________________
"
"
सुर्दाशिनी टीका २०५ सू० ११' स्पर्शेन्द्रियसंवर' नामक पञ्चमभावना निरूपणम् ९३५ यारणा य' शरीरस्य अङ्गारमतापनाश्र = पहिनिपेवणानि च, 'आय व निमउयमी - यउसिणलहुया य ' आतपस्निग्धमृदुरुगीतोष्णलघुकाँध, वन - जातपः = सूर्य तापः, स्निग्धाः = चिपणा, मृदुकाः = कोमलाः, उष्णा ऊप्मयुक्ताः, लघुः = मनोज्ञाः, पामितरेतरयोगद्वन्द्वः, 'जे' ये ' उउसुहफासा ऋतुसुखस्पः ऋतुपुदेगन्वादिषु सुसः सुखकरः स्पर्शो येषा ते तथोक्ताः, ' जगसुहनिब्बुह करा ' जनसुसनिर्वृतिकरा'=जङ्गसुख= शरीरमुख, निर्वृतिः = मनः स्वास्थ्य च कुर्वन्ति ये ते तथोक्ताः, 'ते' तान् स्पृष्ट्वा, ' समणेण श्रमणेन = साधुना ' तेसु' तेषु पूर्वीतेषु ' मणुम्नभद्दमु फासे ' मनोज्ञभद्रकेषु स्पर्शेपु, तथा एभ्यः ' अन्नेसु य ' अन्येषु च ' एवमाseसु ' एनमादिकेषु ' फासेट ' स्पर्शेषु ' न सज्जियन' न सक्तव्यम् = आसक्तिनेन कर्तव्या, तथा--' न रज्जियन्त्र' न रक्तव्यम् - रागो न कर्तव्य', 'न गिज्झियन्त्र' न गर्दितव्यम् - गृद्धिभावो न कर्त्तव्यः, 'न मुज्यियव्त्र ' न मोहितव्यम्-वा मोहो न कर्तव्य, तथा-न 'वियाय' निर्घात तदर्थं चारित्रभ्रशः, ' आनज्जियन्त्र ' आपत्तव्य. - कर्तव्य इत्यर्थः, 'न लुमियन्त्र ' न लोव्धव्यम्-लोभो न कर्तव्य', ' अज्ज्ञोववज्नियच्न' न अध्युपपत्तव्यम् = तत्प्रा(आयवनिमयसीय सिणलहुया घ) सूर्य के ताप को, चिकणपदार्थ को, कोमलपदार्थ को उष्ण पदार्थ को, हल्के पदार्थ को, कि (जे) जो उ उ फासा ) ऋतु के अनुसार जिनका स्पर्श सुखजनक होता है और (असुर निम्बुइकरा ) शरीर को एव मन को आनंद प्रदान करना है, उनको शरीर से स्पर्श करके (समणेण ) साधु को (तेसु) उन २ (मणु नभए फासेमु ) मनोजभद्रक - रुचिकारक - स्पर्शो मे तथा (अण्णेसुय एवमाइ फासेसु ) इन से अतिरिक्त और भी स्पर्शो में ( न सज्जियव्व, न रज्जियच्च, न गिज्झियव्व, न मुज्झियच्च, न विणिधाय आवज्जिघन्य, न लुभियव्व, न अज्झोववज्जियव्व, न तुसियन, न
=
यसीय - उसिण- लहुया य" सूर्यना तापनो, भुलायम पहार्थना, जेभण यहार्थना, उष्णु पहार्थना, हसन पार्थना, ने " जे " ? " 'उउसुहफासा " ने ऋतु प्रभाले नेनो नेनो स्पर्श सुमहाय लागे छे भने " अगसुहनिन्नु इकरा " शरीरने तथा भनने यान आये छे, तेभनो शरीरथी स्पर्श ने " समणेण " साधुये " तेसु " ते हरे " मणुन्नभद्दएस फासेसु " तनेोशलद्ररुचिार४ स्पर्शोभा तथा " अण्णेसु एवमाइएस फासेसु " ते सिवाय ॥ जीन्न પણ સ્પર્ધામા “ न सज्जियन्त्र, न रज्जियव्य, न गिज्झिनव्व, न मुज्झियव्न, न विणिधाय आवज्जियव्व, न लुभियन्त्र, न भज्झोववज्जियव्व, न तुसियन,