________________
सुदर्शिनी टीका २०५ ०७ ' निस्पृहता 'नामकप्रथमभावनानिरूपणम्
1
भूपण विशेष, एपामितरेतयोगद्वन्द्वः, एतान्येन भूषणानि, तेपा शब्दास्ताँस्तथोकान तथा - लीलचम्ममाणुढी रियाङ' लीलाचङ्क्रम्यमाणोदीरितान् लीलया चङ्क्रम्यमाणाना=मलील गच्छन्तीनाम् उदीरितान् =भूपणजनितान् शब्दान्, तथा - 'तरुणीजण सियभणिय कलरिभियमजुलाई' तरणीजनहसिवभणितकलरिभि तमज्जुनि तरुणीजनस्य यानि हसितानि भणितानि, कलरिभितानि=मधुररणनानि = मज्जुलानि=मनोहराणि च तानि तथोक्तानि तथा-' गुणवयणणि य ' गुणवचनानि च कामगुणवर्द्धकवचनानि च ' बहूणि' हूनि - अनेकविधानि तथा 'महूरजणभासियाड' मधुरजनभाषितानि मधुराणि यानि जनभापितानि=वाल स्वरत्युक्तानि गायकजनगानानि तानि श्रुत्वा 'समणेण श्रमणेन साधुना ' तेसृ ' तेषु मणुण्णभद्दएस ' मनोज्ञभद्रकेषु ' सद्देसु ' शब्देषु तथा 'अण्णेसृ य' अन्येषु च एव माइएस' एनमादिकेषु शब्देषु न ' सज्जियन्त्र सक्तव्यम् - आमक्तिर्न कर्तव्येत्यर्थः तथा-' न रज्जियव्व' न रक्तव्य-रागो न कर्तव्यः, 'न गिज्झियन' न गर्धितव्यम् = गृद्धिभावो न कर्तव्यः तथा-' न मुज्झि
S
1
न
"
जालक - एक प्रकार का आभूषण विशेष, इन सब शब्दों को तथा (लोलचकम्ममाणु दीरिया ) लीलासहिन जाती हुई स्त्रीयों के भूषणों के शब्दों को, तथा (तरुणीजण सिय भणियकलरिभियमजुलाइ ) तरुणियों के हसित, मणित, कलरिभिक और मनोहर, ऐसे (बहणि गुवयाणि) अनेक प्रकार के कामगुणवर्धक वचनो को तथा ( महुरजण भासियाइ तालस्वरयुक्त गायकजनो के गानो को सुनकर के साधुको (तेसु मणुण्णमद्दण्ड ) उन मनोज्ञ एव मधुर (सद्देसु) शब्दो में तथा ( अण्णेय एवमाइएस) इसी प्रकार के और भी दूसरे शब्दों में (न सज्जियन) आसक्ति नहीं करना चाहिये, (न रज्जियच्च ) राग नहीं करना चाहिये, (न गिज्जियन) गृद्धिभाव नही करना चाहिये, अर्थात् તથા लोटचकम्ममाणुदीरियाइ " सीसासहित नती श्रीमोना भाभूषशोना भवाने तथा "तरुणीजण - हसिय- भणिय- कल रिभिय-मजुलाइ તરુણીઓના हसित, लक्षित, सरिलित भने मनोहर, मेवा " बहूणि गुणत्रयणाणि " અનેક પ્રકારના કામ વર્ષીક શબ્દોને તથા महुरजणभासियाइ " गायना तास स्वरयुक्त गीताने सालजीने साधुखे " तेसु मणुष्णमद्दए सु " ते मनोज्ञ અને મધુર 66 सहसु " शुण्डोभा तथा " अण्णेसु य एवमाइण्सु अजरना जीन्न राहोमा पशु " न सज्जियन्त्र " मासहित ४२वी लेड से नही " न रज्जियन्त्र " राग रखे। लेयेि नही, "" न गिझियन्त्र " गृद्धिभाव न
मेवा
(<
८८
८९५
""