________________
-
सदशिनी टीका अ५ स०१ परिग्रहविग्मणनिरूपणम् य' पोडशगाग पोटशानि च-गायेनि पोडगमध्ययन येषा तानि गाथापोड शनि मनकताङ्गम्य प्रथमश्रुतस्कन्धाभ्ययनानि, तानि च पोडशमरयकानि । तथा -सप्तदशानिधः 'सजमे' असयम । अष्टादशविधम् , ' अपभ' अब्रह्मचर्यम् । तथा-एकोनविंशति सग्यानि, ‘णाय' जानि-ज्ञाता ययनानि । विगति 'असमाहिट्ठाणा' असमाधिस्थानानि, एकविंशतिः 'सबला य' शबलाश्च । द्वारिगति 'परीसहा य' एरीपहाच । त्या-त्रयोविंशति सरयकानि, 'मयगडज्झयणा' सकृता ययनानि । चतुर्तिगतिः 'देवा' देशाः। पश्चविंगति 'भारणा' भावनाः पविंशतिः 'उदेस' उद्देशाः । सप्तविंशति 'गुण' गुणा: अनगारगुणा । अष्टाविंशति. 'पप्पा' ल्पा:-आचारपाल्पा । एकोनविंशतिः 'पारस्य' पापश्रुतानि । विंगत्-'मोहणिज्ज' मोहनीयानि= मोहनीयस्थानानि । एफनिशन्-' सिद्धाइगुणा य' सिद्धादिगुणाश्च सिद्धसहभाविगुणाः । द्वात्रिंशत्-'जोगसगह' योगसग्रहाः, तथा द्वारिंशत्-' मुरिंदा' सोलसा य असजम १७, अपभ १८, णाय १९, असमाहिसाणा २०, सरला २१, २ परीसहा २२ य, सूगयडज्मयगा २३) १३ क्रियास्थान, १४भूतग्राम, १५परमापार्मिक, सत्राताङ्गके प्रथम अतस्धके अ ययन, १७ प्रकारका असयम, १८ प्रकारका अब्रह्मचर्य, १९ ज्ञाताके अध्ययन, २० प्रकारके असमाधिस्थान, ०१ प्रकारके गवल, २२ परीपह, २३ सूत्रकृताङ्गके अध्ययन ( देव २१, मारणा २५, उद्देस २६, गुण २७, कप्प २८ पावसुय २९, मोहणिज्ज ३०, सिद्धाडगुणा ३१, य जोगसगह ३२, सुरिंदा ३३, तित्तीसासायणा ) २४ देव, २५ भावना, २६ उदेश, २७ अनगार गुण, २८ आचारप्रकल्प, २९ पापश्रुत, ३० मोहनीयस्थान, ३१ सिद्वसहभाविगुण, ३२ योगसग्रह, ३३ सुरेन्द्र-भवनपतियों मे २०, अव म १८, णाय ५९, असमाहिट्टाणा २०, सरला २१, य परीसहा २२ य, सूयगडज्झयणा २३” (यास्थान, १४ भूताभ, १५ ५२भाधाभिंड, १६ સૂત્રકૃતાગના પ્રથમ શ્રત ધના અધ્યયન, ૧૭ પ્રકારના અસ યમ, ૧૮ પ્રકારનું અબ્રહાચર્ય, ૧૯ જ્ઞાતાના અધ્યયન, ૨૦ પ્રકારના અસમાધિ સ્થાન, ૨૧ પ્રકા २ना शसस, २२ परी५, २३ सूत्रताना २५ ययन, " देव २४, भावणा २५, उद्देस २६, गुण २७, कप्प २८, पार सुय २९, मोहणिज्ज ३०, सिद्वा इगुणा ३१, य जोगसगह ३२, सुरिंदा ३३ तित्तीसाहायणा " २४ देव, २५ मापना, २६ उदेश, २७ मार गुप, २८ माया२ ५७८५, २८ पापश्रुत, ૩૦ મેહનીય સ્થાન, ૩૧ સિદ્ધ સહભાવિ ગુણ ૩૨ ગ સ ગ્રહ, ૩૨ સુરેન્દ્ર,