Book Title: Prashna Vyakaran Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1047
________________ सुदर्शिनी टीका म०५ सू०८'चक्षुरिन्द्रियसपर नामकहितीयभावनानिरूपणम् ९०५ त्युच्यते, सागरः समुद्रः, लिपङ्गिका.-विलानीवविलानि कूपास्तेपा शिका कूपश्रेणिरित्यर्थः, खातिका-परिखाः, नदी प्रसिद्धा, सर: स्वाभाविकस्तडागः, उडागः कृतिमः सरोवर, वमा:-धान्यक्षेत्राणि, एपामित्तरेतरयोगद्वन्द्वः, तांस्तथोक्तान्, दृष्ट्वा, कीदृशानेतान् ? इत्याह-'फुल्लुप्पल्पउमपरिमडियाभिरामे' फुल्लो स्पलपद्मपरिमण्डिताभिरामान् तर फुल्लानि-विकासितानि यानि उत्पलानि-चन्द्र विकाशिकमलानि, पनानिमूर्यविकासिकमलानि च तैः परितः समन्तान्मण्डिता अतएव-अभिरामा मनोहरास्तांस्तथोक्तान , पुनः कथम्भूतान् ? 'अणेगसउणगणमिणरिचरिए' अनेकशकुनगणमिथुनविचरितान् अनेकानि-बहुविधानि यानि शकुनगणमिथुनानि-पतिगणयुगलानि, विचरितानि-सचरितानि यत्र तान् , फुल्लोपलादिपदानि क्षुद्रिकादिवप्रान्तविशेषणानि । तथा-' वरमडव-विविह-भवणतोरण चेइय-देवकुल-सभप्पा -सह-सुझयमयणासण-सीयरह-सगड - जाणजुग्ग-सदणे' रमण्डपविविधभवनतोरण चैत्य देवकुलसभाप्रपावसथसुकृतशयनासनशिविकारयशकटयानयुग्यस्यन्दनान् , तन-वरमण्डपाः श्रेष्ठमण्डपाः, विविध भानानि, तारणानि प्रसिद्धानि, चैत्यानि-उद्यानानि, देवकुलानि प्रसिद्धानि, श्रेणि, ग्वातिका-परिखाए नदी-नदियां, सर-सामान्यताला तडागकृत्रिम सरोवर, वप्र-धान्य के खेत जो (फुल्लुप्पलपउमपरिमडियाभिरामे ) विकाशित-उत्पलों से, चद्रविकाशिकमलो से सब और मडित हो रहे हो, और इसी कारण जिनसे मन में विशेष प्रफुल्लिता आती, हो, तथा जो (अणेगसउणगणमिणविचरिए) अनेक पक्षियों के युगल जहा विचरण कर रहे हों इन सब को देखकर साधु इनमें आसक्ति न करे । तया (वरमडवविविझवणतोरणचेइयदेवकुलसभापवावमहसुकयसयणासणसीयरहसगडजाणजुग्गसदणे ) वरमडप-श्रेष्ठमडप, विविधभवन, तोरण, चैत्य-उद्यान, देवकुल, सभा, प्रपा-पानीयशाला, જેવા આકાર વાઓની હાર, ખાતિકાફરતી આવેગી ખાઈઓ, નદીઓ, स२-सामान्य तणाव, ता-वृत्रिम सरोवर, 4-धान्यनामेत रे "फुल्ल पलपउमपरियमडियाभिरामे" विजमित Suatथी य द्रविासी भगोथी मधा તરફ ઘેરાયેલા હોય, અને એ જ કારણે મનને વધારે પ્રફુલ્લિત બનાવતા हाय, तथा “अणेगसउणगणमिणविचरिए" मने पक्षीमान युगस या વિચરતા હોય, તે બધું જોઈને માધુએ તથા આસક્તિ કરવી જોઈએ નહી તથા 'वरम डव-विविहभरण-तोरण-चेइय-देवकुल-सभष्प-वावसह-सयणासण-सीयरह मगडजाणजुग्गसदणे" १२भ ३५ श्रेष्टभ ३५, विविधमपन, तार, येत्य,--धान, દેવકુલ, સભા, પ્રપ પરબ, આવસથ પરિબાજોના વાન, સારી રીતે સજાવ

Loading...

Page Navigation
1 ... 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106