________________
॥ अथ चतुर्थ सवरद्वारं प्रारभ्यते ॥ व्याख्यात तृतीयमदत्तादानविदमणनामक सपरद्वारम् । अथ ब्रह्मचर्य नामक क्रमप्राप्त चतुर्थ सवरद्वारमभिधीयते । अस्य पूर्वेण सहायमभिसबन्ध -पूर्वत्रादत्ता दानविरमणमुक्त' तच्च मैयुनविरमणमन्तरेण न सभरतीत्यनेन समन्धेनायातमिद चतुर्थ सपद्वारम् । तस्येदमादिम सत्रम्-'जयू ' इत्यादि।
मूलम्-जवू । एत्तो य वभचेर उत्तमतवनियमनाणदसणचरित्तसमंतविणयमूल जम नियमगुणप्पहाणजुत्तं हिमवतमहततेयमत पसत्थगभीरथिमियमझं अज्जवसाहुजणाचरिय मोक्खग्ग विसुद्धसिद्धगइनिलय सासयमबावाहमपुणभवं पसत्थं सोम्म सुह सिवमचलमक्खयकर जइवरसारक्खिय सुचरियं सुभासिय नवरि मुणिवरेहि महापुरिसधीरसूरधम्मियधिइमताण य सया विसुद्ध भव्य भव्वजणाणुचरिय निस्सकियं निव्भय नित्तुसं निरायास निरुवलेव निव्वुइघर नियमनिप्पकंप तव
चतुर्थ सवर द्वार प्रारभतृतीय अदत्तादान विरमण नामक सवरद्वार का व्याख्यान हो चुका, अब क्रम प्राप्त चतुर्थ ब्रह्मचर्य नामका सवरद्वार का व्याख्यान भारभ किया जाता है। इसका पूर्व सवरद्वार के साथ इस प्रकार से सबध है-जयतक मैथुन चिरमण नहीं होगा तब तक तृतीय सवरहार की सभवता नहीं हो सकती, इसलिये उसके अनन्तर सूत्रकार अय इस चतुर्थ सवरद्वार को प्रारभ कर रहे हैं। उसका यह सर्व प्रथम सूत्र है-'जबू' इत्यादि ।
1 ચોથા સરકારને પ્રારભ ત્રીજા અદત્તાદાન વિરમણ નામના સવરદ્વારનું વર્ણન પૂરૂ થયુ, હવે અનુક્રમે આવતા ચોથા બ્રહ્મચર્ય નામના સવરદ્વારનું વર્ણન શરૂ કરવામાં આવે છે તેને આગળના સ વરદ્વાર સાથે આ પ્રમાણે સ બ ધ છે-જ્યા સુધી મિથુન વિરમણ થાય નહીં ત્યાં સુધી ત્રીજુ સવરદ્વાર સંભવિત થઈ રાતુ નથી, તેથી તેનું કથન કર્યા પછી હવે સૂત્રકાર આ ચોથા સ વરદ્વારની શરૂઆત ४२ छ तेनु सौथी पा सूत्र या प्रमाणे छे-"ज" त्यादि