________________
सुदर्शनी टीका अ०४ सू०९ 'पूर्वरतादिविरति'नामकचतुर्थभावनानिरूपणम् ११९ चतुर्थभावनामाह-' चउत्थं ' इत्यादि।
मृलम्-च उत्थ पुव्वरय-पुव्वकीलियपुव्वसगथसथुया जे ते आवाहविवाहचोलकेसु य तिहिसु जण्णेसु उस्सवेसु य सिगारागारचारुवेसाहि हावभावललियविक्खेवविलास सालिणीहि अणुकूलपेमियाहि सद्धि अणुभूया सयणसंप
ओगा उ उ मुहवरकुसुमसुरभिचदणसुगधवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिजा उज्जगेजपउरणडणगजल्लमल्लमुट्टियवेलवगकहगपवगलासगआइक्खलखमखतूणइल्लतुंवाणियतालायरपकरणाणि य वहणि महुर-सरगीय सुरसराइ अण्णाणि य एवमाइयाणि तव-संजमवंभचेरघाओवघाइथाइ अणुचरमाणेण वंभचेर न ताइ संमणेण लभा दट्ट न कहेउ न वि य सुमरेउं जे, एवं पुत्वरय पुव्वकीलिय विरइसमिइजोगेण भाविओ भवइ अंतरप्पा आरयमणा विरयगामधम्मे जिइंदिए बभचेरगुत्ते ॥ सू० ९ ॥
टीका-'चउत्य' चतुर्थी-पूर्वरतपूर्वक्रीडितस्मरणविरतिरूपां भावनामाह-'पुन्छरयपुबकीलियपुग्यसगथसथुया' पूर्वरतपूर्वक्रीडितपूर्वसग्रन्थसस्तुताः, तत्र-पूर्व तम्चर्य समाधि स्थान से युक्त बन जाता है।
भावार्थ-इस सूत्र द्वारा सूत्रकार ने ब्रह्मचर्य व्रत की तृतीय भावना का कथन किया है । इस मे रागभाव से युक्त बनकर साधु को स्त्री के रूपादि निरीक्षण करने का सर्वथा त्याग करना महागया है।सू०८॥ સમાધિસ્થાનથી યુક્ત બની જાય છે
ભાવાર્થ-આ નત દ્વારા સૂત્રકારે બ્રહ્મચર્ય વ્રતની ત્રીજી ભાવનાનું વર્ણન કર્યું છે તેમા રાગ ભાવથી યુક્ત થઈને સ્ત્રીના રૂપાદિનું નિરીક્ષણ કરવાને સાધુએ પરિત્યાગ કરે જોઈએ તે બતાવ્યું છે કે સૂ ૮.