________________
सुशिंनी टीका अ०५ सू०१० 'जिहन्द्रियसंपर'नामकचतुर्थभावनानिरूपणम्९२५ निपादितानि यानि भक्ष्याणि मोदकादीनि तानि, एपा द्वन्द्वरतेषु तमोक्तेषु तथा 'यहुनिहेसु' बहुरियेपु-विनियमझारेपु 'लपणरससजुत्तेसु' लपणरससयुक्तेषु भक्ष्येपु. शाफपटाकादिपु तथा- पगारमज्जिय-निहाणगदालियंसेहादुद्धदहि सरयमज्जवरवारुणी सोडकारिमायणमागहारसबहुप्पगारेमु पहकारमज्जिकानिष्ठानक दालिकाम्लसेनाम्लग्यदाधिसरकमयरसारणी सीधुकापिशायनशाकाष्टादशबहुप्रकारेपु-तत्र-एतनास्वादन गृहम्पारस्थासु बोध्यम् , सयमावस्थामु सर्वथा तहर्जनाच , बहुप्रकारा-बहुविधा, मार्जिता-रमाला पिशर्करादिनिष्पादितसुगन्धद्रव्यपासित खाद्यविशेष , श्रीविण्डेतिभापामसिद्ध, निष्ठानक-प्रकृष्टमूल्यनिष्पादितो भक्ष्यविशेषः तदुक्तम्-'निद्वाणति जा सयसहस्म' इति, जय भावः-यलममुद्राभिनिष्पाद्यते तद् भक्ष्यविशेषो निप्ठानमुन्यते । यद्वा-भक्ताधनोपसेचनेन सपादिते दध्यादिव्यजने 'करमा' इतिभापामसिद्धे, तथा दालिकाम्लम्-मरोचराजिकादि सस्कृतोद्विदलनि
और घृतमें बनायागया मोदकादि भोजनीय पदार्थ तैल कृत और घृतकृत भोजन कहलाता है । इन खात्य पदार्थो में तथा और भी (बहुविहेसु) अनेक प्रकारके (लवणरससजुत्तेसु) लवणरसमिश्रित शाक, वड़ा आदि खायपदार्थ विशेष है उनमें तथा ( बहुप्पगार-मज्जिय-निट्ठाणग -टालियर-सेव-दुद्ध-दहि-सरय-मज्ज-वरवारुणी-सीहु-का विसा यण-सागद्वारस बहुप्पगारेसु भोयणेसु य) पहिले गृहस्थावस्था में उपयो गमें लाये गये बहुविध भोजनीयपदार्थ जैसा मार्जिता रसाला-दधि शर्करा आदिसे निष्पादित तथा सुगधित द्रव्यसे वासित खाद्यविशेप कि जिसे श्रीखड कहते है, उनमे निष्ठानक-एक लास रुपये लगा कर निष्पादित किये गये भक्ष्य विशेषमें अथवा मेहरी-राबडी मे, दालिकाम्लमें-मरीच राई में सस्कृत हुए तथा द्विदल चना आदि के आटे-वेसन आदिसे આદિ ખાદ્ય પદાર્થને તેલ અને ધૃતકૃત ભજન કહે છે એ ખાદ્ય પદાર્થોમા तथा मा ५२ “बहुविहेसु " मने प्रारना " लपणरससजुत्तेसु " सव२५ मिश्रित श४, १९ माह माय पहा छ तभा तथा “बहुप्पगार -मन्जिय-निट्ठाणग-दालियव-सेहन-दुद्ध-दहि-सरय-मज्ज-घरवारुणी-सीहु-काविसायण-सागट्ठारसबहुप्पगारेसु भोयणेसु य" पडेया गृभ्यावस्थामा यसमा લીધેલ અનેક પ્રકારના ખાઘો જેવા કે દહીં, ખાડ આદિમાથી તૈયાર કરેલ તથા સગ ધિતદ્રવ્યથીયુક્ત એક ખાસ ભેજન જેને શિખડ કહે છે તેમાં રિ -એક ain पाया अस्थीने तैयार ४२स मास मानमा अथवा मेहरी-धामा, દાલિકામ્સમા-મરચા, રાઈ, મેથી, જીરૂ આદિને વઘાર કરેલ તથા ચણું અદિના