________________
-
-
L०४
ম্যাজমুল अथ चतुर्थव्रतस्य पञ्चभावना: प्रतिपादयन् तर पूर्वमसमक्तमासासति नाम्नी मथमा भावनामाह-'एयम्म ' इत्यादि
मूलम्-एयरस इमा पचभावणा उत्थवयस्त हुति अवभचेरवेरमणपरिरक्खणहयाए । पढम सयणासणघरदुवार अंगणआगासगवक्खसाला अहिलोयणपच्छवत्थुकपसाहण गण्हाणिकावगासा अवगासा जे य वेसियाण अत्थतिट्टति य जत्थ इत्थियाओ अभिक्खण मोहदोसरइरागवडणाओ कहिति य कहाओ बहुविहाओ ते हु वजणिजा इत्थिससत्तसकिलिट्ठा। अण्णे वि य एवमाई य अवगासा ते हु वजणिज्जा, जत्थ मणोविब्भमो वा भंगो वा भंसणा वा अह रुद्द च होज्जा झाणं त त च वजेजवजाभीरू अणायतणअतपतवासी। एवमसंसतवासवसहीसमिइजोगेण भाविओ भवइ अतरप्पा आरयमना विरयगामधम्मे जिइदिए वभचेरगुत्ते ॥ सू० ६ ॥
टीका-'एयस्स' एतस्य ' चउत्थवयस्स' चतुर्थततस्य ब्रह्मचर्याभिषेयस्य ऋजुभाव का जनक होने से अकुटिल है । (अणुतर ) सर्वश्रेष्ट होनेसे अनुत्तर है । तथा (सबदुक्खपावाण विउसमण) समस्त दुःखोंके जनक ज्ञानावरणीय आदि अष्टविध कर्मों का यह उपशमकारक है ।।सू०५ ॥ ___ अव सूत्रकार इस चतुर्य महाव्रत की पांच भोवनाओं को प्रति-- पादन करने के अभिप्राय से सर्वप्रथम अससक्तवासवसति नाम की
पहिली भावना को प्रकट करते है-'ण्यस्स' इत्यादि। टीकाथ-(एयस्स चउत्थवयस्स इमा पच भावणा हुति) इस
"अणुत्तर" स श्रष्ठ उपाथी अनुत्तर छ, तथा 'सव्वदुक्सपावाण विउसमणसमस्त દુખના જનક જ્ઞાનાવરણીય આદિ આઠ પ્રકારના કર્મોનુ તૈઉપશમ કરનાર છે સૂપ
હવે સૂત્રકાર આ ચોથા મહા વ્રતની પાચ ભાવનાઓનું પ્રતિપાદન કર पाने भाटे सौथा पडे " अससकवासवसति” भनी पडही भावनानु २५०४२ ४३ छ- “ एयस्स"त्याह
-" एयस्स पउत्थवयरस इमा पच भोवणा हुति " मा प्रार्थ