________________
२२६
प्रश्नध्याकरणका पादितोव्यञ्जनविशेषः 'कट' इतिभाषाप्रसिद्धो, सेवासम् साधविशेषः, पत्र सद् यदम्लेन सस्क्रियते तत्वाध सेधारमुच्यते । दुग्धदधि च पमिदम् , सरका-गुड धातकीपुष्पादिना सिद्धः 'सरकाः' इति भाषामसिद्धाः, मद्य-पेट गो मादिचूर्णनिप्पन्नम् , परवारणी श्रेष्ठमदिरा, सीधु-भाम: धादिगनितमयम् , कापिशा यनम् कापिशी नाम नगरी तस्या जात द्राक्षानिर्मित रिशिष्टमद्यम् , एतान्यपि मयानि गृहवस्थास्थामु समास्यादितानि न तु सयमारस्थायामिति गोध्यम् , तथा शाका अष्टादश-अप्टादशसख्यकाः शाका , एपा रहनी हिसमासे तानि तथोक्तानि, तानि च बहुमकाराणीतिकर्मधारयः, तेषु तथोक्तेषु 'मणुनानगरसफा सबहुदयसभिएसु ' मनोज्ञवर्णगन्धरसस्पर्शपमुद्रव्यसभृतेपु-मनोहरपर्णगन्धरसस्पर्शवद् बहुविधद्रव्यसस्कृतेषु ' भोयणेस' भोजनेषु च स्थितान् रमाा गृहस्थावस्था बनाये गये "कढी" रूप व्यजनमे, सेंधाम्लमें पका कर के जो खटाई से सस्कृत किया गया शे, ऐसे खाद्यविशेप में, दुग्ध, दधिमें गुड़, धातकी पुष्प-महुआ-इन दोनों के मेल से पनाये गये सरका में, गोधूम-गेहूं के आटेसे निष्पन्न किये गये मद्य-पैष्ट मन्त्र में, वरवारणो-उत्तम मदिरा मे मुनि अवस्था में नहीं, किन्तु गृहस्थावस्थामें उपयोग में लाई गई श्रेष्ठ मदिरा बराण्डी मे, सीधु-आसव इक्षु आदिके रससे अनाये गये मधमें; कापिशायन-कापिशी नामकी नगरी मे द्राक्षाओ से बनाये विशिष्ट मद्यमे तथा अठारह प्रकार के शाकों में, इत्यादि अनेक प्रकार के भक्ष्य पदार्थो मे तथा (मणुनवनगधरसफासबहदन्यसभिएस भोयणेतु य ) मनोज वर्ण गध, रस और स्पर्शवाले अनेकविध द्रव्यों से निष्पन्न हुए भोजनो मे स्थित रसो को गृहस्थावस्थामें आस्वादित करके उनमे, तथा લેટમાંથી બનાવેલ “કટી નામના વ્ય જનમા, ઘાન્સમા–પકાવીને ખટાશ ઉમેરવામાં આવી હોય એવા ખાદ્યોમા, દૂધ, દહીમા ગેળ, ધાતકી પુષ-મહુડા એ બન્નેના મિશ્રણથી બનાવેલ સરનામા, ગેમ-ઘઉંના લોટમાંથી તૈયાર કરેલ મઘ–પષ્ટમધમા, વરવારણી ઉત્તમ મદિરામા, મુનિ અવસ્થામા નહી પણ ગ્રહ સ્થાવસ્થામાં ઉપયોગમાં લીધેલ શ્રેષ્ઠ મદિરા-વાડીમા, સાધુઆસવ-શેરડી આદિના રસમાંથી બનાવેલ મદિરામા, કાપિશાચન-કાપિશી નામની નગરીમાં દ્રાક્ષમાથી બનાવેલ એક વિશિષ્ટ મધમા, તથા અઢાર પ્રકારના શાકમાં इत्यादि भने ५४१२ना पाय पहाभा तथा "मणुन्नबन्नगधरसफासबहुदव संमिएसु भोयणेसु य” भनी २ व ५, २८ ५it A२४ ॥२॥ કમાથી તૈયાર કરાવેલ ભેજનોમાં રહેલ રસને ગૃહસ્થાવસ્થામાં સ્વાદ