________________
९२८
प्रभव्याकरणको वगाइ" अमनोज्ञपारकान-भरुचिकरान् , ' रमाइ' रसान् 'साइय' स्वादयिस्या, ' किं ते ' कांस्तान्कयभूतांस्तान् रसान् । इत्याइ-'अरमपिरमसीयला व णिज्जप्पपाणभोयणाइ' अरसविरसशीतलस्मनिर्याप्यपानगोजनानि, तत्र-अरसानि
रसरहितानि हिद्गगादिसस्कारसजितानि, पिसानि-निगवरसानि-पर्युपितानि, शीतानि शीतलानि क्षाणि-घृतादिलेशर्जितानि, निर्याप्याणि-बलपीनशक्ति रहितानि यानि पानगोजनानि तानि तथोक्तानि, तथा-'दोसीणगायनाहियपूइय-अमणुननिगह-पाय-बहुदन्भिगपियाइ' दोपनयापनकुषितपूतिगमनोत्र विनष्टप्रभूतबहुदुरभिगन्धितानि, ता-'दोसीग' त्ति-दोपान-दोपा-रात्रिस्तत्र पक्य यदन्न, रानिपर्युपितमित्यर्थः, आपन्न-चिनिष्ट,वर्णम् , कुयित कोथयुक्तम् , शटितमित्यर्थः, पूतिकम् गन्धयुक्तम् , अत एन-अमनोज्ञम् अमुन्दरम् , पिनष्टम्अत्यन्तरिकृतारस्थामाप्तम् , ततः प्रमृतः मादुर्भूतो यो बहु दुरभिगन्धा अतिदुर्गन्धः स जातो येषु तानि तथोक्तानि, तथा-'वित्ताडयफसायअपिलरमलिंदनीरसाइ' रक रसों का (साइय) आस्वादन करके उनमें साधुको राग द्वेपभाव वारण नहीं करना चाहिये । (किं ते ?) अमचिकारक रस कौन २ से हैं इस प्रश्न का समाधान करने के निमित्त सूनकार कहते हैं-(अरसविरससीयलुक्खणिज्जपण भोयगाइ ) अरस-हिङ आदिके बघार से वर्जित, विरस-रस से विहीन-पर्युपित, शीत-शीतल-ठडे, रूक्षघृतादि के लेश से रहित, निर्याप्य-चल पढाने की शक्ति से रहित, तथा (दोसीणवावनकुट्टिय पूदय अमणुनविणपनययहुदाभिगधियाइ ) दोसी णरानिमें पकाये गये व्यापन-विनष्ट वर्णवाले, कुथित-सडे हुए पूतिक दुगंधयुक्त, अतएव मनोज्ञ-असुन्दर तया विनष्ट-अत्यत विकृत अवस्था वाले और इसी कारण जिनमें से अत्यत दुर्गव निकल रही हो ऐसे तथा जो (तित्ताडयफसायअपिलरसलिंदनीरसाठ ) मरीच-मिर्च के जसा અરુચિકર રસનું “ત્તારૂ” આસ્વાદન કરીને તેમનામાં સાધુએ છેષભાવ રાખવા नमे नही " किं ते?" सचिडा२४ २स ४॥ ४॥ से प्रसनु सभा धान २वान माटे सूत्रा२ उ छ-" अरसविरससीयलक्सणिज्जप्पपाणभाय णाइ " ५२स-3 माहिना पधारथी २हित, विस-२सहित-पित, शात -શીતળ-ઠડા, રૂક્ષ–ઘી વિનાનું, નિર્યાય-ગળ વધારવાની શક્તિથી રફિક तथा “ दोसिणगावन्नकुहियपूइयअमणुन्नविणदपसूयवभिगधियाई " -२२२ राधेस, व्यापन-विनष्ट पवा-थित-मस, पूति:- Epinा, तथा અમને જ્ઞ-અસુ દર તથા વિનષ્ટ–અત્યત વિડત અવસ્થાવાળા અને એ કારણે सभाथी मत्यत नीती डाय तवा तथा २" तित्ताडुयकसायअबिल