________________
-
सुशिनी टीका अ०५ सू०"चभुरिद्वियसपर'नामकद्वितीयभावनानिरूपणम् ९११
'पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः ।
ये देशास्तेपु जायन्ते श्लीपदानि विशेषतः॥१॥' पादयो हस्तयोऽपि जायते श्लीपद नृणाम् ।
कर्णीष्ठनासास्वपि च, क्वचिदिच्छन्ति तद्विदः ॥२॥ इति । इद च 'फील पाँर' हाथी पगा' इत्यादि नामभिलॊके प्रसिद्धम् । तथाकुब्जा गइला कुनडा' इति भापाप्रसिद्धः। पडुला पहुगमनासमर्थः, वामन = खर्व-हस्वगरीर इत्यर्थः । एते कुजमनादयो मातापित्शुक्रशोणितदोपेण भवन्ति । तदुक्तम्
यह रोग प्रकुपित रोकर जय वात पित्त और कफ नीचे नीचे शारीरिक भागों में पहुँच जाते है और वक्षस्थल, उरु, जघा, इनमें प्रवेश कर जाते हैं तप वे कालान्तर में पैर मे पहुँच कर धीरे • उसमें शोथ-सूजन को उत्पन्न कर देते है इसी का नाम श्लीपद रोग है, इस रोग का नाम फिलपाय हाथीपगा आदि भी है । इसके और भी लक्षण कहे हैं"पुराणोदकभूयिष्ठाः, सर्वर्तुं च शीतलाः।
येदेशास्तेपु जागन्ते, श्लीपदानि विशेषतः ॥१॥ पादयो हस्तयो वाऽपि, जायतेश्लीपदनृणाम् ।
कष्ठिनासास्वपि च, क्वचिदिच्छन्ति तद्विदः ॥ २ ॥ यह रोग उन देशो में विशेप कर होता है जिनदेशों में पुराना पानि अधिक रूप मे भरा रहता है तथा जो सर्व ऋतुओं में शीतल रहा करते है, कितनेक यह भी कहते है कि यह रोग हाथ, पैर, कान,
જ્યારે વાત, પિત્ત અને કફ પ્રકુપિત થઈને શરીરના નીચેના ભાગમાં પહેચી જાય છે અને વક્ષસ્થળ, ઉરુ જ ઘા આદિમાં પ્રવેશ કરે છે ત્યારે સમય જતા પગમાં પહોચીને ધીમે ધીમે તેમાં જે ઉત્પન્ન કરે છે તે રોગન નામ લીપદરેગ છે આ રેગના બીજા નામે ફિલાગા હાથીપગા આદિ પણ છે તેના બીજા લક્ષણે પણ કહેલ છે–
" पुराणोदकभूयिष्ठाः, सर्व षु च शीतलाः येदेशास्तेपु जायन्ते, श्लीपदानि विशेषतः ॥१॥
पादयो ईस्तयोर्वाऽपि जायते श्लीपद नृणाम् ।
कर्णीष्ठ नासास्वपि च काचिदिच्छन्ति तद्विदः ॥१॥ જે દેશમાં પ્રાચીન પાણી વિશેષ પ્રમાણમાં ભરાઈ રહે છે તે દેશોમાં આ રોગ વધુ પ્રમાણમાં થાય છે વળી જે પ્રદેશ બધી ઋતુઓમાં શીતળ રડે છે ત્યા પણ આ રોગ વધારે I m nણ છે કેટલાક એમ પણ કહે