Book Title: Prashna Vyakaran Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९५१
-
दशिनी टीका शाखपशस्ति
सघमहिमाधोराजी नगरस्य एप परमोदारो महाधार्मिकः, शुद्धस्थानकनासिधर्मनिरतः सम्यक्त्वभानान्वितः । तत्त्वातत्वपयोविवेचनविधी इसायमानः सदा, सर्वेषामुपकारको विजयते श्री जैनसयोमहान् ॥ ६ ॥ देवे गुरौ धर्मपये च भक्ति थैमा सदाचाररचिश्च नित्यम् । ते श्रावका धर्मरता उदारा , मुबारिकाः सन्ति गृहे गृहेऽत्र ॥७॥ मगल भगवान् पीरो मङ्गल गौतमः प्रभुः ।
मुधर्मा मङ्गल जम्बू-जैनधर्मश्च मगलम् । ॥ इति श्री विश्वविख्यात-जगद्गल्लभ - प्रसिद्धवाचकपञ्चदशभापाकलिवललितकलापालापक-प्रपिशुद्धगद्यपद्यनैकग्रन्थनिर्मारक- वादिमानमर्दकश्रीशाहू छत्रपतिकोल्हापुरराजप्रदत्त 'जेनशास्त्राचार्य' पद्भपितकोल्हापुरराजगुरु-पालब्रह्मचारि जैनाचार्य जैनधर्मदिवाकरपूज्यश्री घासीलालप्रतिविरचिता दशमागस्य श्री प्रश्नव्याकरणसूत्रस्य
सुदर्शन्यारया व्याख्या समाप्ताः ॥ शुभ भूयात् ॥
॥ श्रीरस्तु॥

Page Navigation
1 ... 1103 1104 1105 1106