Book Title: Prashna Vyakaran Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1080
________________ - - - - - ९३४ प्रश्नग्याकरण -निर्मलानि च यानि जलानि तानि, तया-विविधतुममसम्नरा - विरियानाम् अनेरप्रकाराणां इसमाना-पुष्पाणा ये सस्तराभग्यान्ते, तया-उगीरागि सुगन्धितणानि, 'खश' इति भगिद्धानि, माक्तिमानिन्मुक्ताफलानि, मृणालानि-पदानालानि, ज्योत्स्नाः चन्द्रिकाः, एपामितरेतरयोगदन्तः, ता, तथा'पेहुगउक्खेगतालियटगीयणगणियमुहसीयले' पिन्छोत्सेपकतारन्तव्यजन राजनितमुखशीतलान् , तत्र-पिन्छोत्क्षेपापिलाना-मयरपिन्माना ये उत्क्षे पकाव्यजनानि, तालगन्तानिस्तारपत्रव्यजनानि, व्यजनानिबदलनिर्मित व्यजनानि तज्जनिताः सुखा:-सुखकराः शीवलगस्तांस्तथोक्तान् 'परणे य' पवनांश्च' गिम्हकाले ' ग्रीष्मकाले । तथा-'मुहफासाणि य' सुसम्पर्शानि च सुखः सुखकरः स्पर्शी येपा तानि-स्पर्शसुखानहानीत्यर्थः, ' पनि अनेकपसाराणि 'सयणाणि आमणाणि य' शयनान्यामनानि च, पापरणगुगांव-मृदुम्पर्शन शीवा पहारकानुत्तरीयांश्च 'सिसिरकाले ' शिशिरकाले शीतकाले, तथा-' अगारप्प जल, विविध प्रकार के पुष्पो से रचित शय्या, उशीर-गख, मुक्ताफल, मृणाल-कमलनाल, और दौसिगाचद्रिका-चादनी को, तथा पेहुणउक्खे धग-मयूर के पिच्छों के बने हुए पवों की, ताडपत्र के बने हुए पखों की और पास की शलाकाओं से बने हुए पखों की, सुखदायक शीतल वायु को तथा-सुखप्रद स्पर्शवाले अनेक प्रकार के शयन और आस नों को, (सिसिरकाले ) शीतलकाल में तथा (सुहफासाणि य) नरम स्पर्शवाले शीतापहारक (बहगि सयणाणि आस गाणि य ) अनेक प्रकार के शयन और आसनो को, तया (पाउरणगुणे य) ओढने के चंदर आदि वस्त्रों को ( अगारप्पयावणा य ) अग्नि के उष्णस्पर्श को, જમાને ઠડી રાખના હૈય, એવા જલ ત્રવાળા સ્થાન, હાર, શ્વેત ચંદન, શીતલ નિર્મળ જળ, વિવિધ પ્રકારના પુપ વડે બનાવેલી શય્યા, ઉશીર ખશ, મુક્તાફળ, મૃણાલ કમળનાળ, અને દેરિણ-ચદ્રિકા-ચાદનીની, તથા પણ ઉકખેવગ--મેરના પીછાના બનાવેલ ૫ખાના, તાડપત્રમાથી બનાવેલ પખાના અને વાસની સળીઓમાથી બનાવેલ પખાના, સુખદાયક શીતળ વાયુનો તથા સુખપ્રદ સ્પર્શવાળા અનેક પ્રકારના શયન અને આસનોને સ્પર્શ કરવા नये नही तथा “सिसिरकाले " शियाना "सुहफासाणि य” नरम श शीत ३२ ४२२। “पहूणि सयणाणि आसणाणि य" मने प्रा२ना शयन भने सामनाना, तथा " पाउरणगुणे य" साढवाना सहर मा सोनी, "अगारप्पयावणा य" अजिना २५शनी, " आयवनिद्धम

Loading...

Page Navigation
1 ... 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106