________________
सुदर्शिनी टीकाय०५ सू०१० जिहन्द्रियसंघर'नामक्चतुर्थभावनानिरूपणम् ९२७ यामास्वाद्य तेषु तथा-' भन्नेसु य' अयेषु च = एतद्भिन्नेषु 'एबमाइएमु' एवमादिकेपु = प्रक्तिसदृशेपु- 'मणुण्णभदएमु ' मनोज्ञभद्रकेपु रसेपु कथ म्भूतेषु रसेपु ? तेपु-चे रसा अविरतगृहस्थावस्थायामास्वादितास्तेषु 'समणेण' श्रमणेन-यमणावस्याम्थितेन मुनिना 'न सज्जियन्व' न सक्तव्यम् 'जा' यावत् यावत्करणात्-न रक्तव्यम् , न गर्द्धितव्यम् , न मोहितव्यम् , न पिनिरात आप. तव्यः, न लोब्धव्यम् , न तोष्टव्यम् , न हमितव्यम् , एपामर्थ प्रथम भावनायामुक्तः । न च अमणः 'तत्य' ता-गृहस्थावस्थोपभुक्तरसेपु 'सइ च' स्मृति च-स्मरणमपि, ' म च ' मति च=श्रमणासम्धाया तदुपभोगबुद्धिमपि 'कुज्जा' कुर्यात् । 'पुणरवि' पुणरप्युन्यते-- जिभिदिएण' निवेन्द्रियेण ' अमणुन्नपा (अन्नेसु एबमाइएमु मणुन्न भइएमु ) दूसरे और इसी प्रकारके मनोज भद्रक रसों में कि जो अविरत नित्य गृहस्थावस्था में आस्वादित किये हुए थे (समणेण) श्रमण अवस्थामें स्थित हुए मुनि को (न सज्जियव्य जाव न सइ च मड च तत्य कुज्जा) ओसक्तचित्त नहीं बनना चाहिये यावत् उसे उनकी स्मृति नहीं करना चाहिये और उनमें अपनी कि मैं अमणावस्था में इनका भोग करू इस प्रकार बुद्धि को भी नहीं लगाना चाहिये । यहा यावत् शब्द से " न रज्जियब्ध, न गिझिरव्य, न मुज्झियन्च, न विणिघाय आवज्जियव, न लुभियव्य, न तुसियन्व, न हसियव्व" इन पाक्त पदो का ग्रहण किया गया है। इन सबका अर्थ प्रथम भावना मे लिखा जा चुका है । ( पुणरवि ) इसी तरह फिर (जिभिदिएण) जिहा इन्द्रिय से ( अमणुनपावगाड रसाइ ) अरुचिकासन तमनामा तथा “ अन्नेसु एवमाइण्सु मणुन्नभदएसु" से प्रा२ना બીજા ભદ્રઢ મને રસમાં કે જેને ગૃહસ્થાવસ્થામાં સદા સ્વાદ લેવાતું હતું तमा “ समणेण" साधु अवस्थामा २९स मुनि “न सज्जियव्य जाव न सइ च मइ च तस्थ कुज्जा" " शामत यध्ये नही " त्याथी २३ કરીને તેણે તેમને યાદ કરવા જોઈએ નહી અને હુ શ્રમણ – અવસ્થામાં તેમને ઉપભેગ કરૂ એ વિચાર પણ કરવું જોઈએ નહી ” ત્યા સુધી અર્થ ગ્રહણ કરવાને છે
मी ' यावत् ' २०४थी " न रज्जियन , न गिझियव्य , न मुझियव्य , न विणिघाय आवज्जियव्य, न लुभियन्च, न तुसियन न हसियव्य" से पूर्यास्त પદે ગ્રહણ કરાયેલ છે એ બધાને અર્થ પહેલી ભાવનામાં અપાઈ ગયા છે " पुणराप" से शत “जिभिदिएण" WHथा " अमणुन्नपारगाइ रसाइ"