में सुन्दर होती है (अल्लीणयमाणजुत्तसवणा) तथा-जिनके दोनो कान स्तब्ध और समुचित प्रमागपाले होते हे (सुस्सवणा) तथा-शब्दग्रहण करने की शक्तिसे सपन्न होने के कारण जिनके दोनो कान सच्चे अर्थ में सुश्रवण "गरुलायगउज्जतुगनासा" भनी नामिड! १२७नी याय वा सामी, सरस भने उन्नत उय छ तथा " अवदालियपुडरीयणयणा" मना नयन विसित श्वेत भ७ २१ लाय छ, तथा “विकोसियधरलपत्तलच्छा" भनी ५२
मा विसित, श्वेतपानी भने ५६भाजी राय छे “आणामिय चावरूइल किण्हब्भराइसठियसगया यय सुजायभूमगा” तथा तेभनी प्रभ। १४ धनुष्याना જેવી મનોહર, કાળા વાદળની પક્તિ સમાન અત્યંત કાળી, સગત-લાબી मने स्वभावि गते भावामा सु४२ डाय छे “अल्लीणपमाणजुत्तसपणा" तथा समना मन जान २०५ मने प्रभासना डाय छे “सुम्सवणा" શબ્દ સાભળવાની શક્તિવાળા હેવાને કારણે જે ખરા અર્થમાં સુશ્રવણ છે,