________________
सुदर्शिनी टीका अ०४ सू०७ स्त्रीकवाचिरति'नामकद्वितीयभावनानिरूपणम् ८१५ घाइयाओ' सयमब्रह्मवर्यघातोपपातिकास्ताः कथाः, 'वभचेर' ब्रह्मचर्यम् , 'अणुचरमाणेण' अनुचरता न कहेयन्त्रा' स्वय कथितव्याः, न नापि च 'सुणे यवा' अन्यस्य कथयतः श्रोतव्या न 'चितियन्या' चिन्तितव्या', न चिन्ता. विपयीकर्तव्या। एनम् ' इत्थीकहानिरइसमिइजोगेण' स्वीफ्याविरतिसमितियोगेन-वीणा या कथास्ततो या पिरनिस्तद्रूपो यः समितियोगस्तेन भारितोऽन्तरात्मा आरतमना ब्रह्मचर्यासक्तमना', विरतग्रामधर्म -निवृत्तभैथुनभावः । जिते. न्द्रियः वशीकृतेन्द्रिय', ब्रह्मचर्यगुप्तः नवविवब्रह्मचर्यगुप्तिसहितः, उत्तराध्ययनम्अपोडशाध्ययनोक्त दशविधनह्मचर्य समाधिस्थानयुक्तो वा भवति ।। मू० ७॥ प्रधानकथाओं को नहीं करना चाहिये। तथा जिन कथाओ से सयम और ब्रह्मचर्य का घात और उपघात होता हो ऐसी कथाएँ भी ब्रह्मचर्य को पालन करने वाले साधू को न स्वय कहना चाहिये, न सुनना चाहिये
और न ऐसी कथाओं का विचार ही करना चाहिये। (एव इत्थी कहावि रइ समिहजोगेण भाविनों अतरप्पा विरयगामधम्मे जिइदिए बभचेर गुत्ते भवह ) इस प्रकार से स्त्रीकथाविरतिरूप समिति के सबध से भावि तभा जीव ब्रह्मचर्य में आसक्त मनवाला हो जाता है और ग्रामधर्ममैथुन क्रिया से निवृत्त हो जाता है, अतएव वह जीव जितेन्द्रिय बनकर नवविध ब्रह्मक्य की गुप्ति से अथवा उत्तराध्यपन सूत्र के मोलहवे अ ध्ययन में कहे हुए दशविध ब्रह्मचर्य समावि स्थान से युक्त बन जाता है।
भावार्थ-इस सूत्र द्वारा सूत्रकार ने ब्रह्मचर्य व्रत की द्वितीयभावना का स्वरूप प्रकट किया है। इसमें उन्हो ने रागभाव से स्त्रीमात्र
પ્રધાન કથાઓ પણ કહેવી જોઈએ નહીં તથા જે કથાઓથી સયમ અને બ્રહ્મચર્યને ઘાત અને ઉપઘાત થતો હોય એવી કથાઓ પણ બ્રહ્મચર્યનું પાલન કરનાર સાધુએ કહેવા ન જોઈએ, સાભળવી ન જોઈએ અને એવી थामान विया२ ५९ ३२२ नये नहि "एव इयीकहाविरइसमिइनोगेण भाविओ अतरप्पा विरयागामधम्मे जि दिए बमचेरगुत्ते भवइ” मा प्रमाणे સ્ત્રી કથા વિરતિરૂપ સમિતિનાયેગથી ભાવિત થયેલ જીવ બ્રહાચર્યમા આસકત મનવાળો બની જાય છે અને ગ્રામધર્મ-મિથુનક્રિયાથી નિવૃત્ત થઈ જાય છે તેથી તે જીવ જિતેન્દ્રિય બનીને નવવિધ બ્રચર્યની ગુપ્તિથી અથવા ઉત્તરાધ્યયન સુત્રના સોળમા અવ્યયનમાં કહેલ દશવિધ બ્રહ્મચર્યસમાધિ સ્થાનથી યુક્ત બની જાય છે
ભાવાર્થ—આ સૂત્ર દ્વારા સૂત્રકારે બ્રહ્મચર્ય વ્રતની બીજી ભાવનાનુ સ્વરૂપે પ્રગટ કર્યું છે તેમાં તેમણે રાગભાવથી સ્ત્રી માત્રની કથાઓ કહેવાને