________________
प्रमभ्याकरण य आयवनिद्धमउय-सीय उसिणलहुया य जे उउसुहफासा अंगसुहनिव्वुइकरा ते, अन्नेसु य एवमाइएसु फासेसु मणुन्नभदएसु न तेसु समणेण सज्जियव्वं, न रज्जियव्व, न गिन्झियवं, न मुज्झियम्व, न विणिघाय आवज्जियवं, न लभि यत्व, न अज्झोववजियव्वं, न तूसियव्य, न हसियत्व, न सई च मइं च तत्थकुजा । पुणरवि फासिदिएण फासिय फासाइं अमणुन्नपावगाइ, किं ते ? अणेगवहवध-तालणंकण-अइभारारोवण-अगभजण-सुईनखप्पवेस-गायपच्छणलक्खारसखारतेल्लकलकलंत-- -तउसीसककाललोह--सिंचणहडिवधण रज्जुनिगल-संकलन हत्थंडुयकुभिपाकदहण सीहपुच्छण सूलभेय--गयचलणमलण-करचरणकन्ननासोट्ठसीसछेयण-जिन्भच्छेयण वसणनयण हिययदतभजण-जोत्तलयकसप्पहारपादपण्हिजाणुपत्थरनिवायपीलणक --विकच्छुअगणि विच्छ्यडकवायायवदसमसगनिवाए दुटणिसज्जदुन्निहिया कक्खड गुरुसीयउसिणलुक्खेसु बहुविहेसु अन्नेसु य एवमाइएसु फासेसु अमणुन्न पावगेसु न तेसु समणेण रूसियव्व, न हीलि. यत्व, न निदियव्य, न गरहियव्य, न खिसियत्व, न छिदियन्व, न भिदिय०व, न वहेयव्व, न दुगुछावत्तियाविलभा उप्पाएउं एव फासिदियभावणाभाविओ भवइ अतरप्पा मणुन्नामणुन्नसुभिदुभिरागदोसपणिहियप्पा साहू मयवयणकायगुत्ते संवुडे पणिहिइदिए चरेज धम्म ॥ सू० ११ ॥