________________
प्रभध्याकरण भेदभाग्भवतीति विज्ञेयम् । तथा-कुणिः कुण्ट., जय हि गर्माधानादि दोपा इस्ते कपादो न्यूनैकपाणिमिति। तया - उदरी-उदररोगवान्, उदररोगा अप्टप्रकारा तदुक्तम्
पृथक समस्तैरपिचानिलीधैः प्लीहोदर पद्धगुद तया ।
आगन्तुक वेसरमष्टम तु जलोदर चेति भान्ति तानि" ॥ इति । एतेषु जलोदरमसाध्य शेषाणि तु सायानि । तथा-कन्एल'कण्डूतिमान , श्लीपदः श्लोपद्रोगयुक्तः, श्लीपढलक्षणमेपमुक्तम्-" प्रकुपिता वातपित्तश्लेष्मा णोऽधोधः प्रपन्ना वक्षस्थलोरुजद्धा-स्वनतिष्ठमाना कालान्तरे पादमाश्रित्य शनेः शनैः शोथमुपजनयति" तदेवश्ठीपदमुच्यते । अन्यदप्युक्तम्है इन अठारर प्रकार के कुष्ठरोगवाला, कुणी-कुष्ठरोगी (२) यह रोग गर्भाधानादि के दोप से होता है । इसमें एक पैर छोटा हो जाता है या एक हाथ छोटा हो जाता है। उदररोगी-उदररोग आठ प्रकार का होता है, कहा भी है" पृथक् १ समस्तै २ रपि चानिलोधैः ३, प्लीहोदर ४ बद्धगुद् ५
तथैव । आगन्तुक ६ वेसर ७-मष्टम तु जलोदर ८ चेति भवन्ति तानि ॥ १॥"
पृथक् १, समस्त २, अनिलौघ ३ प्लीहोदर ४ बदगुद ५ आगन्तुक ६ वेसर ७ जलोदर ८ उदररोग के ये ८ प्रकार है। इनमें जलोदर रोग असाध्य है, बाकी सब साध्य हैं । कच्छुल्ल-खुजली रोगवाला, लाप दरोगी-इस रोग के लक्षण इस प्रकार कहे है
"कुपि तावातपित्तश्लेष्माणोऽधोध प्रपन्ना वक्षःस्थलोरुजद्धा स्ववतिष्ठमाना कालान्तरे पादमाश्रित्य शनैशन शोथमुपजनयन्ति ॥ કારણે તેમાં ભેદ માનવામાં આવ્યા છેઆ રીતે અઢાર પ્રકારના કુષ્ટરોગ कुणि-४०४रोगी- शग गर्भाधानाविषयी-थायछत शसभा मे हाथ કે એક પગ ટૂક થઈ જાય છે ઉદરરોગી-ઉદરરોગ આઠ પ્રકારના હોય છે કહ્યું પણ છે કે
" पृथक् १ समस्तै २ रपि चानिलौधैः ३ प्लीहोदर ४ बद्धगुद ५ तथैव ।
आगुन्तुक ६ वेसर७ मष्टम तु जलोदर ८ चेति भवन्ति तानि ॥१॥"
(१) पृथ५, (२) समस्त, (3) भनितीध, (४) alBER (५) मशुद्ध (६) मागन्तु, (७) वस२ मन (८) रसोरा २ ६२ हाय छे तेभा सोह२ असाध्य रोगछमाजीनामधा साध्य छे “कच्छुल्ल । हा६२, ५२०४, मस, वगैरे सुरसारागी, स्वीपही -(डायौपानी शoil) આ-રોગના લણે નીચે પ્રમાણે કહેલ છે___“कुपिता वातपित्तश्लेष्माणोऽधोध प्रपन्ना वक्षःस्थलोरुजतास्ववतिष्ठ भाना कालान्तरे पादमाश्रित्य शनैः शनैः शोथमुपजनयन्ति "